Occurrences

Atharvaveda (Śaunaka)
Vārāhagṛhyasūtra
Ṛgveda
Amarakośa
Liṅgapurāṇa
Matsyapurāṇa
Abhidhānacintāmaṇi
Garuḍapurāṇa
Rasaprakāśasudhākara
Rājanighaṇṭu
Ānandakanda
Dhanurveda
Gheraṇḍasaṃhitā

Atharvaveda (Śaunaka)
AVŚ, 7, 49, 2.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
Vārāhagṛhyasūtra
VārGS, 13, 2.3 saubhāgyena tvā saṃsṛjatv iᄆā devī ghṛtapadīndrāṇy agnāyyaśvinī rāṭ /
Ṛgveda
ṚV, 5, 46, 8.1 uta gnā vyantu devapatnīr indrāṇy agnāyy aśvinī rāṭ /
Amarakośa
AKośa, 1, 109.2 dākṣāyiṇyo 'śvinītyāditārā aśvayug aśvinī //
Liṅgapurāṇa
LiPur, 1, 82, 77.2 aśvinī bharaṇī caiva kṛttikā rohiṇī tathā //
Matsyapurāṇa
MPur, 124, 54.2 aśvinī kṛttikā yāmyā nāgavīthyas trayaḥ smṛtāḥ //
Abhidhānacintāmaṇi
AbhCint, 2, 22.1 dhiṣṇyamṛkṣamathāśvinyaśvakinī dasradevatā /
Garuḍapurāṇa
GarPur, 1, 59, 16.2 aśvinī rohiṇī puṣyā dhaniṣṭhā ca punarvasū //
GarPur, 1, 59, 20.2 revatī cāśvinī citrā svātī hastā punarvasū //
GarPur, 1, 59, 45.1 śukre ca revatī śreṣṭhā aśvinī maṅgale śubhā /
GarPur, 1, 60, 11.1 aśvinī revatī citrā dhaniṣṭhā syādalaṅkṛtau /
GarPur, 1, 61, 11.2 aśvinī revatī citrā dhaniṣṭhā samalaṃkṛtau //
GarPur, 1, 116, 3.2 poṣya brahmo pratipadyarcitaḥ śris tathāśvinī //
Rasaprakāśasudhākara
RPSudh, 9, 36.1 palāśinī nākulī ca kāmbojikāśvinī tathā /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 41.0 vājinī vaḍabā cāpi prasūraśvāśvinī ca sā //
Ānandakanda
ĀK, 1, 3, 6.2 maghāśvinī śreṣṭhatamā dīkṣākarmaṇi tārakāḥ //
Dhanurveda
DhanV, 1, 10.2 anurādhāśvinī caiva revatī daśamī tathā //
Gheraṇḍasaṃhitā
GherS, 3, 3.1 aśvinī pāśinī kākī mātaṃgī ca bhujaṅginī /
GherS, 3, 82.2 sā bhaved aśvinī mudrā śaktiprabodhakāriṇī //
GherS, 3, 83.1 aśvinī paramā mudrā guhyarogavināśinī /