Occurrences

Atharvaprāyaścittāni

Atharvaprāyaścittāni
AVPr, 2, 1, 4.0 so 'gnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 1, 9.0 so 'gnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 4, 2.0 so 'gnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 2.0 so 'gnaye vītaye 'ṣṭākapālaṃ puroḍāśaṃ prāṅ nirvapet //
AVPr, 2, 7, 6.0 so 'gnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 11.0 so 'gnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 18.0 so 'gnaye 'nnādāyānnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 23.0 so 'gnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 30.0 so 'gnaye 'psumate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 35.0 so 'gnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 3, 10, 7.0 āgneyam aṣṭākapālam aindram ekādaśakapālam āsādya havīṃṣi prāyaścittīr juhuyāt //
AVPr, 5, 3, 14.0 ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 5, 4, 1.0 agnaye vītaye 'ṣṭākapālam puroḍāśaṃ nirvaped yasyāgnayo mithaḥ saṃsṛjyeran //
AVPr, 5, 4, 2.0 agnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo grāmyeṇāgninā saṃsṛjyeran //
AVPr, 5, 4, 3.0 agnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayaḥ śāvenāgninā saṃsṛjyeran //
AVPr, 5, 4, 4.0 agnaye 'nnādāyānnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo dāvenāgninā saṃsṛjyeran //
AVPr, 5, 4, 5.0 agnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo divyenāgninā saṃsṛjyeran //
AVPr, 5, 4, 6.0 agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo 'bhiplaveran //
AVPr, 5, 4, 7.0 agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhavanīyam anugatam abhyuddharet //
AVPr, 5, 4, 8.0 agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāhitāgner agnigṛhān agnir dahed anagnir gṛhān vā //
AVPr, 5, 4, 9.0 agnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt tataḥ pravaset //
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
AVPr, 6, 6, 7.0 savanīyānantaram agnaye yaviṣṭhāyāṣṭākapālam ity āhavanīye mahad abhyādadhyāt //
AVPr, 6, 7, 9.0 aśvamedhe ced aśvo nāgacched āgneyo 'ṣṭākapāla iti mṛgākhare ṣaḍḍhaviṣkām iṣṭiṃ nirvaped daśahaviṣam ity eke //
AVPr, 6, 7, 10.0 vaḍavāṃ ced aśvo 'bhīyād agnaye 'ṃhomuce 'ṣṭākapālaṃ sauryaṃ payo vāyavyāv ājyabhāgau //