Occurrences

Manusmṛti

Manusmṛti
ManuS, 1, 13.2 madhye vyoma diśaś cāṣṭāv apāṃ sthānaṃ ca śāśvatam //
ManuS, 1, 64.1 nimeṣā daśa cāṣṭau ca kāṣṭhā triṃśat tu tāḥ kalā /
ManuS, 3, 20.2 aṣṭāv imān samāsena strīvivāhān nibodhata //
ManuS, 3, 50.1 nindyāsv aṣṭāsu cānyāsu striyo rātriṣu varjayan /
ManuS, 3, 269.2 aṣṭāveṇasya māṃsena rauraveṇa navaiva tu //
ManuS, 5, 96.2 aṣṭānāṃ lokapālānāṃ vapur dhārayate nṛpaḥ //
ManuS, 6, 28.1 grāmād āhṛtya vāśnīyād aṣṭau grāsān vane vasan /
ManuS, 7, 45.1 daśa kāmasamutthāni tathāṣṭau krodhajāni ca /
ManuS, 7, 54.2 sacivān sapta cāṣṭau vā prakurvīta parīkṣitān //
ManuS, 7, 156.2 aṣṭau cānyāḥ samākhyātā dvādaśaiva tu tāḥ smṛtāḥ //
ManuS, 8, 133.1 trasareṇavo 'ṣṭau vijñeyā likṣaikā parimāṇataḥ /
ManuS, 8, 215.2 sa daṇḍyaḥ kṛṣṇalāny aṣṭau na deyaṃ cāsya vetanam //
ManuS, 9, 75.1 proṣito dharmakāryārthaṃ pratīkṣyo 'ṣṭau naraḥ samāḥ /
ManuS, 9, 93.2 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //
ManuS, 9, 93.2 tryaṣṭavarṣo 'ṣṭavarṣāṃ vā dharme sīdati satvaraḥ //
ManuS, 9, 302.1 aṣṭau māsān yathādityas toyaṃ harati raśmibhiḥ /
ManuS, 11, 219.1 aṣṭāv aṣṭau samaśnīyāt piṇḍān madhyaṃdine sthite /
ManuS, 11, 219.1 aṣṭāv aṣṭau samaśnīyāt piṇḍān madhyaṃdine sthite /