Occurrences

Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bṛhadāraṇyakopaniṣad
Taittirīyasaṃhitā
Ṛgveda

Atharvaveda (Paippalāda)
AVP, 12, 13, 2.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
Atharvaveda (Śaunaka)
AVŚ, 8, 3, 15.1 yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ /
Baudhāyanaśrautasūtra
BaudhŚS, 18, 14, 6.0 sa sūra ājanayañjyotir indram uta tyad āśvaśviyam iti śukrāmanthinoḥ //
Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 17.3 ātharvaṇāyāśvinau dadhīce 'śvyaṃ śiraḥ pratyairayatam /
Taittirīyasaṃhitā
TS, 2, 2, 12, 27.2 ni no rayiṃ subhojasaṃ yuveha ni vīravad gavyam aśviyaṃ ca rādhaḥ //
Ṛgveda
ṚV, 1, 32, 12.1 aśvyo vāro abhavas tad indra sṛke yat tvā pratyahan deva ekaḥ /
ṚV, 1, 74, 7.1 na yor upabdir aśvyaḥ śṛṇve rathasya kac cana /
ṚV, 1, 117, 22.1 ātharvaṇāyāśvinā dadhīce 'śvyaṃ śiraḥ praty airayatam /
ṚV, 1, 119, 9.2 yuvaṃ dadhīco mana ā vivāsatho 'thā śiraḥ prati vām aśvyaṃ vadat //
ṚV, 4, 28, 5.1 evā satyam maghavānā yuvaṃ tad indraś ca somorvam aśvyaṃ goḥ /
ṚV, 5, 52, 17.2 yamunāyām adhi śrutam ud rādho gavyam mṛje ni rādho aśvyam mṛje //
ṚV, 5, 61, 5.1 sanat sāśvyam paśum uta gavyaṃ śatāvayam /
ṚV, 5, 79, 7.2 ye no rādhāṃsy aśvyā gavyā bhajanta sūrayaḥ sujāte aśvasūnṛte //
ṚV, 6, 44, 12.1 ud abhrāṇīva stanayann iyartīndro rādhāṃsy aśvyāni gavyā /
ṚV, 6, 60, 14.1 ā no gavyebhir aśvyair vasavyair upa gacchatam /
ṚV, 7, 16, 10.1 ye rādhāṃsi dadaty aśvyā maghā kāmena śravaso mahaḥ /
ṚV, 7, 18, 19.2 ajāsaś ca śigravo yakṣavaś ca baliṃ śīrṣāṇi jabhrur aśvyāni //
ṚV, 7, 67, 9.2 pra ye bandhuṃ sūnṛtābhis tirante gavyā pṛñcanto aśvyā maghāni //
ṚV, 7, 92, 3.2 ni no rayiṃ subhojasaṃ yuvasva ni vīraṃ gavyam aśvyaṃ ca rādhaḥ //
ṚV, 8, 13, 22.2 kadā no gavye aśvye vasau dadhaḥ //
ṚV, 8, 21, 10.2 ā tu naḥ sa vayati gavyam aśvyaṃ stotṛbhyo maghavā śatam //
ṚV, 8, 24, 14.2 nūnaṃ śrudhi stuvato aśvyasya //
ṚV, 8, 25, 23.1 tā me aśvyānāṃ harīṇāṃ nitośanā /
ṚV, 8, 27, 6.1 abhi priyā maruto yā vo aśvyā havyā mitra prayāthana /
ṚV, 8, 34, 14.1 ā no gavyāny aśvyā sahasrā śūra dardṛhi /
ṚV, 8, 34, 16.2 ojiṣṭham aśvyam paśum //
ṚV, 8, 66, 3.1 yaḥ śakro mṛkṣo aśvyo yo vā kījo hiraṇyayaḥ /
ṚV, 8, 73, 14.1 ā no gavyebhir aśvyaiḥ sahasrair upa gacchatam /
ṚV, 8, 73, 15.1 mā no gavyebhir aśvyaiḥ sahasrebhir ati khyatam /
ṚV, 9, 72, 9.1 ā tū na indo śatadātv aśvyaṃ sahasradātu paśumaddhiraṇyavat /
ṚV, 9, 108, 6.2 abhi vrajaṃ tatniṣe gavyam aśvyaṃ varmīva dhṛṣṇav ā ruja //
ṚV, 10, 48, 4.1 aham etaṃ gavyayam aśvyam paśum purīṣiṇaṃ sāyakenā hiraṇyayam /
ṚV, 10, 87, 16.1 yaḥ pauruṣeyeṇa kraviṣā samaṅkte yo aśvyena paśunā yātudhānaḥ /
ṚV, 10, 93, 12.2 saṃvananaṃ nāśvyaṃ taṣṭevānapacyutam //