Occurrences

Carakasaṃhitā
Kāmasūtra
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Mātṛkābhedatantra
Rājanighaṇṭu
Toḍalatantra
Āyurvedadīpikā
Mugdhāvabodhinī
Śāṅkhāyanaśrautasūtra

Carakasaṃhitā
Ca, Sū., 30, 30.0 atha bhiṣagādita eva bhiṣajā praṣṭavyo'ṣṭavidhaṃ bhavati tantraṃ tantrārthān sthānaṃ sthānārthān adhyāyam adhyāyārthān praśnaṃ praśnārthāṃśceti pṛṣṭena caitadvaktavyamaśeṣeṇa vākyaśo vākyārthaśo 'rthāvayavaśaśceti //
Ca, Śār., 1, 141.1 ityaṣṭavidham ākhyātaṃ yogināṃ balamaiśvaram /
Kāmasūtra
KāSū, 2, 7, 23.1 kīlām urasi kartarīṃ śirasi viddhāṃ kapolayoḥ saṃdaṃśikāṃ stanayoḥ pārśvayośceti pūrvaiḥ saha prahaṇanam aṣṭavidham iti dākṣiṇātyānām /
KāSū, 2, 9, 6.1 tatra karmāṣṭavidhaṃ samuccayaprayojyam /
Suśrutasaṃhitā
Su, Sū., 5, 5.1 tac ca śastrakarmāṣṭavidhaṃ tadyathā chedyaṃ bhedyaṃ lekhyaṃ vedhyam eṣyam āhāryaṃ visrāvyaṃ sīvyam iti //
Su, Sū., 25, 29.1 etadaṣṭavidhaṃ karma samāsena prakīrtitam /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 48.2, 1.12 aṣṭavidham aiśvaryaṃ dṛṣṭānuśravikā viṣayā daśaiteṣām aṣṭādaśānām /
Mātṛkābhedatantra
MBhT, 12, 50.2 mantracchannaṃ cāṣṭavidhaṃ tava vaktrāc chrutaṃ mayā /
Rājanighaṇṭu
RājNigh, Rogādivarga, 72.2 niṣpeyaṃ caiva bhakṣyaṃ syādannamaṣṭavidhaṃ smṛtam //
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 21.1 iti cāṣṭavidhaṃ mantraṃ sarvatantreṣu gopitam /
Āyurvedadīpikā
ĀVDīp zu Ca, Śār., 1, 139.2, 7.0 vaśitvaṃ vakṣyamāṇam aṣṭavidham aiśvaryabalam //
Mugdhāvabodhinī
MuA zu RHT, 19, 33.2, 12.0 sthaulyamiti medorogaḥ paṭalakācatimirāṇi netrarogāḥ arbudaṃ granthiviśeṣaḥ karṇanādaḥ pratītaḥ śūlamaṣṭavidhaṃ etāni hanti arśāṃsi gudajāni bhagandaramehaplīhādi bhagandaraḥ gudavraṇaṃ mehaḥ pramehaḥ bījavikāraḥ plīhā plīharogaḥ ete rogā ādiryasya tat hanti pālityaṃ jarāṃ ca nāśayatītyarthaḥ //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 27, 1.0 atha yad aṣṭavidhaṃ tad aṣṭarātreṇa //
ŚāṅkhŚS, 16, 27, 2.0 aṣṭau vasavo 'ṣṭākṣarā gāyatrī tad yat kiṃ cāṣṭavidham adhidaivatam adhyātmaṃ tat sarvam enenāpnoti //
ŚāṅkhŚS, 16, 27, 7.0 yad aṣṭavidhaṃ tad aṣṭarātreṇāpnoti //