Occurrences

Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Kauṣītakibrāhmaṇa
Vājasaneyisaṃhitā (Mādhyandina)
Āpastambagṛhyasūtra
Śatapathabrāhmaṇa
Arthaśāstra
Mahābhārata
Abhidharmakośa
Amarakośa
Aṣṭāṅgahṛdayasaṃhitā
Kāmasūtra
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Sūryasiddhānta
Viṣṇupurāṇa
Viṣṇusmṛti
Abhidhānacintāmaṇi
Amaraughaśāsana
Ayurvedarasāyana
Garuḍapurāṇa
Gṛhastharatnākara
Kālikāpurāṇa
Mātṛkābhedatantra
Rasamañjarī
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Rājanighaṇṭu
Sarvāṅgasundarā
Tantrasāra
Tantrāloka
Toḍalatantra
Ānandakanda
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Gheraṇḍasaṃhitā
Gorakṣaśataka
Haribhaktivilāsa
Haṭhayogapradīpikā
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 13, 3, 19.1 aṣṭadhā yukto vahati vahnir ugraḥ pitā devānāṃ janitā matīnām /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 11, 34.1 athāpūpam aṣṭadhā vicchidya trīṇy avadānāni vapāyāḥ kalpena hutvāthetarāṇi brāhmaṇebhyo dattvātraitāny avadānānīḍāsūne praticchādyaudanaṃ māṃsaṃ yūṣam ity ājyena samudāyutyaudumbaryā darvyopaghātaṃ dakṣiṇārdhe juhoti /
Kauṣītakibrāhmaṇa
KauṣB, 6, 3, 50.0 aṣṭadhā vihito mahān devaḥ //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 8, 62.1 yajñasya doho vitataḥ purutrā so aṣṭadhā divam anvātatāna /
Āpastambagṛhyasūtra
ĀpGS, 22, 2.1 siddhaḥ śeṣas tam aṣṭadhā kṛtvā brāhmaṇebhya upaharati //
Śatapathabrāhmaṇa
ŚBM, 6, 3, 1, 1.2 cetayadhvam iti citimicchateti vāva tadabruvaṃs teṣāṃ cetayamānānāṃ savitaitāni sāvitrāṇyapaśyad yat savitāpaśyat tasmāt sāvitrāṇi sa etām aṣṭāgṛhītām āhutim ajuhot tāṃ hutvemām aṣṭadhāvihitām aṣāḍhām apaśyat puraiva sṛṣṭāṃ satīm //
ŚBM, 6, 3, 1, 3.2 ekāṃ satīm aṣṭāgṛhītām aṣṭābhir yajurbhir juhoti tasmād iyamekā satyaṣṭadhāvihitā //
Arthaśāstra
ArthaŚ, 1, 19, 5.1 nālikābhir ahar aṣṭadhā rātriṃ ca vibhajet chāyāpramāṇena vā //
Mahābhārata
MBh, 1, 220, 23.2 tvām aṣṭadhā kalpayitvā yajñavāham akalpayan //
MBh, 6, BhaGī 7, 4.2 ahaṃkāra itīyaṃ me bhinnā prakṛtiraṣṭadhā //
MBh, 7, 120, 45.2 dvidhā tridhāṣṭadhaikaikaṃ chittvā vivyādha tān raṇe //
MBh, 12, 221, 81.2 sapta devyo mayāṣṭamyo vāsaṃ ceṣyanti me 'ṣṭadhā //
MBh, 13, 47, 48.2 aṣṭadhā tu bhavet kāryaṃ kṣatriyasvaṃ yudhiṣṭhira //
Abhidharmakośa
AbhidhKo, 1, 41.1 cakṣuśca dharmadhātośca pradeśo dṛṣṭiḥ aṣṭadhā /
Amarakośa
AKośa, 1, 43.1 vibhūtir bhūtir aiśvaryam aṇimādikam aṣṭadhā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 6, 54.1 rājīcilicimādyāś ca māṃsam ity āhur aṣṭadhā /
AHS, Sū., 9, 13.1 laghu rūkṣoṣṇatīkṣṇaṃ ca tad evaṃ matam aṣṭadhā /
AHS, Nidānasthāna, 2, 3.1 sa jāyate 'ṣṭadhā doṣaiḥ pṛthaṅ miśraiḥ samāgataiḥ /
AHS, Nidānasthāna, 2, 46.1 iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsād vividhas tu saḥ /
AHS, Nidānasthāna, 11, 32.2 gulmo 'ṣṭadhā pṛthag doṣaiḥ saṃsṛṣṭair nicayaṃ gataiḥ //
AHS, Nidānasthāna, 12, 3.1 ādhmāpya kukṣim udaram aṣṭadhā tacca bhidyate /
AHS, Utt., 26, 1.4 anantairapi tairaṅgam ucyate juṣṭam aṣṭadhā //
Kāmasūtra
KāSū, 2, 2, 4.1 āliṅganacumbananakhacchedyadaśanacchedyasaṃveśanaśītkṛtapuruṣāyitopariṣṭakānām aṣṭānām aṣṭadhā vikalpabhedād aṣṭāvaṣṭakāścatuḥṣaṣṭir iti bābhravīyāḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 706.1 kalpitaṃ mūlyam ity āhur bhāgaṃ kṛtvā tad aṣṭadhā /
Kūrmapurāṇa
KūPur, 2, 11, 12.2 tatsādhanānyaṣṭadhā tu yuṣmākaṃ kathitāni tu //
Liṅgapurāṇa
LiPur, 1, 3, 5.1 saptadhācāṣṭadhā caiva tathaikādaśadhā punaḥ /
LiPur, 1, 8, 7.2 sādhanānyaṣṭadhā cāsya kathitānīha siddhaye //
LiPur, 1, 9, 27.2 pratyekamaṣṭadhā siddhaṃ pañcame tacchatakratoḥ //
LiPur, 1, 15, 16.1 upāṃśu yaccaturdhā vai vācikaṃ cāṣṭadhā japet /
LiPur, 1, 41, 35.1 tadāṣṭadhā mahādevaḥ samātiṣṭhatsamantataḥ /
LiPur, 1, 70, 156.1 lakṣaṇaistārakādyaiste hyaṣṭadhā tu vyavasthitāḥ //
LiPur, 1, 72, 131.2 aṣṭadhātmasvarūpāya ardhamātrātmane namaḥ //
LiPur, 1, 74, 15.1 tṛtīyaṃ dhātujaṃ liṅgamaṣṭadhā parameṣṭhinaḥ /
LiPur, 1, 86, 131.1 puṃsāṃ paśupatirdevaścāṣṭadhāhaṃ vyavasthitaḥ /
LiPur, 1, 88, 3.2 ṣaḍviṃśacchaktisaṃyuktamaṣṭadhā ca dvijottamāḥ //
LiPur, 1, 88, 79.2 aṣṭadhā cāṣṭadhā caiva tathā cāṣṭavidhena ca //
LiPur, 1, 88, 79.2 aṣṭadhā cāṣṭadhā caiva tathā cāṣṭavidhena ca //
LiPur, 1, 96, 110.1 yato bibharṣi sakalaṃ vibhajya tanumaṣṭadhā /
LiPur, 2, 21, 22.1 aghoramaṣṭadhā kṛtvā kalārūpeṇa saṃsthitam /
LiPur, 2, 22, 19.1 kuśapuñjena cābhyukṣya mūlāgrairaṣṭadhā sthitaiḥ /
Matsyapurāṇa
MPur, 60, 7.2 śeṣaṃ yadapatadbhūmāvaṣṭadhā samajāyata //
Suśrutasaṃhitā
Su, Sū., 1, 6.1 iha khalv āyurvedo nāmopāṅgam atharvavedasyānutpādya iva prajāḥ ślokaśatasahasram adhyāyasahasraṃ ca kṛtavān svayambhūḥ tato 'lpāyuṣṭvam alpamedhastvaṃ cālokya narāṇāṃ bhūyo 'ṣṭadhā praṇītavān //
Su, Utt., 60, 6.2 vyajyante vividhākārā bhidyante te tathāṣṭadhā //
Sāṃkhyakārikā
SāṃKār, 1, 47.2 aṣṭāviṃśatibhedās tuṣṭir navadhāṣṭadhā siddhiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 6.2, 1.13 tad ucyate 'tra satām apyarthānām aṣṭadhopalabdhir na bhavati /
SKBh zu SāṃKār, 7.2, 1.17 evam aṣṭadhānupalabdhiḥ satām arthānām iha dṛṣṭā /
SKBh zu SāṃKār, 48.2, 1.1 tamasastāvad aṣṭadhā bhedaḥ /
Sūryasiddhānta
SūrSiddh, 2, 12.2 tathā śīghratarā śīghrā grahāṇām aṣṭadhā gatiḥ //
Viṣṇupurāṇa
ViPur, 4, 8, 10.1 kāśīrājagotre 'vatīrya tvam aṣṭadhā samyag āyurvedaṃ kariṣyasi yajñabhāgabhug bhaviṣyasīti //
ViPur, 5, 38, 79.3 tamuttīrṇaṃ ca dadṛśurvirūpaṃ vakramaṣṭadhā //
Viṣṇusmṛti
ViSmṛ, 18, 8.1 vaiśyavarjam aṣṭadhā kṛtaṃ caturas trīn ekaṃ cādadyuḥ //
Abhidhānacintāmaṇi
AbhCint, 1, 85.2 evaṃ yogo yamādyaṅgairaṣṭabhiḥ saṃmato 'ṣṭadhā //
AbhCint, 2, 116.2 yatra kāmāvasāyitvaṃ prāptiraiśvaryamaṣṭadhā //
Amaraughaśāsana
AmarŚās, 1, 63.1 caturaṅgulamānenāpy aṣṭadhā kuṭilākṛtiḥ //
Ayurvedarasāyana
Ayurvedarasāyana zu AHS, Sū., 9, 13.1, 4.0 evaṃ ca tadaṣṭadhā saṃmatam //
Garuḍapurāṇa
GarPur, 1, 147, 32.2 iti jvaro 'ṣṭadhā dṛṣṭaḥ samāsād dvividhastu saḥ //
GarPur, 1, 160, 33.1 vāto 'ṣṭadhā pṛthadauṣaiḥ saṃspṛṣṭairnicayaṃ gataḥ /
GarPur, 1, 161, 3.2 ādhmāpya kukṣimudaramaṣṭadhā te ca bhedataḥ //
Gṛhastharatnākara
GṛRĀ, Vivāhabhedāḥ, 13.4 yadvā paiśācāsuravivāhād utkṛṣṭavibhāgo'yaṃ ṣaṭpratipādakapadena eva kenacillakṣaṇayā sākṣād anuktayor api pratipādanamiti vā evamanye'pi vibhāgā manvādyuktāṣṭadhānurodhena neyāḥ //
Kālikāpurāṇa
KālPur, 54, 1.2 tato'rghapātre tanmantram aṣṭadhākṛtya saṃjapet /
KālPur, 54, 45.1 mahāmāyāṃ kṣamasveti mūlamantreṇa cāṣṭadhā /
KālPur, 55, 4.2 matsyāḥ svagātrarudhiraiścāṣṭadhā balayo mahāḥ //
Mātṛkābhedatantra
MBhT, 12, 43.2 hrasvo dīrghaś ca kathanaṃ svapne tu cāṣṭadhā smṛtaḥ //
Rasamañjarī
RMañj, 3, 32.2 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //
Rasaprakāśasudhākara
RPSudh, 4, 109.2 rītipatrāṇi lepyāni puṭitānyaṣṭadhā punaḥ /
RPSudh, 5, 61.2 karbūraḥ śyāmavarṇaśca vaikrāṃtaścāṣṭadhā smṛtaḥ //
RPSudh, 7, 6.1 māṇikyaṃ cāṣṭadhā neṣṭaṃ sacchidraṃ malinaṃ laghu /
Rasaratnasamuccaya
RRS, 2, 53.2 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //
RRS, 4, 12.2 cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭamaṣṭadhā //
RRS, 4, 19.2 nirbhāraṃ śulbavarṇaṃ ca pravālaṃ neṣyate 'ṣṭadhā //
RRS, 4, 24.2 karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //
RRS, 4, 54.2 nirdalaṃ masṛṇaṃ dīptaṃ gomedaṃ śubhamaṣṭadhā //
RRS, 5, 26.2 sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //
RRS, 5, 198.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
Rasaratnākara
RRĀ, R.kh., 2, 27.2 ityevamaṣṭadhā pācyaṃ raso bhasmībhaved dhruvam //
RRĀ, R.kh., 2, 33.2 aṣṭadhā mriyate sūto deyaṃ hiṃgu puṭe puṭe //
RRĀ, R.kh., 8, 1.2 muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā //
RRĀ, R.kh., 8, 16.1 evaṃ punaḥ punaḥ pacyādaṣṭadhā mriyate dhruvam /
RRĀ, V.kh., 18, 120.1 aṣṭadhā sparśavedhe tu daśadhā śabdavedhake /
Rasendracūḍāmaṇi
RCūM, 10, 62.2 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi saḥ //
RCūM, 12, 6.2 cipiṭaṃ laghu vakraṃ ca māṇikyaṃ duṣṭam aṣṭadhā //
RCūM, 12, 12.2 nirbhāraṃ śubhravarṇaṃ ca pravālaṃ neṣyate'ṣṭadhā //
RCūM, 12, 17.2 karṇikāraprasūnābhaṃ masṛṇaṃ śubhamaṣṭadhā //
RCūM, 12, 48.3 nirdalaṃ masṛṇaṃ dīptaṃ śastaṃ gomedamaṣṭadhā //
RCūM, 14, 31.2 sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyam aṣṭadhā //
RCūM, 14, 167.1 nimbūrasaśilāgandhaveṣṭitā puṭitāṣṭadhā /
Rasārṇava
RArṇ, 15, 187.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
RArṇ, 15, 196.1 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā /
Rājanighaṇṭu
RājNigh, Guḍ, 119.2 riṅgiṇī vastraraṅgā ca bhagā cety aṣṭadhābhidhā //
RājNigh, Pipp., 247.2 kumbhimado dantimado dānaṃ dvīpimado 'ṣṭadhā //
RājNigh, Śālm., 60.2 karkaṭī ca turaṃgī ca turagāhvāṣṭadhā smṛtā //
RājNigh, Śālm., 74.2 amlā kaṭuphalāśvatthā durārohā ca sāṣṭadhā //
RājNigh, Āmr, 7.2 vikaṇṭakaḥ śivā saptāpy akṣaḥ pūgo 'ṣṭadhā smṛtaḥ //
RājNigh, Āmr, 8.1 saptadhā nāgavallī syāc cūrṇaṃ caivāṣṭadhā smṛtam /
RājNigh, 13, 156.1 mātaṃgoragamīnapotriśirasas tvaksāraśaṅkhāmbubhṛt śuktīnāmudarācca mauktikamaṇiḥ spaṣṭaṃ bhavatyaṣṭadhā /
RājNigh, Pānīyādivarga, 124.1 ityetasyāṣṭadhā bhedairutpattiḥ kathitā kramāt /
Sarvāṅgasundarā
SarvSund zu AHS, Sū., 9, 13.1, 3.0 tat tasmāt evam anena prakāreṇa vīryamaṣṭadhā aṣṭaprakāraṃ gurvādivādināṃ matam //
SarvSund zu AHS, Sū., 9, 17.1, 3.0 dvidhaiva vīryam nāṣṭadheti //
Tantrasāra
TantraS, 12, 6.0 sa ca aṣṭadhā kṣitijalapavanahutāśanākāśasomasūryātmarūpāsu aṣṭāsu mūrtiṣu mantranyāsamahimnā parameśvararūpatayā bhāvitāsu tādātmyena ca dehe parameśvarasamāviṣṭe śarīrādivibhāgavṛtteḥ caitanyasyāpi parameśvarasamāveśaprāptiḥ kasyāpi tu snānavastrādituṣṭijanakatvāt parameśopāyatām etīti uktaṃ ca śrīmadānandādau dhṛtiḥ āpyāyo vīryaṃ maladāho vyāptiḥ sṛṣṭisāmarthyaṃ sthitisāmarthyam abhedaś ca ity etāni teṣu mukhyaphalāni teṣu teṣu upāhitasya mantrasya tattadrūpadhāritvāt //
Tantrāloka
TĀ, 8, 56.2 mairave cakravāṭe 'smin evaṃ mukhyāḥ puro 'ṣṭadhā //
TĀ, 16, 29.2 nirvāpito vīrapaśuḥ so 'ṣṭadhottaratottamaḥ //
TĀ, 16, 170.1 ekadvisāmastyavaśātsaptadhetyaṣṭadhā bhujiḥ /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 19.2 śmaśānakālikā devi mahākālīti cāṣṭadhā //
ToḍalT, Caturthaḥ paṭalaḥ, 29.2 vidyātattve dhenumudrāṃ pradarśya mūlamaṣṭadhā //
ToḍalT, Saptamaḥ paṭalaḥ, 18.1 dhamane cāṣṭadhā proktaḥ samīro vṛddhitāṃ gataḥ /
Ānandakanda
ĀK, 1, 20, 74.2 aṣṭadhā parivṛttā ca prasuptabhujagākṛtiḥ //
ĀK, 1, 24, 175.2 piṣṭīṃ saṃveṣṭya kalkena mṛdā tu punaraṣṭadhā //
ĀK, 2, 2, 25.1 evaṃ punaḥ punaḥ pākādaṣṭadhā mriyate dhruvam /
ĀK, 2, 3, 8.2 sthūlāṅgaṃ karkaśāṅgaṃ ca rajataṃ tyājyamaṣṭadhā //
ĀK, 2, 8, 17.1 mātaṅgoragamīnapotriśirasastvaksāraśaṅkhāmbubhṛcchuktīnām udarācca mauktikamaṇiḥ spaṣṭaṃ bhavedaṣṭadhā /
ĀK, 2, 8, 178.1 śyāmalaḥ kṛṣṇavarṇaśca karburaścāṣṭadhā hi sa /
Śyainikaśāstra
Śyainikaśāstra, 3, 1.2 ekāpi cāṣṭadhā saiṣā bahudhātra nirūpyate //
Śyainikaśāstra, 3, 14.2 yathāṣṭadhā rasāyālaṃ tathaiva mṛgayā matā //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 4.0 yatastantrāntare aṣṭa dhātava iti manyante tatrāṣṭadhā lohasaṃjñā //
ŚSDīp zu ŚdhSaṃh, 2, 11, 1.2, 5.3 muṇḍāntamaṣṭadhā lohaṃ kāṃsyāraṃ ghoṣakaṃ tridhā /
ŚSDīp zu ŚdhSaṃh, 2, 11, 35.2, 7.3 viṣasya caikadoṣastu śulbadoṣo'ṣṭadhā mataḥ //
Gheraṇḍasaṃhitā
GherS, 5, 95.1 kevalīm aṣṭadhā kuryād yāme yāme dine dine /
Gorakṣaśataka
GorŚ, 1, 46.1 kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛti /
GorŚ, 1, 55.1 kandordhvaṃ kuṇḍalī śaktir aṣṭadhā kuṇḍalākṛtiḥ /
Haribhaktivilāsa
HBhVil, 5, 443.4 manomayī maṇimayī śrīmūrtir aṣṭadhā smṛtā //
Haṭhayogapradīpikā
HYP, Tṛtīya upadeshaḥ, 31.1 aṣṭadhā kriyate caiva yāme yāme dine dine /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 172, 39.2 dīpaprajvalane puṇyamaṣṭadhā parikīrtitam //