Occurrences

Divyāvadāna

Divyāvadāna
Divyāv, 1, 36.0 sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 1, 49.0 śroṇaḥ koṭikarṇo 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyām //
Divyāv, 1, 50.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiś cottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 1, 53.0 so 'ṣṭāsu parīkṣāsūdghaṭako vācakaḥ piṇḍataḥ paṭupracāraḥ saṃvṛttaḥ //
Divyāv, 2, 6.0 sā aṣṭānāṃ navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 2, 43.0 sā tvaṣṭānāṃ vā navānāṃ māsānāmatyayāt prasūtā //
Divyāv, 2, 47.0 pūrṇo dārako 'ṣṭābhyo dhātrībhyo dvābhyāmaṃsadhātrībhyāṃ datto vistareṇa yāvadāśu vardhate hradasthamiva paṅkajam //
Divyāv, 2, 49.0 aṣṭāsu parīkṣāsūdghaṭako vācakaḥ paṇḍitaḥ paṭupracāraḥ saṃvṛttaḥ //
Divyāv, 3, 47.0 sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 3, 54.0 mahāpraṇādo dārako 'ṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ krīḍanikābhyām //
Divyāv, 3, 55.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍenānyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 3, 58.0 saṃkhyāyāṃ gaṇanāyāṃ mudrāyāmuddhāre nyāse nikṣepe vastuparīkṣāyāṃ dāruparīkṣāyāṃ ratnaparīkṣāyāṃ hastiparīkṣāyāmaśvaparīkṣāyāṃ kumāraparīkṣāyāṃ kumārīparīkṣāyām so 'ṣṭāsu parīkṣāsūdghaṭṭako vācakaḥ paṭupracāraḥ paṇḍitaḥ saṃvṛttaḥ //
Divyāv, 8, 116.0 sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 8, 120.0 supriyo dārako 'ṣṭābhyo dhātrībhya upanyasto dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāmaṃsadhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 8, 121.0 so 'ṣṭābhirdhātrībhirunnīyate vardhyate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ //
Divyāv, 8, 424.0 evaṃ dvitīyaṃ kinnaranagaramanuprāptasyāṣṭau kinnarakanyā nirgamiṣyanti tāsāṃ pūrvikānāmantikādabhirūpatarāśca //
Divyāv, 8, 451.0 tatrāpi supriyeṇa sārthavāhena trikoṭite dvāre'ṣṭau kinnarakanyā nirgatāḥ //
Divyāv, 12, 12.1 catvāri śramaṇo gautamaḥ vayamaṣṭau //
Divyāv, 12, 13.1 aṣṭau śramaṇo gautamaḥ vayaṃ ṣoḍaśa //
Divyāv, 12, 23.1 catvāri śramaṇo gautamaḥ ahamaṣṭau //
Divyāv, 12, 24.1 aṣṭau śramaṇo gautamaḥ ahaṃ ṣoḍaśa //
Divyāv, 12, 34.1 catvāri śramaṇo gautamaḥ ahamaṣṭau //
Divyāv, 12, 35.1 aṣṭau śramaṇo gautamaḥ ahaṃ ṣoḍaśa //
Divyāv, 12, 47.1 catvāri śramaṇo gautamo vayamaṣṭau //
Divyāv, 12, 48.1 aṣṭau śramaṇo gautamaḥ vayaṃ ṣoḍaśa //
Divyāv, 12, 90.1 catvāri śramaṇo gautamaḥ vayamaṣṭau //
Divyāv, 12, 91.1 aṣṭau śramaṇo gautamaḥ vayaṃ ṣoḍaśa //
Divyāv, 12, 375.2 āryaṃ cāṣṭāṅgikaṃ mārgaṃ kṣemaṃ nirvāṇagāminām //
Divyāv, 13, 9.1 sā aṣṭānāṃ vā navānāṃ vā māsānāmatyayāt prasūtā //
Divyāv, 17, 55.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya //
Divyāv, 17, 55.1 ekāntasthita āyuṣmānānando bhagavantamidamavocat ko bhadanta hetuḥ kaḥ pratyayo mahataḥ pṛthivīcālasya aṣṭau ime ānanda aṣṭau pratyayā mahataḥ pṛthivīcālasya //
Divyāv, 17, 56.1 katame 'ṣṭau iyamānanda mahāpṛthivī apsu pratiṣṭhitā āpo vāyau pratiṣṭhitāḥ vāyurākāśe pratiṣṭhitaḥ //
Divyāv, 18, 36.1 dvitīye skandhe 'ṣṭayojanaśatikā ātmabhāvā navadaśayāvaccaturdaśayojanaśatikā ātmabhāvāḥ //
Divyāv, 19, 152.1 jyotiṣko dārako rājñā bimbisāreṇa aṣṭābhyo dhātrībhyo 'nupradatto dvābhyām aṃsadhātrībhyāṃ dvābhyāṃ kṣīradhātrībhyāṃ dvābhyāṃ maladhātrībhyāṃ dvābhyāṃ krīḍanikābhyāṃ dhātrībhyām //
Divyāv, 19, 153.1 so 'ṣṭābhirdhātrībhir unnīyate vardhate kṣīreṇa dadhnā navanītena sarpiṣā sarpimaṇḍena anyaiścottaptottaptairupakaraṇaviśeṣaiḥ //