Occurrences

Viṣṇupurāṇa

Viṣṇupurāṇa
ViPur, 1, 3, 19.1 aṣṭau śatasahasrāṇi divyayā saṃkhyayā smṛtam /
ViPur, 1, 6, 16.2 rasollāsādayaś cānyāḥ siddhayo 'ṣṭau bhavanti yāḥ //
ViPur, 1, 8, 5.2 sthānāni caiṣām aṣṭānāṃ patnīḥ putrāṃś ca vai vibhuḥ //
ViPur, 1, 15, 109.2 vasavo 'ṣṭau samākhyātās teṣāṃ vakṣyāmi vistaram //
ViPur, 2, 1, 24.1 yāni kiṃpuruṣādīni varṣāṇyaṣṭau mahāmune /
ViPur, 2, 1, 26.1 na teṣvasti yugāvasthā kṣetreṣvaṣṭasu sarvadā /
ViPur, 2, 2, 30.1 tasyāḥ samantataścāṣṭau diśāsu vidiśāsu ca /
ViPur, 2, 2, 51.1 yāni kiṃpuruṣādyāni varṣāṇyaṣṭau mahāmune /
ViPur, 2, 9, 8.2 vivasvān aṣṭabhirmāsairādāyāpo rasānvitāḥ /
ViPur, 2, 12, 16.2 piśaṅgaisturagairyuktaḥ so 'ṣṭābhirvāyuvegibhiḥ //
ViPur, 2, 12, 18.1 aṣṭāśvaḥ kāñcanaḥ śrīmānbhaumasyāpi ratho mahān /
ViPur, 2, 12, 19.1 aṣṭābhiḥ pāṇḍarairyuktairvājibhiḥ kāñcane rathe /
ViPur, 2, 12, 21.1 svarbhānosturagā hyaṣṭau bhṛṅgābhā dhūsaraṃ ratham /
ViPur, 2, 12, 23.1 tathā keturathasyāśvā aṣṭau te vātaraṃhasaḥ /
ViPur, 3, 7, 4.1 aṅgulasyāṣṭabhāgo 'pi na so 'sti munisattama /
ViPur, 3, 14, 7.2 śrāddhaiḥ pitṛgaṇastṛptiṃ tathāpnotyaṣṭavārṣikīm //
ViPur, 3, 14, 27.1 tilaiḥ saptāṣṭabhirvāpi samavetāñjalāñjalīn /
ViPur, 4, 2, 9.3 catvāriṃśad aṣṭau ca dakṣiṇāpathabhūpālāḥ //
ViPur, 4, 2, 95.1 yaścaitat saubharicaritam anusmarati paṭhati śṛṇoti avadhārayati lekhayati tasyāṣṭau janmanyasanmatir asaddharmo vā manaso 'sanmārgācaraṇam aśeṣaheyeṣu vā mamatvaṃ na bhavati //
ViPur, 4, 13, 6.1 puruṣāḥ ṣaṭ ca ṣaṣṭiś ca ṣaṭ sahasrāṇi cāṣṭa ca /
ViPur, 4, 13, 25.1 pratidinaṃ tan maṇiratnam aṣṭau kanakabhārān sravati //
ViPur, 4, 13, 46.1 te ca yadusainikās tatra saptāṣṭa dināni tanniṣkrāntim udīkṣamāṇās tasthuḥ //
ViPur, 4, 15, 35.1 tāsāṃ ca rukmiṇīsatyabhāmājāmbavatīcāruhāsinīpramukhā hyaṣṭau patnyaḥ pradhānā babhūvuḥ //
ViPur, 4, 15, 36.1 tāsu cāṣṭāvayutāni lakṣaṃ ca putrāṇāṃ bhagavān akhilamūrtir anādimān ajanayat //
ViPur, 4, 24, 23.1 tasyāpy aṣṭau sutāḥ sumālyādyā bhavitāraḥ //
ViPur, 4, 24, 53.1 tataś cāṣṭau yavanāś caturdaśa turuṣkārā muṇḍāśca trayodaśa ekādaśa maunā ete vai pṛthivīpatayaḥ pṛthivīṃ daśavarṣaśatāni navatyadhikāni bhokṣyanti //
ViPur, 5, 3, 26.2 avāpa rūpaṃ ca mahat sāyudhāṣṭamahābhujam //
ViPur, 5, 22, 11.1 daśa cāṣṭau ca saṃgrāmānevamatyantadurmadaḥ /
ViPur, 5, 32, 5.2 aṣṭāyutāni putrāṇāṃ sahasrāṇāṃ śataṃ tathā //
ViPur, 5, 38, 2.1 aṣṭau mahiṣyaḥ kathitā rukmiṇīpramukhāstu yāḥ /
ViPur, 6, 1, 41.2 navāṣṭadaśavarṣāṇāṃ manuṣyāṇāṃ tathā kalau //
ViPur, 6, 7, 82.2 pralambāṣṭabhujaṃ viṣṇum athavāpi caturbhujam //