Occurrences

Aitareyabrāhmaṇa
Atharvaprāyaścittāni
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Gopathabrāhmaṇa
Kauṣītakibrāhmaṇa
Kātyāyanaśrautasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Taittirīyasaṃhitā
Vaikhānasaśrautasūtra
Vārāhaśrautasūtra
Āpastambagṛhyasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Mahābhārata
Bhāratamañjarī
Śāṅkhāyanaśrautasūtra

Aitareyabrāhmaṇa
AB, 1, 1, 7.0 aṣṭākapāla āgneyo 'ṣṭākṣarā vai gāyatrī gāyatram agneś chandas trikapālo vaiṣṇavas trir hīdaṃ viṣṇur vyakramata sainayos tatra kᄆptiḥ sā vibhaktiḥ //
AB, 2, 23, 4.0 tad āhur anusavanam puroᄆāśān nirvaped aṣṭākapālam prātaḥsavana ekādaśakapālam mādhyaṃdine savane dvādaśakapālaṃ tṛtīyasavane tathā hi savanānāṃ rūpaṃ tathā chandasām iti //
AB, 7, 6, 1.0 tad āhur yasyāgnāv agnim uddhareyuḥ kā tatra prāyaścittir iti sa yady anupaśyed udūhya pūrvam aparaṃ nidadhyād yady u nānupaśyet so 'gnaye 'gnivate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnināgniḥ samidhyate tvaṃ hy agne agninety āhutiṃ vāhavanīye juhuyād agnaye 'gnivate svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 2.0 tad āhur yasya gārhapatyāhavanīyau mithaḥ saṃsṛjyeyātāṃ kā tatra prāyaścittir iti so 'gnaye vītaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agna āyāhi vītaye yo agniṃ devavītaya ity āhutiṃ vāhavanīye juhuyād agnaye vītaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 3.0 tad āhur yasya sarva evāgnayo mithaḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye vivicaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye svar ṇa vastor uṣasām aroci tvām agne mānuṣīr īᄆate viśa ity āhutiṃ vāhavanīye juhuyād agnaye vivicaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 6, 4.0 tad āhur yasyāgnayo anyair agnibhiḥ saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye kṣāmavate'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye akrandad agni stanayann iva dyaur adhā yathā naḥ pitaraḥ parāsa ity āhutiṃ vāhavanīye juhuyād agnaye kṣāmavate svāheti sa tatra prāyaścittiḥ //
AB, 7, 7, 1.0 tad āhur yasyāgnayo grāmyeṇāgninā saṃdahyeran kā tatra prāyaścittir iti so 'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye kuvit su no gaviṣṭaye mā no asmin mahādhana ity āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 2.0 tad āhur yasyāgnayo divyenāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye 'psumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye apsv agne sadhiṣ ṭava mayo dadhe medhiraḥ pūtadakṣa ity āhutiṃ vāhavanīye juhuyād agnaye 'psumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 3.0 tad āhur yasyāgnayaḥ śavāgninā saṃsṛjyeran kā tatra prāyaścittir iti so 'gnaye śucaye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agniḥ śucivratatama ud agne śucayas tavety āhutiṃ vāhavanīye juhuyād agnaye śucaye svāheti sā tatra prāyaścittiḥ //
AB, 7, 7, 4.0 tad āhur yasyāgnaya āraṇyenāgninā saṃdahyeran kā tatra prāyaścittir iti sam evāropayed araṇī volmukaṃ vā mokṣayed yady āhavanīyād yadi gārhapatyād yadi na śaknuyāt so'gnaye saṃvargāyāṣṭākapālam puroᄆāśaṃ nirvapet tasyokte yājyānuvākye āhutiṃ vāhavanīye juhuyād agnaye saṃvargāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 1.0 tad āhur ya āhitāgnir upavasathe 'śru kurvīta kā tatra prāyaścittir iti so 'gnaye vratabhṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvamagne vratabhṛc chucir vratāni bibhrad vratapā adabdha ity āhutiṃ vāhavanīye juhuyād agnaye vratabhṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 2.0 tad āhur ya āhitāgnir upavasathe 'vratyam āpadyeta kā tatra prāyaścittir iti so 'gnaye vratapataye 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvam agne vratapā asi yad vo vayam pramināma vratānīty āhutiṃ vāhavanīye juhuyād agnaye vratapataye svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 3.0 tad āhur ya āhitāgnir amāvāsyām paurṇamāsīṃ vātīyāt kā tatra prāyaścittir iti so 'gnaye pathikṛte 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye vetthā hi vedho 'dhvana ā devānām api panthām aganmety āhutiṃ vāhavanīye juhuyād agnaye pathikṛte svāheti sā tatra prāyaścittiḥ //
AB, 7, 8, 4.0 tad āhur yasya sarva evāgnaya upaśāmyeran kā tatra prāyaścittir iti so 'gnaye tapasvate janadvate pāvakavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye āyāhi tapasā janeṣv ā no yāhi tapasā janeṣv ity āhutiṃ vāhavanīye juhuyād agnaye tapasvate janadvate pāvakavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 3.0 tad āhur ya āhitāgnir yadi pavitraṃ naśyet kā tatra prāyaścittir iti so 'gnaye pavitravate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye pavitraṃ te vitatam brahmaṇaspate tapoṣ pavitraṃ vitataṃ divas pada iti āhutiṃ vāhavanīye juhuyād agnaye pavitravate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 4.0 tad āhur ya āhitāgnir yadi hiraṇyaṃ naśyet kā tatra prāyaścittir iti so 'gnaye hiraṇyavate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye hiraṇyakeśo rajaso visāra ā te suparṇā aminantaṁ evair iti āhutiṃ vāhavanīye juhuyād agnaye hiraṇyavate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 5.0 tad āhur ya āhitāgnir yadi prātar asnāto 'gnihotraṃ juhuyāt kā tatra prāyaścittir iti so 'gnaye varuṇāyāṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tvaṃ no agne varuṇasya vidvān sa tvaṃ no agne 'vamo bhavotīty āhutiṃ vāhavanīye juhuyād agnaye varuṇāya svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 6.0 tad āhur ya āhitāgnir yadi sūtakānnam prāśnīyāt kā tatra prāyaścittir iti so 'gnaye tantumate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye tantuṃ tanvan rajaso bhānum anv ihy akṣānaho nahyatanota somyā iti āhutiṃ vāhavanīye juhuyād agnaye tantumate svāheti sā tatra prāyaścittiḥ //
AB, 7, 9, 7.0 tad āhur ya āhitāgnir jīve mṛtaśabdaṃ śrutvā kā tatra prāyaścittir iti so 'gnaye surabhimate 'ṣṭākapālam puroᄆāśaṃ nirvapet tasya yājyānuvākye agnir hotā ny asīdad yajīyān sādhvīm akar devavītiṃ no adyety āhutiṃ vāhavanīye juhuyād agnaye surabhimate svāheti sā tatra prāyaścittiḥ //
Atharvaprāyaścittāni
AVPr, 2, 1, 4.0 so 'gnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 1, 9.0 so 'gnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 4, 2.0 so 'gnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 2.0 so 'gnaye vītaye 'ṣṭākapālaṃ puroḍāśaṃ prāṅ nirvapet //
AVPr, 2, 7, 6.0 so 'gnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 11.0 so 'gnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 18.0 so 'gnaye 'nnādāyānnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 23.0 so 'gnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 30.0 so 'gnaye 'psumate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 2, 7, 35.0 so 'gnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 3, 10, 7.0 āgneyam aṣṭākapālam aindram ekādaśakapālam āsādya havīṃṣi prāyaścittīr juhuyāt //
AVPr, 5, 3, 14.0 ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ puroḍāśaṃ nirvapet //
AVPr, 5, 4, 1.0 agnaye vītaye 'ṣṭākapālam puroḍāśaṃ nirvaped yasyāgnayo mithaḥ saṃsṛjyeran //
AVPr, 5, 4, 2.0 agnaye vivicaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo grāmyeṇāgninā saṃsṛjyeran //
AVPr, 5, 4, 3.0 agnaye śucaye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayaḥ śāvenāgninā saṃsṛjyeran //
AVPr, 5, 4, 4.0 agnaye 'nnādāyānnapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo dāvenāgninā saṃsṛjyeran //
AVPr, 5, 4, 5.0 agnaye jyotiṣmate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo divyenāgninā saṃsṛjyeran //
AVPr, 5, 4, 6.0 agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāgnayo 'bhiplaveran //
AVPr, 5, 4, 7.0 agnaye 'gnimate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhavanīyam anugatam abhyuddharet //
AVPr, 5, 4, 8.0 agnaye kṣāmavate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasyāhitāgner agnigṛhān agnir dahed anagnir gṛhān vā //
AVPr, 5, 4, 9.0 agnaye vratapataye 'ṣṭākapālaṃ puroḍāśaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt tataḥ pravaset //
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
AVPr, 5, 4, 10.0 agnaye vratabhṛte 'ṣṭākapālaṃ puroḍāśaṃ nirvapet parvaṇi yo vratavelāyām avratyaṃ cared agnaye tantumate 'ṣṭākapālaṃ puroḍāśaṃ nirvaped yasya saṃtatam agnihotraṃ juhuyuḥ //
AVPr, 6, 6, 7.0 savanīyānantaram agnaye yaviṣṭhāyāṣṭākapālam ity āhavanīye mahad abhyādadhyāt //
AVPr, 6, 7, 9.0 aśvamedhe ced aśvo nāgacched āgneyo 'ṣṭākapāla iti mṛgākhare ṣaḍḍhaviṣkām iṣṭiṃ nirvaped daśahaviṣam ity eke //
AVPr, 6, 7, 10.0 vaḍavāṃ ced aśvo 'bhīyād agnaye 'ṃhomuce 'ṣṭākapālaṃ sauryaṃ payo vāyavyāv ājyabhāgau //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 28, 16.0 prathame catūrātra āgneya ājya āgneyam aṣṭākapālaṃ sāyaṃ prātar anvavadhāya juhoti //
BaudhŚS, 16, 30, 2.0 śramaṇaḥ khārīvivadhī sarasvatyai jaghanyodake 'gnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapati //
BaudhŚS, 16, 30, 4.0 athaitāṃ savaneṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālam iti //
BaudhŚS, 18, 6, 8.0 athaitāṃ caturhaviṣam iṣṭiṃ nirvapaty āgneyam aṣṭākapālam aindram ekādaśakapālaṃ vaiśvadevaṃ dvādaśakapālaṃ bārhaspatyaṃ carum iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 15, 14.1 sa ya indrayājī mahendraṃ yiyakṣeta saṃvatsaram indram iṣṭvāgnaye vratapataye puroḍāśam aṣṭākapālaṃ nirvapet //
Gopathabrāhmaṇa
GB, 2, 1, 9, 2.0 ye madhyamās tān agnaye dātre 'ṣṭākapālaṃ nirvapet //
GB, 2, 1, 13, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyate //
GB, 2, 1, 14, 1.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
GB, 2, 1, 15, 1.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgnir ārtijam aśru kuryāt //
Kauṣītakibrāhmaṇa
KauṣB, 4, 2, 4.0 so 'gnaye dātre aṣṭākapālaṃ puroḍāśaṃ nirvapati //
KauṣB, 4, 3, 4.0 so 'gnaye pathikṛte aṣṭākapālaṃ puroḍāśaṃ nirvapati //
Kātyāyanaśrautasūtra
KātyŚS, 5, 1, 7.0 sāvitro dvādaśakapālo 'ṣṭākapālo vā //
KātyŚS, 5, 12, 9.0 sāvitro dvādaśakapālo 'ṣṭākapālo vā //
KātyŚS, 15, 1, 9.0 aṣṭākapālo 'numatyai //
Kāṭhakasaṃhitā
KS, 9, 3, 6.0 aṣṭākapāla eva kāryo na pañcakapāla iti //
KS, 9, 3, 10.0 tasmād aṣṭākapālaḥ //
KS, 10, 1, 55.0 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātas sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdina etau ca carū āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇa etau ca carū yasya bhrātṛvyas somena yajeta //
KS, 10, 2, 29.0 agnīṣomīyam aṣṭākapālaṃ nirvapec chyāmākaṃ vasantā brāhmaṇo brahmavarcasakāmaḥ //
KS, 10, 2, 38.0 yad aṣṭākapālaḥ //
KS, 10, 5, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya paurṇamāsī vāmāvasyā vātipadyeta //
KS, 10, 5, 7.0 ya evāsā āgneyo 'ṣṭākapālaḥ pūrṇamāse yo 'māvasyāyāṃ tam agnaye pathikṛte kuryāt //
KS, 10, 5, 10.0 agnaye vājasṛte 'ṣṭākapālaṃ nirvapet saṃgrāme //
KS, 10, 5, 17.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgnis sann avratyaṃ caret //
KS, 10, 5, 24.0 agnaye rakṣoghne 'ṣṭākapālaṃ nirvaped āmayāvī //
KS, 10, 6, 17.0 so 'gnaye rudravate 'ṣṭākapālaṃ niravapat kṛṣṇānāṃ vrīhīṇām //
KS, 10, 6, 24.0 so 'gnaye surabhimate 'ṣṭākapālaṃ niravapac chuklānāṃ vrīhīṇām //
KS, 10, 6, 26.0 agnaye rudravate 'ṣṭākapālaṃ nirvapet kṛṣṇānāṃ vrīhīṇām abhicaran //
KS, 10, 6, 33.0 agnaye surabhimate 'ṣṭākapālaṃ nirvapet //
KS, 10, 6, 38.0 agnaye surabhimate 'ṣṭākapālaṃ nirvaped yam apramītaṃ pramītaṃ śṛṇuyuḥ //
KS, 10, 6, 42.0 agnaye surabhimate 'ṣṭākapālaṃ nirvaped yam ajaghnivāṃsam abhiśaṃseyuḥ //
KS, 10, 6, 46.0 agnaye 'nnādāyāṣṭākapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 6, 51.0 agnaye 'nnavate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 6, 56.0 agnaye 'nnapataye 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta //
KS, 10, 6, 65.0 agnaye vasumate 'ṣṭākapālaṃ nirvapet sarvebhyaḥ kāmebhyo brāhmaṇaḥ //
KS, 10, 7, 1.0 agnaye yaviṣṭhāyāṣṭākapālaṃ nirvaped abhicaran vābhicaryamāṇo vā //
KS, 10, 7, 6.0 te 'gnaye yaviṣṭhāyāṣṭākapālaṃ niravapan //
KS, 10, 7, 11.0 agnaye yaviṣṭhāyāṣṭākapālaṃ nirvapet samṛtasome //
KS, 10, 7, 25.0 te 'gnaye kṣamavate 'ṣṭākapālaṃ niravapan //
KS, 10, 7, 27.0 agnaye kṣamavate 'ṣṭākapālaṃ nirvapet //
KS, 10, 7, 51.0 te 'gnaye pravate 'ṣṭākapālaṃ niravapann agnaye vibādhavate 'ṣṭākapālam agnaye pratīkavate 'ṣṭākapālam //
KS, 10, 7, 51.0 te 'gnaye pravate 'ṣṭākapālaṃ niravapann agnaye vibādhavate 'ṣṭākapālam agnaye pratīkavate 'ṣṭākapālam //
KS, 10, 7, 51.0 te 'gnaye pravate 'ṣṭākapālaṃ niravapann agnaye vibādhavate 'ṣṭākapālam agnaye pratīkavate 'ṣṭākapālam //
KS, 10, 7, 56.0 agnaye pravate 'ṣṭākapālaṃ nirvaped agnaye vibādhavate 'ṣṭākapālam agnaye pratīkavate 'ṣṭākapālam //
KS, 10, 7, 56.0 agnaye pravate 'ṣṭākapālaṃ nirvaped agnaye vibādhavate 'ṣṭākapālam agnaye pratīkavate 'ṣṭākapālam //
KS, 10, 7, 56.0 agnaye pravate 'ṣṭākapālaṃ nirvaped agnaye vibādhavate 'ṣṭākapālam agnaye pratīkavate 'ṣṭākapālam //
KS, 10, 7, 90.0 āgneyam aṣṭākapālaṃ nirvaped bhrātṛvyavān vā spardhamāno vā //
KS, 10, 9, 33.0 āgneyam aṣṭākapālaṃ nirvaped indrāya vimṛdhāyaikādaśakapālaṃ saṃgrāme //
KS, 10, 9, 43.0 āgneyam aṣṭākapālaṃ nirvaped indrāya vimṛdhāyaikādaśakapālaṃ yaṃ sarvato bhayam āgacchet //
KS, 11, 1, 41.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye jyotiṣmata upariṣṭād aṣṭākapālaṃ cakṣuṣkāmaḥ //
KS, 11, 1, 41.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye jyotiṣmata upariṣṭād aṣṭākapālaṃ cakṣuṣkāmaḥ //
KS, 11, 1, 59.0 āgneyam aṣṭākapālaṃ nirvaped aindram ekādaśakapālaṃ bārhaspatyam aṣṭākapālaṃ bubhūṣan //
KS, 11, 1, 59.0 āgneyam aṣṭākapālaṃ nirvaped aindram ekādaśakapālaṃ bārhaspatyam aṣṭākapālaṃ bubhūṣan //
KS, 11, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitram aṣṭākapālaṃ vāyavyāṃ yavāgūṃ bhaumam ekakapālaṃ yasya hiraṇyam apahṛtaṃ vopahṛtaṃ vā syād yo vā kāmayeta //
KS, 11, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitram aṣṭākapālaṃ vāyavyāṃ yavāgūṃ bhaumam ekakapālaṃ yasya hiraṇyam apahṛtaṃ vopahṛtaṃ vā syād yo vā kāmayeta //
KS, 11, 2, 21.0 āgneyam aṣṭākapālaṃ nirvaped aindram ekādaśakapālam //
KS, 11, 3, 9.0 so 'gnaye vasumate 'ṣṭākapālaṃ niravapat somāya rudravate carum indrāya marutvata ekādaśakapālaṃ varuṇāyādityavate carum //
KS, 11, 8, 9.0 āgneyam aṣṭākapālaṃ śvo nirvapet saumyaṃ carum adityai caruṃ vāruṇaṃ yavamayaṃ carum agnaye vaiśvānarāya dvādaśakapālam āmayāvī //
KS, 11, 10, 58.0 agnaye dhāmacchade śvo 'ṣṭākapālaṃ nirvapen mārutaṃ caruṃ sauryam ekakapālam //
KS, 13, 3, 67.0 āgneyam aṣṭākapālaṃ nirvapej jātayoḥ //
KS, 15, 1, 1.0 anumatyā aṣṭākapālaḥ //
KS, 15, 1, 20.0 āgneyo 'ṣṭākapālaḥ //
KS, 15, 2, 1.0 āgneyo 'ṣṭākapālaḥ //
KS, 15, 2, 3.0 sāvitro 'ṣṭākapālaḥ //
KS, 15, 2, 10.0 āgneyo 'ṣṭākapālaḥ //
KS, 15, 4, 9.0 āgneyo 'ṣṭākapālas senānyo gṛhe //
KS, 15, 4, 13.0 sāvitro 'ṣṭākapālaḥ kṣattur gṛhe //
KS, 15, 5, 19.0 agnaye gṛhapataya āśūnām aṣṭākapālaḥ //
KS, 15, 5, 20.0 savitre prasavitre satīnānām aṣṭākapālaḥ //
KS, 15, 9, 1.0 sāvitro 'ṣṭākapālaḥ //
KS, 15, 9, 13.0 tvāṣṭro 'ṣṭākapālaḥ //
KS, 15, 9, 15.0 āgneyo 'ṣṭākapālaḥ //
KS, 15, 9, 18.0 āgneyo 'ṣṭākapālaḥ //
KS, 15, 9, 28.0 āgneyo 'ṣṭākapālaḥ //
KS, 15, 9, 30.0 sāvitro 'ṣṭākapālaḥ //
KS, 15, 9, 33.0 tvāṣṭro 'ṣṭākapālaḥ //
Maitrāyaṇīsaṃhitā
MS, 1, 4, 15, 1.0 agnaye bhagine 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta bhagy annādaḥ syām iti //
MS, 1, 7, 4, 23.0 aṣṭākapālaḥ kāryaḥ //
MS, 1, 7, 4, 26.0 tasmād aṣṭākapālaḥ //
MS, 1, 8, 8, 17.0 agnaye jyotiṣmate 'ṣṭākapālaṃ nirvaped vāruṇaṃ yavamayaṃ caruṃ yasyāhute 'gnihotre pūrvo 'gnir anugacchet //
MS, 1, 8, 8, 27.0 agnaye 'gnimate 'ṣṭākapālaṃ nirvaped yasyāgnā agnim abhyuddhareyuḥ //
MS, 1, 8, 9, 20.0 agnaye vratapataye 'ṣṭākapālaṃ nirvapet //
MS, 1, 8, 9, 27.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasyāgnir apakṣāyet //
MS, 1, 8, 9, 34.0 agnaye śucaye 'ṣṭākapālaṃ nirvaped yasyābhyādāvyena saṃsṛjyeta //
MS, 1, 8, 9, 37.0 agnaye kṣāmavate 'ṣṭākapālaṃ nirvaped yasyāhitāgneḥ sato 'gnir gṛhān dahet //
MS, 1, 8, 9, 46.1 agnaye tapasvate janadvate pāvakavate 'ṣṭākapālaṃ nirvaped yasyāgnir anugacchet //
MS, 1, 10, 1, 1.0 āgneyo 'ṣṭākapālaḥ //
MS, 1, 10, 1, 10.0 āgneyo 'ṣṭākapālaḥ //
MS, 1, 10, 1, 12.0 sāvitro 'ṣṭākapālaḥ //
MS, 1, 10, 1, 20.0 agnaye 'nīkavate prātar aṣṭākapālaḥ //
MS, 1, 10, 1, 25.0 āgneyo 'ṣṭākapālaḥ //
MS, 1, 10, 1, 27.0 sāvitro 'ṣṭākapālaḥ //
MS, 1, 10, 1, 33.0 āgneyo 'ṣṭākapālaḥ //
MS, 1, 10, 1, 35.0 sāvitro 'ṣṭākapālaḥ //
MS, 1, 10, 10, 18.0 sāvitro 'ṣṭākapālo bhavati //
MS, 2, 1, 3, 1.0 agnaye jātavedase 'ṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ yaḥ sarvavedasī prathamām iṣṭim ālabheta //
MS, 2, 1, 3, 9.0 agnaye surabhimate 'ṣṭākapālaṃ nirvapet //
MS, 2, 1, 3, 18.0 tau vai tatraiva śvo bhūte yajñāyudhair anvetyāgniṃ mathitvāgnaye surabhimate 'ṣṭākapālaṃ niravapatām //
MS, 2, 1, 3, 26.0 agnaye pavamānāyāṣṭākapālaṃ nirvaped dadhikrāvṇā ekādaśakapālam agnaye vaiśvānarāya dvādaśakapālaṃ punar etya gṛheṣu //
MS, 2, 1, 3, 33.0 āgneyam aṣṭākapālaṃ nirvaped agnīṣomīyam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālaṃ yaḥ saṃgrāmaṃ jigīṣen nṛjyāyaṃ vā jijyāset //
MS, 2, 1, 3, 44.0 sa yadā saṃgrāmaṃ jayen nṛjyāyaṃ vā jinīyād athāgneyam aṣṭākapālaṃ nirvaped aindrāgnam ekādaśakapālaṃ dyāvāpṛthivīyaṃ dvikapālam //
MS, 2, 1, 7, 47.0 āgnāvaiṣṇavaṃ prātar aṣṭākapālaṃ nirvapet sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavam ekādaśakapālaṃ madhyaṃdine sārasvataṃ caruṃ bārhaspatyaṃ carum āgnāvaiṣṇavaṃ dvādaśakapālam aparāhṇe sārasvataṃ caruṃ bārhaspatyaṃ caruṃ yasya bhrātṛvyaḥ somena yajeta //
MS, 2, 1, 10, 1.0 agnaye pathikṛte 'ṣṭākapālaṃ nirvaped yasya prajñāteṣṭir atipadyeta //
MS, 2, 1, 10, 8.0 agnaye vratapataye 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ san pravaset //
MS, 2, 1, 10, 14.0 agnaye vratabhṛte 'ṣṭākapālaṃ nirvaped ya āhitāgniḥ sann aśru kuryāt //
MS, 2, 1, 10, 21.0 agnaye yaviṣṭhāyāṣṭākapālaṃ nirvaped abhicaryamāṇaḥ //
MS, 2, 1, 10, 23.0 agnaye vājasṛte 'ṣṭākapālaṃ nirvapet saṃgrāme //
MS, 2, 1, 10, 28.0 agnaye 'nīkavate 'ṣṭākapālaṃ nirvapet saṃgrāme //
MS, 2, 1, 10, 35.0 agnaye rudravate 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta rudrāyāsya paśūn apidadhyām iti //
MS, 2, 1, 10, 38.0 yadi kāmayeta śāmyed ity agnaye surabhimate 'ṣṭākapālaṃ nirvapet //
MS, 2, 1, 10, 43.0 agnaye 'nnavate 'nnādāyānnapataye 'ṣṭākapālaṃ nirvaped yaḥ kāmayeta //
MS, 2, 1, 11, 1.0 agnaye rakṣoghne 'ṣṭākapālaṃ nirvaped yo rakṣobhyo bibhīyāt //
MS, 2, 1, 11, 24.0 āgneyam aṣṭākapālaṃ nirvaped yo rāṣṭre spardheta yo vā kāmayeta //
MS, 2, 2, 6, 1.1 agnaye vasumate satīnānām aṣṭākapālaṃ nirvapet /
MS, 2, 2, 7, 1.0 āgneyam aṣṭākapālaṃ nirvapet sāvitraṃ caruṃ vāyavyāṃ yavāgūṃ pratidhug vā bhaumam ekakapālaṃ yasya hiraṇyaṃ naśyed yo vā hiraṇyaṃ vindet //
MS, 2, 2, 13, 2.0 ye madhyamās tam agnaye dātre 'ṣṭākapālaṃ nirvapet //
MS, 2, 2, 13, 14.0 ye kṣodiṣṭhās tam agnaye sanimate 'ṣṭākapālaṃ nirvapet //
MS, 2, 2, 13, 24.0 āgneyam aṣṭākapālaṃ nirvaped gataśrīḥ //
MS, 2, 3, 1, 1.0 āgneyam aṣṭākapālaṃ nirvapen maitrāvaruṇīṃ payasyām //
MS, 2, 3, 5, 12.0 sa śvo bhūta āgneyam aṣṭākapālaṃ nirvapet saumyaṃ payasi carum ādityaṃ ghṛte caruṃ vāruṇaṃ caruṃ yavamayam iyantam agnaye vaiśvānarāya dvādaśakapālam //
MS, 2, 3, 6, 1.0 āgneyam aṣṭākapālaṃ nirvaped aindraṃ pañcakapālam //
MS, 2, 3, 6, 27.0 agnaye bhrājasvate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye bhrājasvate 'ṣṭākapālam //
MS, 2, 3, 6, 27.0 agnaye bhrājasvate 'ṣṭākapālaṃ nirvapet sauryaṃ carum agnaye bhrājasvate 'ṣṭākapālam //
MS, 2, 4, 6, 1.0 āgneyam aṣṭākapālaṃ nirvaped aindram ekādaśakapālaṃ bārhaspatyaṃ carum //
MS, 2, 4, 8, 31.0 agnaye dhāmacchade 'ṣṭākapālaṃ nirvapen mārutaṃ saptakapālaṃ sauryam ekakapālam //
MS, 2, 5, 9, 1.0 yaḥ prathama ekāṣṭakāyāṃ jāyeta yas tam ālapsyamānaḥ syāt sa āgneyam aṣṭākapālaṃ nirvapet //
MS, 2, 6, 1, 1.0 anumatyā aṣṭākapālaṃ nirvapanti ye pratyañcaḥ śamyām atiśīyante //
MS, 2, 6, 1, 8.0 punar etyānumatyā aṣṭākapālena pracaranti //
MS, 2, 6, 1, 22.0 śvo bhūta āgneyo 'ṣṭākapālaḥ //
MS, 2, 6, 3, 1.0 āgneyo 'ṣṭākapālaḥ //
MS, 2, 6, 5, 9.0 āgneyo 'ṣṭākapālaḥ senānyo gṛhe //
MS, 2, 6, 5, 13.0 sāvitro 'ṣṭākapālaḥ kṣattur gṛhe //
MS, 2, 6, 6, 16.0 agnaye gṛhapataya āpatantānām aṣṭākapālaṃ nirvapet //
MS, 2, 6, 6, 18.0 savitre prasavitre satīnānām aṣṭākapālam //
MS, 2, 6, 13, 4.0 sāvitro 'ṣṭākapālaḥ //
MS, 2, 6, 13, 16.0 tvāṣṭro 'ṣṭākapālaḥ //
MS, 2, 6, 13, 18.0 āgneyo 'ṣṭākapālaḥ //
MS, 2, 6, 13, 24.0 āgneyo 'ṣṭākapālaḥ //
MS, 2, 6, 13, 34.0 āgneyo 'ṣṭākapālaḥ //
MS, 2, 6, 13, 39.0 tvāṣṭro 'ṣṭākapālaḥ //
MS, 2, 6, 13, 50.0 savitre prasavitre satīnānām aṣṭākapālaḥ //
Pañcaviṃśabrāhmaṇa
PB, 5, 10, 9.0 śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate //
PB, 5, 10, 9.0 śva utsṛṣṭāḥ sma iti vatsān apākurvanti prātaḥ paśum ālabhante tasya vapayā pracaranti tatas savanīyenāṣṭākapālena tata āgneyenāṣṭākapālena tato dadhnaindreṇa tataś caruṇā vaiśvadevena tat prātaḥsavanaṃ saṃtiṣṭhate //
Taittirīyabrāhmaṇa
TB, 1, 1, 6, 2.3 te 'gnaye pavamānāya puroḍāśam aṣṭākapālaṃ niravapan /
TB, 1, 1, 6, 3.7 āgneyo vā aṣṭākapālo 'gnyādheyam iti /
TB, 3, 1, 4, 1.3 sa etam agnaye kṛttikābhyaḥ puroḍāśam aṣṭākapālaṃ niravapat /
TB, 3, 1, 4, 12.3 sa etaṃ tvaṣṭre citrāyai puroḍāśam aṣṭākapālaṃ niravapat /
TB, 3, 1, 5, 8.3 ta etaṃ vasubhyaḥ śraviṣṭhābhyaḥ puroḍāśam aṣṭākapālaṃ niravapan /
Taittirīyasaṃhitā
TS, 1, 8, 2, 1.0 āgneyam aṣṭākapālaṃ nirvapati //
TS, 1, 8, 4, 1.1 agnaye 'nīkavate puroḍāśam aṣṭākapālam nirvapati sākaṃ sūryeṇodyatā //
TS, 1, 8, 4, 13.1 sākaṃ sūryeṇodyatāgneyam aṣṭākapālaṃ nirvapati //
TS, 1, 8, 7, 7.1 āgneyam aṣṭākapālaṃ nirvapati //
TS, 1, 8, 9, 9.1 āgneyam aṣṭākapālaṃ senānyo gṛhe //
TS, 1, 8, 10, 1.1 agnaye gṛhapataye puroḍāśam aṣṭākapālaṃ nirvapati kṛṣṇānāṃ vrīhīṇām //
TS, 1, 8, 17, 1.1 āgneyam aṣṭākapālaṃ nirvapati //
TS, 1, 8, 17, 17.1 tvāṣṭram aṣṭākapālam //
TS, 1, 8, 19, 1.1 āgneyam aṣṭākapālaṃ nirvapati //
TS, 1, 8, 20, 1.1 āgneyam aṣṭākapālaṃ nirvapati //
TS, 1, 8, 20, 5.1 tvāṣṭram aṣṭākapālam //
TS, 2, 2, 2, 1.1 agnaye pathikṛte puroḍāśam aṣṭākapālaṃ nirvaped yo darśapūrṇamāsayājī sann amāvāsyāṃ vā paurṇamāsīṃ vātipādayet /
TS, 2, 2, 2, 2.1 puroḍāśam aṣṭākapālaṃ nirvaped ya āhitāgniḥ sann avratyam iva caret /
TS, 2, 2, 2, 2.5 agnaye rakṣoghne puroḍāśam aṣṭākapālaṃ nirvapati yaṃ rakṣāṃsi saceran /
TS, 2, 2, 2, 3.5 agnaye rudravate puroḍāśam aṣṭākapālaṃ nirvaped abhicaran /
TS, 2, 2, 2, 3.9 agnaye surabhimate puroḍāśam aṣṭākapālaṃ nirvaped yasya gāvo vā puruṣāḥ //
TS, 2, 2, 2, 4.5 agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvapet saṃgrāme saṃyatte /
TS, 2, 2, 2, 5.3 agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvapet /
TS, 2, 2, 2, 5.7 agnaye kṣāmavate puroḍāśam aṣṭākapālaṃ nirvapet /
TS, 2, 2, 3, 1.1 agnaye kāmāya puroḍāśam aṣṭākapālaṃ nirvaped yaṃ kāmo nopanamet /
TS, 2, 2, 3, 1.5 agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nirvapet spardhamānaḥ kṣetre vā sajāteṣu vā /
TS, 2, 2, 3, 2.3 agnaye yaviṣṭhāya puroḍāśam aṣṭākapālaṃ nirvaped abhicaryamāṇaḥ /
TS, 2, 2, 3, 2.7 agnaya āyuṣmate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayeta /
TS, 2, 2, 3, 3.3 agnaye jātavedase puroḍāśam aṣṭākapālaṃ nirvaped bhūtikāmaḥ /
TS, 2, 2, 3, 3.7 agnaye rukmate puroḍāśam aṣṭākapālaṃ nirvaped rukkāmaḥ /
TS, 2, 2, 3, 4.1 aṣṭākapālaṃ nirvapet tejaskāmaḥ /
TS, 2, 2, 3, 4.5 agnaye sāhantyāya puroḍāśam aṣṭākapālaṃ nirvapet sīkṣamāṇaḥ /
TS, 2, 2, 4, 1.1 agnaye 'nnavate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnavānt syām iti /
TS, 2, 2, 4, 1.4 agnaye 'nnādāya puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnādaḥ syām iti /
TS, 2, 2, 4, 2.2 agnaye 'nnapataye puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayetānnapatiḥ syām iti /
TS, 2, 2, 4, 2.5 agnaye pavamānāya puroḍāśam aṣṭākapālaṃ nirvaped agnaye pāvakāyāgnaye śucaye jyogāmayāvī /
TS, 2, 2, 4, 4.2 agnaye putravate puroḍāśam aṣṭākapālaṃ nirvapet /
TS, 2, 2, 4, 5.4 agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvaped yaḥ kāmayeta vasumānt syām iti /
TS, 2, 2, 4, 5.7 agnaye vājasṛte puroḍāśam aṣṭākapālaṃ nirvapet saṃgrāme saṃyatte /
TS, 2, 2, 4, 6.5 agnaye 'gnivate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnāv agnim abhyuddhareyuḥ /
TS, 2, 2, 4, 7.5 agnaye jyotiṣmate puroḍāśam aṣṭākapālaṃ nirvaped yasyāgnir uddhṛto 'hute 'gnihotra udvāyed apara ādīpyānūddhṛtya ity āhus tat tathā na kāryaṃ yad bhāgadheyam abhi pūrva uddhriyate kim aparo 'bhy ut //
TS, 2, 2, 5, 3.3 yad aṣṭākapālo bhavati gāyatriyaivainam brahmavarcasena punāti yan navakapālas trivṛtaivāsmin tejo dadhāti yad daśakapālo virājaivāsminn annādyaṃ dadhāti yad ekādaśakapālas triṣṭubhaivāsminn indriyaṃ dadhāti yad dvādaśakapālo jagatyaivāsmin paśūn dadhāti /
TS, 2, 2, 5, 5.3 āgneyam aṣṭākapālaṃ nirvapet /
TS, 2, 2, 5, 5.5 yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatro 'gnir yāvān evāgnis tasmā ātithyaṃ karoti /
TS, 2, 2, 9, 5.3 āgnāvaiṣṇavam aṣṭākapālaṃ nirvapet prātaḥsavanasyākāle sarasvaty ājyabhāgā syād bārhaspatyaś caruḥ /
TS, 2, 2, 9, 5.4 yad aṣṭākapālo bhavaty aṣṭākṣarā gāyatrī gāyatram prātaḥsavanam prātaḥsavanam eva tenāpnoti //
TS, 2, 2, 11, 6.2 agnaye vasumate puroḍāśam aṣṭākapālaṃ niravapat somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum /
TS, 2, 2, 11, 6.5 agnaye vasumate puroḍāśam aṣṭākapālaṃ nirvapet somāya rudravate carum indrāya marutvate puroḍāśam ekādaśakapālaṃ varuṇāyādityavate carum /
TS, 3, 4, 3, 1.5 sa etam prajāpatir āgneyam aṣṭākapālam apaśyat /
TS, 3, 4, 3, 1.8 tasmād apy anyadevatyām ālabhamāna āgneyam aṣṭākapālam purastān nirvapet /
TS, 5, 5, 1, 41.0 yad aṣṭākapālas tenāgneyaḥ //
Vaikhānasaśrautasūtra
VaikhŚS, 3, 9, 8.0 api vā saṃvatsaram evendram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya kāmaṃ mahendraṃ yajeta //
Vārāhaśrautasūtra
VārŚS, 1, 2, 2, 40.1 itare saṃvatsaram indram iṣṭvāgnaye vratapataye 'ṣṭākapālaṃ nirupya mahendraṃ yajeran //
VārŚS, 1, 3, 1, 6.1 aṣṭākapāla āgneya ekādaśakapāla aindrāgna aindraś ca //
VārŚS, 1, 4, 4, 10.1 pratiparītya saṃrāṭ ca svarāṭ ceti paryāyair āhavanīyam upasthāyāgneyam aṣṭākapālaṃ nirvapati //
VārŚS, 1, 4, 4, 23.1 samāpyeṣṭim agnaye pavamānāyāṣṭākapālaṃ nirvapet //
VārŚS, 1, 4, 4, 25.1 dvihaviṣaṃ dvitīyam agnaye pāvakāyāgnaye ca śucaye 'ṣṭākapālau //
VārŚS, 1, 4, 4, 42.1 āgnāvaiṣṇavam ekādaśakapālaṃ nirvaped agnaye ca bhagine 'ṣṭākapālaṃ yaḥ kāmayeta bhagy annādaḥ syāmiti //
VārŚS, 1, 5, 1, 11.1 āgneyam aṣṭākapālaṃ nirvapet pañcakapālaṃ vā //
VārŚS, 1, 5, 5, 1.1 śyāmākān bubhukṣamāṇaḥ purāṇānāṃ vrīhīṇām āgneyam aṣṭākapālaṃ nirvapet saumyaṃ ca śyāmākaṃ carum //
VārŚS, 1, 7, 3, 3.0 agnaye 'nīkavate prātar aṣṭākapālo marudbhyaḥ sāṃtapanebhyo madhyandine carur marudbhyo gṛhamedhebhyaḥ sarvāsāṃ dugdhe sāyam odana indrasya niṣkāṣaḥ //
VārŚS, 2, 2, 5, 25.1 purastād upasadām āgneyam aṣṭākapālaṃ nirvaped aindram ekādaśakapālam //
VārŚS, 3, 2, 4, 5.0 tasya vapoparyāgneyenāṣṭākapālena savanīyenāṣṭākapālena vaiśvadevena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 4, 5.0 tasya vapoparyāgneyenāṣṭākapālena savanīyenāṣṭākapālena vaiśvadevena vāruṇendreṇeti pracarati //
VārŚS, 3, 2, 7, 26.1 indrāya sutrāmṇa ekādaśakapālaḥ savitre 'ṣṭākapālo vāruṇo yavamayaś carur iti paśupuroḍāśān nirupya grahaiḥ pracarati //
VārŚS, 3, 3, 1, 3.0 anumatyā aṣṭākapālaṃ nirvapati //
VārŚS, 3, 3, 4, 5.1 paścāt prāgvaṃśasya vihāraṃ vihṛtya sāvitro 'ṣṭākapāla itiprabhṛtayaḥ sapta saṃsṛpaḥ //
VārŚS, 3, 3, 4, 14.1 purastād upasadām āgneyam aṣṭākapālaṃ nirvapen madhye saumyam upariṣṭād vaiṣṇavam //
VārŚS, 3, 4, 1, 34.1 sāvitro 'ṣṭākapālaḥ pūrvāhṇe savitre prasavitra ekādaśakapālo madhyandine savitra āsavitre dvādaśakapālo 'parāhṇe //
Āpastambagṛhyasūtra
ĀpGS, 21, 13.1 aṣṭākapāla ity eke //
Āpastambaśrautasūtra
ĀpŚS, 6, 29, 7.0 nirvapaṇakāla āgneyam aṣṭākapālaṃ nirvapati purāṇānāṃ vrīhīṇām //
ĀpŚS, 6, 29, 9.0 yena yajñenertset kuryād eva tatrāgneyam aṣṭākapālam iti vijñāyate //
ĀpŚS, 18, 9, 7.1 āgneyam aṣṭākapālam iti //
ĀpŚS, 18, 20, 7.2 āgneyam aṣṭākapālam iti //
ĀpŚS, 18, 20, 19.2 antarā tvāṣṭram aṣṭākapālam /
ĀpŚS, 18, 21, 9.1 āgneyam aṣṭākapālam iti pañca //
ĀpŚS, 18, 22, 5.2 āgneyam aṣṭākapālam iti //
ĀpŚS, 19, 17, 6.1 āgneyam aṣṭākapālaṃ nirupyājāṃ vaśām ālabhate //
ĀpŚS, 19, 18, 14.1 agnaye rakṣoghne puroḍāśam aṣṭākapālam amāvāsyāyāṃ niśāyāṃ nirvapet tasyāḥ sādguṇyasāmarthyāt //
ĀpŚS, 19, 21, 13.1 agnaye dātre puroḍāśam aṣṭākapālam iti trīṇi //
ĀpŚS, 19, 23, 3.1 agnaye bhrājasvate puroḍāśam aṣṭākapālam ity uktam //
ĀpŚS, 19, 25, 9.1 agnaye saṃvargāya puroḍāśam aṣṭākapālam ity uktam //
ĀpŚS, 19, 27, 13.1 atha savakārīry āgneya evāṣṭākapālo 'nupasargaḥ //
ĀpŚS, 20, 6, 1.1 savitre prātar aṣṭākapālaṃ nirvapati //
ĀpŚS, 20, 7, 9.0 yady aśvam upatapad vinded āgneyam aṣṭākapālaṃ nirvapet saumyaṃ caruṃ sāvitram aṣṭākapālam //
ĀpŚS, 20, 7, 9.0 yady aśvam upatapad vinded āgneyam aṣṭākapālaṃ nirvapet saumyaṃ caruṃ sāvitram aṣṭākapālam //
ĀpŚS, 20, 7, 13.0 yady adhīyād agnaye 'ṃhomuce 'ṣṭākapālaḥ sauryaṃ payo vāyavya ājyabhāgaḥ //
ĀpŚS, 20, 23, 2.1 teṣāṃ paśupuroḍāśān agnaye 'ṃhomuce 'ṣṭākapāla iti daśahaviṣaṃ mṛgāreṣṭim anunirvapati //
Śatapathabrāhmaṇa
ŚBM, 2, 2, 1, 17.1 aṣṭākapālāḥ sarve puroḍāśā bhavanti /
ŚBM, 2, 2, 1, 22.2 āgneyam evāṣṭākapālam puroḍāśaṃ nirvapati parokṣam iva vā etad yad agnaye pavamānāyāgnaye pāvakāyāgnaye śucaya itīva /
ŚBM, 5, 2, 3, 2.2 anumatyai havir aṣṭākapālam puroḍāśaṃ nirvapati sa ye jaghanena śamyām piṣyamāṇānām avaśīyante piṣṭāni vā taṇḍulā vā tānt sruve sārdhaṃ saṃvapaty anvāhāryapacanād ulmukam ādadate tena dakṣiṇā yanti sa yatra svakṛtaṃ veriṇaṃ vindati śvabhrapradaraṃ vā //
ŚBM, 5, 2, 3, 4.2 athānumatyā aṣṭākapālena puroḍāśena pracaratīyaṃ vā anumatiḥ sa yas tat karma śaknoti kartuṃ yaccikīrṣatīyaṃ hāsmai tad anumanyate tad imām evaitat prīṇāty anayānumatyānumataḥ sūyā iti //
ŚBM, 5, 2, 3, 5.1 atha yad aṣṭākapālo bhavati /
ŚBM, 5, 2, 4, 11.2 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati vāruṇo yavamayaś carū raudro gāvedhukaś carur anaḍuhyai vahalāyā aindraṃ dadhi tenendraturīyeṇa yajata indrāgnī u haivaitat samūdāte utpibante vā imāni dikṣu nāṣṭrā rakṣāṃsi hantaibhyo vajram praharāveti //
ŚBM, 5, 2, 4, 13.1 sa ya eṣa āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati /
ŚBM, 5, 3, 1, 1.2 senānyo gṛhānparetyāgnaye 'nīkavate 'ṣṭākapālam puroḍāśaṃ nirvapaty agnirvai devatānām anīkaṃ senāyā vai senānīranīkaṃ tasmādagnaye 'nīkavata etadvā asyaikaṃ ratnaṃ yat senānīs tasmā evaitena sūyate taṃ svamanapakramiṇaṃ kurute tasya hiraṇyaṃ dakṣiṇāgneyo vā eṣa yajño bhavaty agne reto hiraṇyaṃ tasmāddhiraṇyaṃ dakṣiṇā //
ŚBM, 5, 3, 1, 7.2 kṣatturgṛhānparetya sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati savitā vai devānām prasavitā prasavitā vai kṣattā tasmātsāvitro bhavaty etad vā asyaikaṃ ratnaṃ yat kṣattā tasmā evaitena sūyate taṃ svam anapakramiṇaṃ kurute tasya śyeto 'naḍvāndakṣiṇaiṣa vai savitā ya eṣa tapaty eti vā eṣa ety anaḍvān yuktas tad yacchyeto bhavati śyeta iva hyeṣa udyaṃścāstaṃ ca yanbhavati tasmācchyeto 'naḍvāndakṣiṇā //
ŚBM, 5, 3, 3, 2.2 dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ nirvapati plāśukānāṃ vrīhīṇāṃ savitā vai devānām prasavitā savitṛprasūtaḥ sūyā ity atha yatplāśukānāṃ vrīhīṇāṃ kṣipre mā prasuvāniti //
ŚBM, 5, 3, 3, 3.2 aṣṭākapālam puroḍāśaṃ nirvapatyāśūnāṃ śrīrvai gārhapataṃ yāvato yāvata īṣṭe tadenamagnireva gṛhapatirgārhapatamabhi pariṇayaty atha yadāśūnāṃ kṣipre mā pariṇayāniti //
ŚBM, 5, 4, 5, 6.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ savitā vai devānām prasavitā savitṛprasūta eva tadvaruṇo 'nusamasarpat tatho evaiṣa etatsavitṛprasūta evānusaṃsarpati tatraikam puṇḍarīkam prayacchati //
ŚBM, 5, 4, 5, 16.2 āgneyamaṣṭākapālam puroḍāśaṃ saumyaṃ caruṃ vaiṣṇavaṃ trikapālaṃ vā puroḍāśaṃ caruṃ vā tena yatheṣṭyaivaṃ yajate //
ŚBM, 5, 5, 1, 1.1 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati /
ŚBM, 5, 5, 1, 3.1 sa yadāgneyenāṣṭākapālena puroḍāśena pracarati /
ŚBM, 5, 5, 1, 8.1 sa ya eṣa āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati /
ŚBM, 5, 5, 2, 6.1 āgneyo 'ṣṭākapālaḥ puroḍāśo bhavati /
ŚBM, 5, 5, 2, 6.2 saumyaścaruḥ sāvitro dvādaśakapālo vāṣṭākapālo vā puroḍāśo bārhaspatyaś carustvāṣṭro daśakapālaḥ puroḍāśo vaiśvānaro dvādaśakapāla etāni ṣaṭ pūrvāṇi havīṃṣi bhavanti //
ŚBM, 5, 5, 4, 29.2 sāvitraṃ dvādaśakapālaṃ vāṣṭākapālaṃ vā puroḍāśaṃ vāruṇaṃ yavamayaṃ carum aindram ekādaśakapālam puroḍāśam //
Mahābhārata
MBh, 3, 211, 24.2 iṣṭir aṣṭākapālena kāryā vai śucaye 'gnaye //
MBh, 3, 211, 25.2 iṣṭir aṣṭākapālena kāryā vai vītaye 'gnaye //
MBh, 3, 211, 26.2 iṣṭir aṣṭākapālena kāryā tu śucaye 'gnaye //
MBh, 3, 211, 27.2 iṣṭir aṣṭākapālena kāryā dasyumate 'gnaye //
MBh, 3, 211, 28.2 iṣṭir aṣṭākapālena kartavyābhimate 'gnaye //
MBh, 3, 211, 29.2 iṣṭir aṣṭākapālena kāryā syād uttarāgnaye //
MBh, 3, 211, 30.2 iṣṭir aṣṭākapālena kāryā pathikṛte 'gnaye //
MBh, 3, 211, 31.2 iṣṭir aṣṭākapālena kāryā cāgnimate 'gnaye //
Bhāratamañjarī
BhāMañj, 5, 472.2 aṣṭākapālaviprāṇāṃ jāḍyamevaṃvidhaṃ kṣamam //
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 16, 1, 11.0 athāgneyam aṣṭākapālaṃ puroḍāśaṃ nirvapati //