Occurrences

Rasaratnasamuccayabodhinī

Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 4, 28.1, 1.0 aṣṭaphalakam aṣṭadhāram astrādīnām agrabhāgavat sūkṣmāgram ityarthaḥ //
RRSBoṬ zu RRS, 4, 28.1, 1.0 aṣṭaphalakam aṣṭadhāram astrādīnām agrabhāgavat sūkṣmāgram ityarthaḥ //
RRSBoṬ zu RRS, 8, 55.2, 3.0 aṣṭanimeṣakam aṣṭavāram akṣṇor nimīlanonmīlanātmakaṃ kālaṃ viramya dravībhavanānantaram apekṣya //
RRSBoṬ zu RRS, 8, 55.2, 3.0 aṣṭanimeṣakam aṣṭavāram akṣṇor nimīlanonmīlanātmakaṃ kālaṃ viramya dravībhavanānantaram apekṣya //
RRSBoṬ zu RRS, 9, 8.3, 1.0 pātanāyantrasya svarūpamāha aṣṭāṅguleti //
RRSBoṬ zu RRS, 9, 43.2, 2.0 atra samamiti padena militabhāṇḍadvayasya ṣoḍaśāṅgulatvādi bodhyam evaṃ ca vitastipramāṇadīrghasya aṣṭāṅgulavistīrṇasya ca adhobhāṇḍasya mukhopari tāvanmānaṃ bhāṇḍāntaram adhomukhaṃ saṃsthāpya adho dṛḍhāṅgārair bhastrayā dhamet tena dhātusattvaṃ nirgacchatīti //
RRSBoṬ zu RRS, 9, 73.2, 9.0 dairghyavistārato 'ṣṭāṅgulamānaṃ lohapātramekaṃ kārayitvā tasya kaṇṭhādhaḥ aṅgulidvayaparimitasthāne galādhāre sūkṣmatiryaglohaśalākāḥ tiryagbhāvena vinyasya tadupari kaṇṭakavedhyasvarṇapatrāṇi sthāpayet tatpatrādhaḥ pātrābhyantare gandhakaharitālamanaḥśilābhiḥ kṛtakajjalīṃ mṛtanāgaṃ vā nikṣipya adhomukhapātrāntareṇa tat pātraṃ pidhāya mṛdādinā sandhiṃ ruddhvā ca pātrādho vahniṃ prajvālayettena saṃtaptakajjalyādito dhūmaṃ nirgatya svarṇapatre lagiṣyati patrāṇi tāni bhasmībhavanti garbhe dravanti ca //
RRSBoṬ zu RRS, 10, 24.2, 2.0 vṛntākaṃ vārttākuḥ vārttākuphalasadṛśākārāṃ mūṣāṃ kṛtvā tatra dvādaśāṅguladīrghaṃ nālaṃ yojayet nālāgrabhāgaṃ ca dhustūrapuṣpavad uparyadho yugmarūpāvasthitam aṣṭāṅgulaṃ sacchidraṃ ca kuryāt //