Occurrences

Uḍḍāmareśvaratantra

Uḍḍāmareśvaratantra
UḍḍT, 1, 52.2 śatam aṣṭottareṇaiva mantrayitvā vicakṣaṇaḥ //
UḍḍT, 1, 53.3 devam abhyarcya ceśānaṃ śatam aṣṭādhikaṃ japet //
UḍḍT, 2, 7.1 aṣṭādhikasahasraṃ tu japitvā homam ācaret /
UḍḍT, 2, 63.2 dakṣiṇasyāṃ diśi sthitvā śatam aṣṭottaraṃ japet //
UḍḍT, 9, 6.1 sitāṣṭamūlamañjiṣṭhā vacā mustā sakuṣṭhakā /
UḍḍT, 9, 33.4 atha yakṣiṇīmantrasādhanaṃ surasundarīmanohāriṇīkanakāvatīratikarīkāmeśvarīnaṭyanurāgiṇīpadminī etā aṣṭau yakṣiṇyaḥ kāmanāyāṃ sādhanam /
UḍḍT, 9, 35.4 aṣṭamyāṃ rātrāv ardharātrasamaye vastrālaṃkārabhūṣitā aṣṭau parivārān ādāyopagacchati /
UḍḍT, 9, 35.5 āgatā sā kāmayitavyā bhāryā vā bhavati dvādaśajanānāṃ vastrālaṃkārabhojanaṃ ca dadāti aṣṭau kalā nityaṃ sādhakāya prayacchati //
UḍḍT, 9, 37.1 atra paṭe citrarūpiṇī lekhyā vastrakanakālaṅkārabhūṣitā utpalahastā kumarī jātīpuṣpaiḥ prapūjanaṃ kuryāt guggulena dhūpaṃ dadyāt tato 'ṣṭasahasraṃ pratyahaṃ japet /
UḍḍT, 9, 39.5 yadi bhāryā bhavati tadā divyaṃ vastraṃ rasāyanam aṣṭadināntareṇa dadāti //
UḍḍT, 12, 22.1 prātar aṣṭottaraṃ japtvā labhed buddhiṃ śubhāṃ naraḥ /
UḍḍT, 12, 30.3 ekapādasthito bhadre japed aṣṭottaraṃ śatam //
UḍḍT, 15, 12.0 kṛṣṇā gauḥ prasavakāle tadvat samānavarṇaṃ jarāyur āgatatvena prajāreṇḍalā phalaṃ dṛṣṭvā muṣṭigṛhīte uccais tamasi phalaṃ prāyeṇa kṛtvā pradāsyati tathā kālāyitamudrikā varagostanī syād āpatitā gṛhītā nikṣiptā tu aṣṭau pūrvaphalāni janayati /