Occurrences

Vasiṣṭhadharmasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Liṅgapurāṇa
Nāradasmṛti
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāratamañjarī
Garuḍapurāṇa
Hitopadeśa
Nibandhasaṃgraha
Rasahṛdayatantra
Rasamañjarī
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasendrasārasaṃgraha
Rasādhyāya
Rasādhyāyaṭīkā
Rasārṇava
Ratnadīpikā
Sarvāṅgasundarā
Ānandakanda
Śārṅgadharasaṃhitādīpikā
Abhinavacintāmaṇi
Gūḍhārthadīpikā
Janmamaraṇavicāra
Mugdhāvabodhinī
Rasaratnasamuccayabodhinī
Rasasaṃketakalikā
Rasataraṅgiṇī
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Vasiṣṭhadharmasūtra
VasDhS, 2, 47.1 tulādhṛtam aṣṭaguṇam //
Arthaśāstra
ArthaŚ, 2, 7, 12.1 sarvatrāṣṭaguṇaḥ iti pārāśarāḥ //
ArthaŚ, 2, 7, 19.1 yaccāgrād āyasyāntaraparṇe nīvyāṃ vardheta vyayasya vā yat parihāpayet tad aṣṭaguṇam adhyakṣaṃ dāpayet //
ArthaŚ, 2, 7, 37.1 bhakṣayato 'ṣṭaguṇaḥ //
ArthaŚ, 2, 12, 20.1 ākarikam apaharantam aṣṭaguṇaṃ dāpayed anyatra ratnebhyaḥ //
ArthaŚ, 4, 2, 15.1 kāṣṭhalohamaṇimayaṃ rajjucarmamṛṇmayaṃ sūtravalkaromamayaṃ vā jātyam ityajātyaṃ vikrayādhānaṃ nayato mūlyāṣṭaguṇo daṇḍaḥ //
ArthaŚ, 4, 9, 18.1 dharmasthaḥ pradeṣṭā vā hairaṇyadaṇḍam adaṇḍye kṣipati kṣepadviguṇam asmai daṇḍaṃ kuryāt hīnātiriktāṣṭaguṇaṃ vā //
ArthaŚ, 4, 9, 20.1 yaṃ vā bhūtam arthaṃ nāśayati abhūtam arthaṃ karoti tadaṣṭaguṇaṃ daṇḍaṃ dadyāt //
ArthaŚ, 4, 12, 34.1 jāraṃ cora ityabhiharataḥ pañcaśato daṇḍo hiraṇyena muñcatastadaṣṭaguṇaḥ //
Carakasaṃhitā
Ca, Cik., 2, 13.2 pūrvaṃ daśabhallātakānyāpothyāṣṭaguṇenāmbhasā sādhu sādhayet teṣāṃ rasamaṣṭabhāgāvaśeṣaṃ pūtaṃ sapayaskaṃ pibet sarpiṣāntar mukham abhyajya /
Ca, Cik., 5, 116.1 dve pale ca masūrāṇāṃ sādhyamaṣṭaguṇe 'mbhasi /
Ca, Cik., 5, 126.2 vṛṣaṃ samūlamāpothya pacedaṣṭaguṇe jale /
Ca, Cik., 2, 4, 29.1 sādhayitvā ghṛtaprasthaṃ payasyaṣṭaguṇe punaḥ /
Mahābhārata
MBh, 3, 83, 99.1 ataś cāṣṭaguṇaṃ pārtha prāpsyase dharmam uttamam /
MBh, 3, 83, 99.2 netā ca tvam ṛṣīn yasmāt tena te 'ṣṭaguṇaṃ phalam //
MBh, 5, 37, 25.2 arogajātīyam udāravākyaṃ dūtaṃ vadantyaṣṭaguṇopapannam //
MBh, 5, 84, 13.2 tato 'ṣṭaguṇam apyasmai bhojyaṃ dāsyāmyahaṃ sadā //
MBh, 5, 166, 17.1 bhīmasenastu rājendra ratho 'ṣṭaguṇasaṃmitaḥ /
MBh, 5, 168, 22.1 ayaṃ ca yudhi vikrānto mantavyo 'ṣṭaguṇo rathaḥ /
MBh, 10, 7, 41.1 prāpyāṣṭaguṇam aiśvaryaṃ ye na yānti ca vismayam /
MBh, 12, 290, 14.2 tamaścāṣṭaguṇaṃ jñātvā buddhiṃ saptaguṇāṃ tathā //
MBh, 12, 304, 6.1 yāvaddhi pralayastāta sūkṣmeṇāṣṭaguṇena vai /
MBh, 12, 304, 7.2 sūkṣmam aṣṭaguṇaṃ prāhur netaraṃ nṛpasattama //
MBh, 12, 326, 51.2 tathāṣṭaguṇam aiśvaryam ekasthaṃ paśya mūrtimat //
MBh, 13, 18, 24.2 mamāṣṭaguṇam aiśvaryaṃ dattaṃ bhagavatā purā /
MBh, 13, 24, 41.3 caturguṇaḥ kṣatriyasya vaiśyasyāṣṭaguṇaḥ smṛtaḥ //
Manusmṛti
ManuS, 8, 400.2 mithyāvādī ca saṃkhyāne dāpyo 'ṣṭaguṇam atyayam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 2, 42.1 samūlamastakaṃ kṣuṇṇaṃ vṛṣam aṣṭaguṇe 'mbhasi /
AHS, Cikitsitasthāna, 3, 39.2 kalkīkṛtya pacet sarpiḥ kṣīreṇāṣṭaguṇena tat //
AHS, Cikitsitasthāna, 3, 137.1 paced aṣṭaguṇe toye yavasvede 'vatārayet /
AHS, Cikitsitasthāna, 4, 46.2 śarkarāṣṭaguṇaṃ cūrṇaṃ hidhmāśvāsaharaṃ param //
AHS, Cikitsitasthāna, 5, 59.2 tad rucyaṃ dīpanaṃ cūrṇaṃ kaṇāṣṭaguṇaśarkaram //
AHS, Cikitsitasthāna, 9, 112.1 triguṇaiḥ ṣaḍguṇasitaiḥ kapitthāṣṭaguṇaiḥ kṛtaḥ /
AHS, Cikitsitasthāna, 13, 13.2 kuḍavaṃ trāyamāṇāyāḥ sādhyam aṣṭaguṇe 'mbhasi //
AHS, Cikitsitasthāna, 15, 33.2 tathā siddhaṃ ghṛtaprasthaṃ payasyaṣṭaguṇe pibet //
AHS, Cikitsitasthāna, 16, 17.2 maṇḍūraṃ cāñjananibhaṃ sarvato 'ṣṭaguṇe 'tha tat //
AHS, Cikitsitasthāna, 19, 10.2 tair jale 'ṣṭaguṇe sarpir dviguṇāmalakīrase //
AHS, Kalpasiddhisthāna, 4, 67.2 phalair aṣṭaguṇaiścāmlaiḥ siddham anvāsanaṃ kaphe //
AHS, Utt., 7, 26.2 kaṃse kṣīrekṣurasayoḥ kāśmarye 'ṣṭaguṇe rase //
AHS, Utt., 13, 59.2 sarpiraṣṭaguṇakṣīraṃ pakvaṃ tarpaṇam uttamam //
AHS, Utt., 18, 23.2 caturguṇe pacet tailaṃ kṣīre cāṣṭaguṇonmite //
AHS, Utt., 39, 67.1 saṃskṛtya tāny aṣṭaguṇe salile 'ṣṭau vipācayet /
Kātyāyanasmṛti
KātySmṛ, 1, 511.2 vṛddhir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca //
KātySmṛ, 1, 512.1 kupyaṃ pañcaguṇaṃ bhūmis tathaivāṣṭaguṇā matā /
KātySmṛ, 1, 784.2 ṣaḍguṇaḥ kāyamadhye syān mūrdhni tv aṣṭaguṇaḥ smṛtaḥ //
Liṅgapurāṇa
LiPur, 1, 15, 8.1 caturguṇaṃ buddhipūrve krodhādaṣṭaguṇaṃ smṛtam /
LiPur, 1, 85, 109.2 rekhairaṣṭaguṇaṃ proktaṃ putrajīvaphalair daśa //
LiPur, 1, 86, 28.2 tasmādaṣṭaguṇaṃ bhogaṃ tathā ṣoḍaśadhā sthitam //
LiPur, 1, 88, 8.1 tatrāṣṭaguṇamaiśvaryaṃ yogināṃ samudāhṛtam /
LiPur, 1, 88, 14.2 punaraṣṭaguṇaścāpi sūkṣmeṣveva vidhīyate //
LiPur, 1, 92, 173.2 mahāsnāne prasaktaṃ tu snānamaṣṭaguṇaṃ smṛtam //
LiPur, 2, 54, 18.1 agniṣṭomasya yajñasya phalamaṣṭaguṇaṃ bhavet /
Nāradasmṛti
NāSmṛ, 2, 1, 91.2 tathāṣṭaguṇam anyasmin deśe deśe 'vatiṣṭhate //
NāSmṛ, 2, 1, 92.2 ghṛtasyāṣṭaguṇā vṛddhiḥ strīpaśūnāṃ ca saṃtatiḥ //
NāSmṛ, 2, 1, 95.2 vṛddhir aṣṭaguṇā jñeyā guḍasya lavaṇasya ca //
NāSmṛ, 2, 3, 13.2 mithyoktvā ca parīmāṇaṃ dāpyo 'ṣṭaguṇam atyayam //
NāSmṛ, 2, 6, 21.2 śulkam aṣṭaguṇaṃ dāpyo vinayas tāvad eva ca //
Suśrutasaṃhitā
Su, Sū., 11, 16.3 aviṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ //
Su, Sū., 44, 55.1 navaitāni samāṃśāni trivṛdaṣṭaguṇāni vai /
Su, Cik., 5, 7.4 dvipañcamūlīkvāthāṣṭaguṇasiddhena payasā madhukameṣaśṛṅgīśvadaṃṣṭrāsaralabhadradāruvacāsurabhikalkapratīvāpaṃ tailaṃ pācayitvā pānādiṣūpayuñjīta śatāvarīmayūrakakiṇihyajamodāmadhukakṣīravidārībalātibalātṛṇapañcamūlīkvāthasiddhaṃ vā kākolyādiprativāpaṃ balātailaṃ śatapākaṃ veti /
Su, Cik., 29, 13.2 candramasaṃ rājate tāv upayujyāṣṭaguṇam aiśvaryam avāpyeśānaṃ devam anupraviśati /
Su, Cik., 31, 8.1 tatrānyatamaparimāṇasaṃmitānāṃ yathāyogaṃ tvakpatraphalamūlādīnām ātapapariśoṣitānāṃ chedyāni khaṇḍaśaśchedayitvā bhedyānyaṇuśo bhedayitvāvakuṭyāṣṭaguṇena ṣoḍaśaguṇena vāmbhasābhiṣicyasthālyāṃ caturbhāgāvaśiṣṭaṃ kvāthayitvāpaharedityeṣa kaṣāyapākakalpaḥ /
Su, Cik., 37, 25.1 piṣṭaistailaghṛtaṃ pakvaṃ kṣīreṇāṣṭaguṇena tu /
Su, Cik., 37, 28.1 tailapādaṃ pacet sarpiḥ payasāṣṭaguṇena ca /
Su, Ka., 5, 33.3 pāne caturguṇaṃ pathyaṃ vamane 'ṣṭaguṇaṃ punaḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 23.2, 1.23 taccāṣṭaguṇam aṇimā mahimā garimā laghimā prāptiḥ prākāmyam īśitvaṃ vaśitvaṃ yatrakāmāvasāyitvaṃ ceti /
SKBh zu SāṃKār, 45.2, 7.0 etad aiśvaryam aṣṭaguṇam aṇimādiyuktam //
SKBh zu SāṃKār, 48.2, 1.6 yatrāṣṭaguṇam aiśvaryaṃ tatra saṅgād indrādayo devā na mokṣaṃ prāpnuvanti /
SKBh zu SāṃKār, 48.2, 1.14 tathā tāmisram aṣṭaguṇaṃ aiśvaryaṃ dṛṣṭānuśravikā daśa viṣayāstathāndhatāmisro 'pyaṣṭādaśabheda eva /
SKBh zu SāṃKār, 48.2, 1.15 kiṃtu viṣayasaṃpattau saṃbhogakāle ya eva mriyate 'ṣṭaguṇaiśvaryād vā bhraśyate tatas tasya mahad duḥkham utpadyate /
Viṣṇupurāṇa
ViPur, 3, 11, 107.2 tadevāṣṭaguṇaṃ puṃsāṃ sūryoḍhe vimukhe gate //
ViPur, 4, 24, 98.2 śambalagrāmapradhānabrāhmaṇasya viṣṇuyaśaso gṛhe 'ṣṭaguṇarddhisamanvitaḥ kalkirūpī /
ViPur, 5, 7, 59.2 tavāṣṭaguṇam aiśvaryaṃ nātha svābhāvikaṃ param /
Viṣṇusmṛti
ViSmṛ, 6, 14.1 rasasyāṣṭaguṇā //
Yājñavalkyasmṛti
YāSmṛ, 2, 39.1 saṃtatis tu paśustrīṇāṃ rasasyāṣṭaguṇā parā /
YāSmṛ, 2, 57.2 vastraṃ caturguṇaṃ proktaṃ rasaś cāṣṭaguṇas tathā //
YāSmṛ, 2, 82.2 sa dāpyo 'ṣṭaguṇaṃ daṇḍaṃ brāhmaṇaṃ tu vivāsayet //
YāSmṛ, 2, 239.2 antare ca tayor yaḥ syāt tasyāpy aṣṭaguṇo damaḥ //
YāSmṛ, 2, 246.2 ajātau jātikaraṇe vikreyāṣṭaguṇo damaḥ //
YāSmṛ, 2, 262.2 dāpyas tv aṣṭaguṇaṃ yaś ca savyājakrayavikrayī //
Bhāratamañjarī
BhāMañj, 5, 582.1 rathastvaṣṭaguṇo bhīmaḥ śūro rathaśatādhipaḥ /
BhāMañj, 5, 589.3 draupadaḥ satyajidvīro mato me 'ṣṭaguṇo rathaḥ //
Garuḍapurāṇa
GarPur, 1, 109, 33.2 ṣaḍguṇo vyavasāyaśca kāmaścāṣṭaguṇaḥ smṛtaḥ //
Hitopadeśa
Hitop, 2, 119.14 ṣaḍguṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ //
Hitop, 4, 9.7 ṣaḍguṇo vyavasāyaś ca kāmāś cāṣṭaguṇaḥ smṛtaḥ //
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 1, 2.1, 17.0 puruṣātiśayo dvaṃdvajās puruṣātiśayo dvaṃdvajās bhagavān trayaḥ apare āgantuścāṣṭamaḥ tu evam aṣṭaguṇaiśvaryavān anyadapi aṣṭaguṇaiśvaryavān anyadapi evātra nimittato evātra bhagavān //
Rasahṛdayatantra
RHT, 3, 12.2 aṣṭaguṇaṃ ṣoḍaśaguṇamathavā dvātriṃśatāguṇitam //
RHT, 8, 19.1 patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ /
RHT, 8, 19.1 patrādaṣṭaguṇaṃ satvaṃ satvādaṣṭaguṇā drutiḥ /
RHT, 8, 19.2 druteraṣṭaguṇaṃ bījaṃ tasmādbījaṃ tu jārayet //
RHT, 18, 21.1 aṣṭaguṇaṃ mṛtaśulbaṃ kaladhautena mūkamūṣayā liptam /
Rasamañjarī
RMañj, 5, 50.1 triphalādaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
RMañj, 6, 277.2 svarṇādaṣṭaguṇaṃ sūtaṃ mardayed dvitvagandhakam //
Rasaratnasamuccaya
RRS, 4, 47.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ sitāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RRS, 5, 102.1 kvāthyamaṣṭaguṇe toye triphalāṣoḍaśaṃ palam /
Rasaratnākara
RRĀ, R.kh., 9, 6.1 triphalāṣṭaguṇais toyaistriphalāṣoḍaśaṃ palam /
RRĀ, R.kh., 10, 69.4 vāgbhaṭṭastu aṣṭaguṇajaladānenāṣṭāvaśeṣe pūrvavadubhayathaiva vyavahāraḥ /
RRĀ, Ras.kh., 4, 4.2 kvāthyam aṣṭaguṇais toyair grāhyamaṣṭāvaśeṣitam //
RRĀ, V.kh., 10, 89.1 evam aṣṭaguṇaṃ dattvā mardyaṃ pācyaṃ vicūrṇayet /
RRĀ, V.kh., 14, 44.1 yāvad aṣṭaguṇaṃ paścāt samaṃ kṛṣṇābhrasattvakam /
RRĀ, V.kh., 15, 86.1 tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ rase /
RRĀ, V.kh., 15, 86.2 tīkṣṇaśulboragaṃ caiva kramād aṣṭaguṇaṃ rase //
RRĀ, V.kh., 15, 115.2 dvaṃdvitaṃ vyomasatvaṃ tu yāvad aṣṭaguṇaṃ tathā //
RRĀ, V.kh., 15, 116.1 tato rasakasatvaṃ ca jāryam aṣṭaguṇaṃ tathā /
RRĀ, V.kh., 20, 134.1 pārade jāryaṃ kṛṣṇābhraṃ rukmam aṣṭaguṇaṃ yadi /
Rasendracintāmaṇi
RCint, 6, 14.1 triphalāṣṭaguṇe toye triphalāṣoḍaśaṃ palam /
RCint, 6, 85.1 sāmānyād dviguṇaṃ krauñcaṃ kaliṅgo'ṣṭaguṇastataḥ /
Rasendracūḍāmaṇi
RCūM, 12, 43.1 triṃśadbhāgamitaṃ hi vajrabhasitaṃ svarṇaṃ kalābhāgikaṃ tāraṃ cāṣṭaguṇaṃ śivāmṛtavaraṃ rudrāṃśakaṃ cābhrakam /
RCūM, 14, 118.1 tadaṣṭapalikaṃ bhasma mūtrair aṣṭaguṇair gavām /
RCūM, 16, 7.2 utkṛṣṭaṃ cāpi taddiṣṭaṃ guṇairaṣṭaguṇaṃ tathā //
RCūM, 16, 66.2 jīrṇāṣṭaguṇasattvābhro rasendro bhastrikāśataiḥ //
RCūM, 16, 77.1 vṛddhaścaivātivṛddhaśca bhavedaṣṭaguṇābhrakaḥ /
RCūM, 16, 84.2 pradatte śaṅkarāyuṣyaṃ jārite'ṣṭaguṇe'bhrake /
Rasendrasārasaṃgraha
RSS, 1, 297.1 triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /
RSS, 1, 350.1 sāmānyāddviguṇaṃ krauñcaṃ kāliṅgo'ṣṭaguṇastataḥ /
Rasādhyāya
RAdhy, 1, 120.1 sūtādaṣṭaguṇaṃ jāryaṃ dhānyābhraṃ rasavedinā /
RAdhy, 1, 136.1 tasminnaṣṭaguṇe jīrṇe dhmātaṃ śāmyati pāradaḥ /
RAdhy, 1, 148.2 sūtādaṣṭaguṇaṃ lohaṃ jāraṇīyaṃ sadā budhaiḥ //
RAdhy, 1, 152.2 sūtādaṣṭaguṇā jāryā rājiścāyaḥprakāśikā //
RAdhy, 1, 155.2 sūtādaṣṭaguṇā jāryā hemarājiśca kovidaiḥ //
RAdhy, 1, 168.2 jīrṇe jīrṇe muhuḥ kṣiptvā jāryam aṣṭaguṇaṃ rasāt //
RAdhy, 1, 230.2 catuḥṣaṣṭyaṃśadānena jāryaścāṣṭaguṇo rasāt //
RAdhy, 1, 242.2 tajjaiśca rājirekaikā jāryā cāṣṭaguṇā rasāt //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 137.2, 11.0 aṣṭaguṇe jīrṇe haṭhena dhmāto hi suvarṇavat sthirībhavati na punaḥ punarmanāgapi kampate //
RAdhyṬ zu RAdhy, 150.2, 7.0 yāvat sūtād aṣṭaguṇalohacūrṇe jīryati //
RAdhyṬ zu RAdhy, 153.2, 5.0 evaṃ ca yadi rasād aṣṭaguṇāyaḥprakāśarājijīrṇā bhavati //
RAdhyṬ zu RAdhy, 156.1, 3.0 pāradādaṣṭaguṇā ca śeṣaṃ spaṣṭam //
RAdhyṬ zu RAdhy, 169.2, 3.0 evaṃ punaḥ punaḥ kṣiptvā rasādaṣṭaguṇaṃ khāparasattvaṃ jāraṇīyam //
RAdhyṬ zu RAdhy, 230.2, 8.0 evaṃ tāvadyāvadaṣṭaguṇo hemarājiṃ dattvā pūrvoktarītyā jāritā bhavati //
RAdhyṬ zu RAdhy, 242.2, 5.0 rasamadhye pūrvoktarasayuktyāṣṭaguṇā jāraṇīyā krameṇeti rājikaraṇavidhiḥ //
Rasārṇava
RArṇ, 11, 45.2 athavā ṣoḍaśaguṇaṃ tathāṣṭaguṇameva vā /
RArṇ, 11, 83.1 pūrvoktayantrayogena dvir aṣṭaguṇagandhakam /
RArṇ, 11, 153.1 ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārasam /
RArṇ, 12, 296.1 kulatthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam /
RArṇ, 17, 102.2 kāntādaṣṭaguṇaṃ vaṅgaṃ tāravedhena vedhayet //
Ratnadīpikā
Ratnadīpikā, 1, 30.2 caturguṇaṃ bhavenmūlyaṃ triguṇo 'ṣṭaguṇaṃ matam //
Sarvāṅgasundarā
SarvSund zu AHS, Utt., 39, 23.2, 23.0 vallīpalāśakarase dviguṇe kṣīre'ṣṭaguṇe ca vipacet //
SarvSund zu AHS, Utt., 39, 71.2, 2.0 hemante madhurasnigdhaśītalaiḥ saṃskṛtaśarīras tānyaṣṭāv aṣṭaguṇe jale kvāthayet //
Ānandakanda
ĀK, 1, 4, 168.1 dviguṇaṃ caturguṇaṃ cāṣṭaguṇaṃ ṣoḍaśakaṃ guṇam /
ĀK, 1, 4, 338.1 mūtravarge cāṣṭaguṇe prakṣipettadanantaram /
ĀK, 1, 4, 372.2 gagane'ṣṭaguṇe jīrṇe brahmāyur lakṣavedhakaḥ //
ĀK, 1, 5, 61.1 ādāvaṣṭaguṇaṃ jāryaṃ vyomasattvaṃ mahārase /
ĀK, 1, 5, 69.2 rasaścāṣṭaguṇe jīrṇe lakṣāyur lakṣavedhakaḥ //
ĀK, 1, 5, 82.2 tathā cāṣṭaguṇaṃ devi jārayecca kalāguṇam //
ĀK, 1, 23, 498.2 kulutthāṣṭaguṇaṃ vāri pacedaṣṭāvaśeṣitam //
ĀK, 2, 5, 18.2 triphalāṣṭaguṇe toye triphalā ṣoḍaśaṃ palam //
ĀK, 2, 5, 20.2 kāntalohamayaṃ cūrṇaṃ gomūtre'ṣṭaguṇe pacet //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 45.2, 9.0 tathā hi sāmānyāddviguṇaṃ sāraṃ tasmād aṣṭaguṇaṃ kaliḥ //
ŚSDīp zu ŚdhSaṃh, 2, 11, 93.2, 23.0 kvathanīyadravyamaṣṭaguṇe jale niṣkvāthya caturbhāgāvaśiṣṭe kaṣāye bhāvayet //
ŚSDīp zu ŚdhSaṃh, 2, 11, 104.2, 18.3 abhiṣyandī śivaḥ śīghraḥ kṣāro hyaṣṭaguṇaḥ smṛtaḥ /
ŚSDīp zu ŚdhSaṃh, 2, 12, 1.2, 4.2 aṇimādyaṣṭaguṇairvibhūtidoṣaṃ na saṃsāramapārapāradaḥ /
Abhinavacintāmaṇi
ACint, 1, 51.1 tatas tu kuḍavo yāvat toyam aṣṭaguṇaṃ bhavet /
ACint, 1, 52.1 mṛdau caturguṇaṃ deyaṃ kaṭhine 'ṣṭaguṇaṃ bhavet /
ACint, 1, 80.1 kvāthaṃ caturguṇaṃ vāri kalkam aṣṭaguṇaṃ tathā /
ACint, 1, 86.1 dravyād aṣṭaguṇaṃ kṣīraṃ kṣīrāt toyaṃ caturguṇam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 53.1, 5.1 sāmānyāddviguṇaṃ proktaṃ tasmādaṣṭaguṇaṃ kaliḥ /
ŚGDīp zu ŚdhSaṃh, 2, 12, 174.2, 1.0 mṛtaṃ tāmram ajākṣīraṃ tulyaṃ pācyaṃ tolakamitaṃ dugdhaṃ tulyād aṣṭaguṇam adhikaṃ deyam anyathā pākaḥ samyagbhavati //
Janmamaraṇavicāra
JanMVic, 1, 18.0 sā ca kalā puruṣasya parimitaṃ kartṛtvaṃ prakāśya sukhaduḥkhamoharūpaṃ bhogyam avyaktatvaṃ sṛjati tato 'pi aṣṭaguṇaṃ buddhitattvam utpannaṃ tato 'pi sāttvikarājasatāmasabhedabhinnaṃ triskandham ahaṃkāratattvam tatra pūrvasmāt ahaṃkārāt mano jātam aparasmāt indriyāṇi tṛtīyāt tanmātrāṇi ebhyo bhūtāni ity evam ayam ekasyaiva ādidevasya svātantryamahimnā saṃsāre saṃsarataḥ parimitapramātṛtām avalambamānasya tattvaprasaraḥ uktaṃ ca bhūtāni tanmātragaṇendriyāṇi mūlaṃ pumān kañcukayuk suśuddham //
Mugdhāvabodhinī
MuA zu RHT, 3, 6.2, 4.3 vāriṇyaṣṭaguṇe sādhyaṃ grāhyaṃ pādāvaśeṣitam //
MuA zu RHT, 3, 13.2, 4.0 atra vikalpo dviguṇaṃ sūtād dviguṇitaṃ cārayed vā caturguṇitaṃ sūtāccaturguṇitaṃ vā aṣṭaguṇaṃ sūtādaṣṭaguṇitaṃ vā ṣoḍaśaguṇaṃ sūtāt ṣoḍaśaguṇitaṃ vā dvātriṃśatāguṇitaṃ sūtād dvātriṃśadguṇitaṃ cārayet //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 8, 19.2, 2.0 patrādaṣṭaguṇaṃ satvaṃ abhrapatre jīrṇe sati rase yo guṇastasmādaṣṭaguṇo guṇastatsatve ityarthaḥ punaḥ sattvāt drutistaddravarūpā aṣṭaguṇā punardruter bījaṃ dhātūparasasaṃyogajanitaṃ pūrvopavarṇitaṃ tadaṣṭaguṇaṃ tataḥ sarvotkṛṣṭatvādbījaṃ jārayennatvanyat //
MuA zu RHT, 18, 21.2, 1.0 anyaccāha aṣṭaguṇetyādi //
MuA zu RHT, 18, 21.2, 2.0 aṣṭaguṇaṃ mṛtaśulbaṃ arivargeṇa saha hataṃ yat śulbaṃ tāmraṃ tataḥ kaladhautena ṣoḍaśāṃśena jīrṇaṃ śatārdhena pañcāśadvibhāgena tāraṃ vidhyati kanakaṃ karotītyarthaḥ //
Rasaratnasamuccayabodhinī
RRSBoṬ zu RRS, 10, 14.3, 2.0 gārasya ṣaḍguṇatvaṃ kiṭṭāṅgāraśaṇānāṃ ca pratyekam aṣṭaguṇatvaṃ kṛṣṇamṛdapekṣayā bodhyam //
Rasasaṃketakalikā
RSK, 4, 120.2 uṣṇāmbunā vallayugmaṃ deyamaṣṭaguṇe guḍe //
Rasataraṅgiṇī
RTar, 2, 51.1 bhāvyadravyamitaḥ kvāthyo jalamaṣṭaguṇaṃ tataḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 29, 40.2 rāhusomasamāyoge tadevāṣṭaguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 29, 41.2 kāverīnarmadāyoge tadevāṣṭaguṇaṃ smṛtam //
SkPur (Rkh), Revākhaṇḍa, 90, 56.2 tānapyaṣṭaguṇaiḥ kṛṣṇaśchādayāmāsa sāyakaiḥ //
SkPur (Rkh), Revākhaṇḍa, 128, 4.1 agniṣṭomasya yajñasya phalamaṣṭaguṇaṃ labhet /
SkPur (Rkh), Revākhaṇḍa, 232, 25.2 śrutaiśca paṭhitaistasmātphalamaṣṭaguṇaṃ bhavet //
Yogaratnākara
YRā, Dh., 55.1 kvāthyamaṣṭaguṇe toye triphalā ṣoḍaśaṃ palam /