Occurrences

Rājanighaṇṭu

Rājanighaṇṭu
RājNigh, Guḍ, 10.2 tatra tatrāṣṭasaṃkhyaiva jñeyā sarvatra sūribhiḥ //
RājNigh, Pipp., 117.2 vedhamukhyo gandhasāro jaṭilaś cāṣṭanāmakaḥ //
RājNigh, Prabh, 100.2 vasantapuṣpo makarandavāso bhṛṅgapriyo reṇukadambako 'ṣṭau //
RājNigh, Kar., 58.3 hemāhvaḥ sukumāras tu vanadīpo 'ṣṭabhūhvayaḥ //
RājNigh, Kar., 204.2 ekāhaṃ navamālikā madakaraṃ cāhṇāṃ trayaṃ campakaṃ tīvrāmodam athāṣṭavāsaramitāmodānvitā ketakī //
RājNigh, 13, 167.2 chāyābhiḥ samatāṃ dadhāti tadidaṃ nirdiṣṭamaṣṭātmakaṃ jātyaṃ yattapanātapaiśca parito gārutmataṃ rañjayet //
RājNigh, Pānīyādivarga, 115.2 ārghyamauddālakaṃ dālam ityaṣṭau madhujātayaḥ //
RājNigh, Rogādivarga, 41.2 kledanaścaturaṃśastu śamaścāṣṭāṃśako mataḥ //
RājNigh, Sattvādivarga, 32.2 ṣaḍbhir nāḍī prahara iti tāḥ sapta sārdhās tathāhorātro jñeyaḥ sumatibhir asāv aṣṭabhistaiḥ pradiṣṭaḥ //
RājNigh, Sattvādivarga, 101.1 spaṣṭastvaṣṭayavairdeśo mito jñeyo'ṅgulāhvayaḥ /
RājNigh, Miśrakādivarga, 53.2 mākṣikaṃ vimalaṃ ceti syur ete'ṣṭau mahārasāḥ //
RājNigh, Miśrakādivarga, 55.2 pāṣāṇino vodaraśṛṅgayuktānityaṣṭa sāmānyarasāni cāhuḥ //
RājNigh, Miśrakādivarga, 70.1 dvātriṃśatpalasammitaṃ dadhi palānyaṣṭau ca khaṇḍaṃ palasyārdhaṃ cenmaricasya tena tulitaṃ yuktaṃ tvagelāhvayam /
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 2.2 syādgokṣuraḥ kaṇṭaphale ca dhūrto bhiṣagbhir aṣṭāv iti sampradiṣṭāḥ //
RājNigh, Ekārthādivarga, Aṣṭārthāḥ, 3.2 mayūraketau samadhūkake tathā māṅgalyam aṣṭāv iti sampracakṣate //