Occurrences

Gopathabrāhmaṇa
Kauśikasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Daśakumāracarita
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendratantra
Parāśarasmṛtiṭīkā
Rasaprakāśasudhākara
Rasādhyāya
Rasādhyāyaṭīkā
Tantrāloka
Ānandakanda
Śyainikaśāstra
Dhanurveda
Rasārṇavakalpa
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 1, 5, 4.0 tebhyaḥ śrāntebhyas taptebhyaḥ saṃtaptebhyo daśatayān ātharvaṇān ārṣeyān niramimataikādaśān dvādaśāṃs trayodaśāṃś caturdaśān pañcadaśān ṣoḍaśānt saptadaśān aṣṭādaśān navadaśān viṃśān iti //
GB, 1, 5, 24, 14.2 aṣṭādaśī dīkṣitā dīkṣitānāṃ yajñe patnī śraddadhāneha yuktā //
Kauśikasūtra
KauśS, 14, 2, 7.0 indraputra ity aṣṭādaśīm //
Kāṭhakasaṃhitā
KS, 20, 13, 19.0 pratūrtir aṣṭādaśa iti purastāt //
Maitrāyaṇīsaṃhitā
MS, 2, 8, 4, 4.0 pratūrtir aṣṭādaśaḥ //
Taittirīyasaṃhitā
TS, 5, 3, 3, 26.1 pratūrtir aṣṭādaśa iti purastād upadadhāti //
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 14, 23.5 pratūrtir aṣṭādaśaḥ /
Vārāhaśrautasūtra
VārŚS, 2, 2, 1, 17.1 āśus trivṛd iti purastād vyomā saptadaśa iti dakṣiṇato bhāntaḥ pañcadaśa ity uttarato dharuṇa ekaviṃśa iti paścāt pratūrtir aṣṭādaśa iti ṣoḍaśa śeṣeṇopadhāyartavye upadhāyaikayā stuvateti saptadaśa sṛṣṭīr upadhāya ṛtūnāṃ patnīti pañcadaśa vyuṣṭīr upadadhāti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 28, 20.0 ṣoᄆaśe varṣe 'ṣṭādaśe vā //
Mahābhārata
MBh, 1, 2, 232.14 etad aṣṭādaśaṃ parva proktaṃ vyāsena dhīmatā /
MBh, 1, 116, 7.3 atha so 'ṣṭādaśe varṣe ṛtau mādrīm alaṃkṛtām /
MBh, 3, 277, 10.2 pūrṇe tvaṣṭādaśe varṣe sāvitrī tuṣṭim abhyagāt /
MBh, 5, 43, 15.1 damo 'ṣṭādaśadoṣaḥ syāt pratikūlaṃ kṛtākṛte /
MBh, 12, 150, 24.2 kalām aṣṭādaśīṃ prāṇair na me prāpnoti mārutaḥ //
MBh, 12, 267, 28.2 teṣām aṣṭādaśo dehī yaḥ śarīre sa śāśvataḥ //
MBh, 13, 110, 77.1 aṣṭādaśe tu divase prāśnīyād ekabhojanam /
Agnipurāṇa
AgniPur, 18, 45.1 ity ādimahāpurāṇe āgneye jagatsargavarṇanaṃ nāma aṣṭādaśo 'dhyāyaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 20, 31.1 na conāṣṭādaśe dhūmaḥ kavaḍo nonapañcame /
AHS, Utt., 19, 27.2 aṣṭādaśānām ityeṣāṃ yāpayed duṣṭapīnasam //
Daśakumāracarita
DKCar, 2, 2, 295.1 athottaredyurāgatya dṛptataraḥ subhagamānī sundaraṃmanyaḥ pitur atyayād acirādhiṣṭhitādhikāras tāruṇyamadād anatipakvaḥ kāntako nāma nāgarikaḥ kiṃcid iva bhartsayitvā māṃ samabhyadhatta na ceddhanamitrasyājinaratnaṃ pratiprayacchasi na cedvā nāgarikebhyaścoritakāni pratyarpayasi drakṣyasi pāramaṣṭādaśānāṃ kāraṇānām ante ca mṛtyumukham iti mayā tu smayamānenābhihitam saumya yadyapi dadyām ā janmano muṣitaṃ dhanaṃ na tvarthapatidārāpahāriṇaḥ śatrorme mitramukhasya dhanamitrasya carmaratnapratyāśāṃ pūrayeyam //
Harivaṃśa
HV, 14, 12.1 aṣṭādaśānāṃ varṣāṇām ekāham iti me matiḥ /
Kūrmapurāṇa
KūPur, 1, 1, 15.2 aṣṭādaśaṃ samuddiṣṭaṃ brahmāṇḍamiti saṃjñitam //
KūPur, 1, 18, 28.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyāṃ pūrvavibhāge aṣṭādaśo 'dhyāyaḥ //
KūPur, 1, 50, 6.2 kṛtañjayaḥ saptadaśe hyaṣṭādaśe ṛtañjayaḥ //
KūPur, 1, 50, 20.1 bhedairaṣṭādaśairvyāsaḥ purāṇaṃ kṛtavān prabhuḥ /
KūPur, 2, 18, 122.1 iti śrīkūrmapurāṇe ṣaṭsāhasryāṃ saṃhitāyām uparivibhāge aṣṭādaśo 'dhyāyaḥ //
Liṅgapurāṇa
LiPur, 1, 54, 19.2 muhūrtaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran //
LiPur, 2, 18, 68.1 iti śrīliṅgamahāpurāṇe uttarabhāge 'ṣṭādaśo 'dhyāyaḥ //
Matsyapurāṇa
MPur, 96, 4.1 aṣṭādaśānāṃ dhānyānāmanyacca phalamūlakam /
MPur, 124, 72.1 muhūrtaistāni ṛkṣāṇi naktamaṣṭādaśaiścaran /
Suśrutasaṃhitā
Su, Cik., 29, 12.15 tataḥ saptadaśāṣṭādaśayor divasayor daśanā jāyante śikhariṇaḥ snigdhavajravaidūryasphaṭikaprakāśāḥ samāḥ sthirāḥ sahiṣṇavaḥ /
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 48.2, 1.12 aṣṭavidham aiśvaryaṃ dṛṣṭānuśravikā viṣayā daśaiteṣām aṣṭādaśānām /
Viṣṇupurāṇa
ViPur, 2, 8, 34.3 muhūrtaistāvadṛkṣāṇi naktamaṣṭādaśaiścaran //
ViPur, 3, 3, 15.2 kratuṃjayaḥ saptadaśe ṛṇajyo 'ṣṭādaśe smṛtaḥ //
Garuḍapurāṇa
GarPur, 1, 18, 21.1 iti śrīgāruḍe mahāpurāṇe pūrvakhaṇḍe prathamāṃśākhye ācārakāṇḍe 'mṛteśamṛtyuñjayapūjanaṃ nāmāṣṭādaśo 'dhyāyaḥ //
Kathāsaritsāgara
KSS, 1, 1, 9.2 tato viṣamaśīlākhyo lambako 'ṣṭādaśo bhavet //
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 9.2 kalādyārabdhadehānāṃ karotyaṣṭādaśaṃ śatam //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 117.1 aṣṭādaśe 'hani tathā vadantyanye manīṣiṇaḥ /
Rasaprakāśasudhākara
RPSudh, 1, 71.1 aṣṭādaśāṃśabhāgena kanakena ca sūtakaḥ /
Rasādhyāya
RAdhy, 1, 30.2 aṣṭādaśaśca saṃskārastajjñair udghāṭano mataḥ //
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 223.2, 14.0 ityaṣṭādaśaḥ saṃskāraḥ //
Tantrāloka
TĀ, 1, 244.1 mālinyāṃ sūcitaṃ caitatpaṭale 'ṣṭādaśe sphuṭam /
TĀ, 1, 311.2 iti saṃkṣiptadīkṣākhye syādaṣṭādaśa āhnike //
TĀ, 4, 213.1 atra nāthaḥ samācāraṃ paṭale 'ṣṭādaśe 'bhyadhāt /
Ānandakanda
ĀK, 1, 13, 30.2 evaṃ māsaprayogeṇa kuṣṭhamaṣṭādaśaṃ haret //
Śyainikaśāstra
Śyainikaśāstra, 2, 31.1 ta ete saptadaśa ca mṛgayāṣṭādaśī tathā /
Dhanurveda
DhanV, 1, 53.1 vṛttārkasūtratantūnāṃ hastā aṣṭādaśāḥ smṛtāḥ /
Rasārṇavakalpa
RAK, 1, 275.2 hanti cāṣṭādaśān kuṣṭhān sarvān rogāṃśca nāśayet //
RAK, 1, 461.1 mūtreṇa saha saṃyuktā kuṣṭhānaṣṭādaśān haret /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 1, 45.2 aṣṭādaśaṃ tu brahmāṇḍaṃ bhāgadvayavibhūṣitam //
SkPur (Rkh), Revākhaṇḍa, 1, 53.1 pārāśaraṃ bhāgavataṃ kaurmaṃ cāṣṭādaśaṃ kramāt /
SkPur (Rkh), Revākhaṇḍa, 18, 14.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe narmadāmāhātmyavarṇanaṃ nāmāṣṭādaśo 'dhyāyaḥ //