Occurrences

Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Jaiminīyabrāhmaṇa
Śatapathabrāhmaṇa
Carakasaṃhitā
Lalitavistara
Mahābhārata
Aṣṭāṅgahṛdayasaṃhitā
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikā
Sāṃkhyakārikābhāṣya
Viṣṇupurāṇa
Yājñavalkyasmṛti
Garuḍapurāṇa
Kālikāpurāṇa
Mṛgendraṭīkā
Rasārṇava
Tantrāloka
Ānandakanda
Paraśurāmakalpasūtra
Saddharmapuṇḍarīkasūtra
Skandapurāṇa (Revākhaṇḍa)

Gopathabrāhmaṇa
GB, 1, 5, 5, 40.1 aṣṭāviṃśatiś ca ha vai śatāny aśītiś ca saṃvatsarasya pādāhāś ca pādarātrayaś ceti //
Jaiminigṛhyasūtra
JaimGS, 2, 9, 6.0 khādiram aṅgārakāya pālāśaṃ somāyāpāmārgaṃ budhāyāśvatthaṃ bṛhaspataya audumbaraṃ śukrāya śamīṃ śanaiścarāya rāhor dūrvāḥ ketoḥ kuśāgram ity aṣṭāviṃśatim ājyāhutīr juhoti //
Jaiminīyabrāhmaṇa
JB, 1, 31, 2.0 aṣṭāviṃśatir āhutayaḥ sampadyante //
JB, 1, 31, 3.0 aṣṭāviṃśatyakṣarā vā uṣṇik //
JB, 1, 31, 4.0 aṣṭāviṃśatir bhṛgvaṅgiraso devāḥ //
JB, 1, 242, 5.0 tasyā etasyai kakubho 'ṣṭāviṃśatyakṣarāyai viṃśatim akṣarāṇi gāyatryām upadadhāti //
JB, 1, 243, 10.0 ekasyai kakubho 'ṣṭāviṃśatyakṣarāyai catvāry akṣarāṇy ādāya vāmadevyasya nyūne trīṇy upadadhāti yajñāyajñīya ekam //
Śatapathabrāhmaṇa
ŚBM, 10, 2, 3, 11.2 aṣṭāviṃśatiḥ prāñcaḥ puruṣā aṣṭāviṃśatis tiryañcaḥ /
ŚBM, 10, 2, 3, 11.2 aṣṭāviṃśatiḥ prāñcaḥ puruṣā aṣṭāviṃśatis tiryañcaḥ /
Carakasaṃhitā
Ca, Sū., 2, 34.2 aṣṭāviṃśatirityetā yavāgvaḥ parikīrtitāḥ /
Ca, Sū., 24, 55.1 aṣṭāviṃśatyauṣadhasya tathā tiktasya sarpiṣaḥ /
Ca, Sū., 29, 7.1 bhagavānuvāca ya ime kulīnāḥ paryavadātaśrutāḥ paridṛṣṭakarmāṇo dakṣāḥ śucayo jitahastā jitātmānaḥ sarvopakaraṇavantaḥ sarvendriyopapannāḥ prakṛtijñāḥ pratipattijñāśca te jñeyāḥ prāṇānāmabhisarā hantāro rogāṇāṃ tathāvidhā hi kevale śarīrajñāne śarīrābhinirvṛttijñāne prakṛtivikārajñāne ca niḥsaṃśayāḥ sukhasādhyakṛcchrasādhyayāpyapratyākhyeyānāṃ ca rogāṇāṃ samutthānapūrvarūpaliṅgavedanopaśayaviśeṣajñāne vyapagatasaṃdehāḥ trividhasyāyurvedasūtrasya sasaṃgrahavyākaraṇasya satrividhauṣadhagrāmasya pravaktāraḥ pañcatriṃśato mūlaphalānāṃ caturṇāṃ ca snehānāṃ pañcānāṃ ca lavaṇānāmaṣṭānāṃ ca mūtrāṇām aṣṭānāṃ ca kṣīrāṇāṃ kṣīratvagvṛkṣāṇāṃ ca ṣaṇṇāṃ śirovirecanādeśca pañcakarmāśrayasyauṣadhagaṇasyāṣṭāviṃśateśca yavāgūnāṃ dvātriṃśataścūrṇapradehānāṃ ṣaṇṇāṃ ca virecanaśatānāṃ pañcānāṃ ca kaṣāyaśatānāṃ prayoktāraḥ svasthavṛttavihitabhojanapānaniyamasthānacaṅkramaṇaśayanāsanamātrādravyāñjanadhūmanāvanābhyañjanaparimārjanavegāvidhāraṇavidhāraṇavyāyāmasātmyendriyaparīkṣopakramaṇasadvṛttakuśalāḥ catuṣpādopagṛhīte ca bheṣaje ṣoḍaśakale saviniścaye satriparyeṣaṇe savātakalākalajñāne vyapagatasandehāḥ caturvidhasya ca snehasya caturviṃśatyupanayasyopakalpanīyasya catuḥṣaṣṭiparyantasya ca vyavasthāpayitāraḥ bahuvidhavidhānayuktānāṃ ca snehyasvedyavamyavirecyavividhauṣadhopacārāṇāṃ ca kuśalāḥ śirorogāderdoṣāṃśavikalpajasya ca vyādhisaṃgrahasya sakṣayapiḍakāvidradhestrayāṇāṃ ca śophānāṃ bahuvidhaśophānubandhānāmaṣṭacatvāriṃśataśca rogādhikaraṇānāṃ catvāriṃśaduttarasya ca nānātmajasya vyādhiśatasya tathā vigarhitātisthūlātikṛśānāṃ sahetulakṣaṇopakramāṇāṃ svapnasya ca hitāhitasyāsvapnātisvapnasya ca sahetūpakramasya ṣaṇṇāṃ ca laṅghanādīnāmupakramāṇāṃ saṃtarpaṇāpatarpaṇajānāṃ ca rogāṇāṃ sarūpapraśamanānāṃ śoṇitajānāṃ ca vyādhīnāṃ madamūrcchāyasaṃnyāsānāṃ ca sakāraṇarūpauṣadhopacārāṇāṃ kuśalāḥ kuśalāścāhāravidhiviniścayasya prakṛtyā hitāhitānām āhāravikārāṇām agryasaṃgrahasyāsavānāṃ ca caturaśīterdravyaguṇakarmaviniścayasya rasānurasasaṃśrayasya savikalpavairodhikasya dvādaśavargāśrayasya cānnapānasya saguṇaprabhāvasya sānupānaguṇasya navavidhasyārthasaṃgrahasyāhāragateśca hitāhitopayogaviśeṣātmakasya ca śubhāśubhaviśeṣasya dhātvāśrayāṇāṃ ca rogāṇāṃ sauṣadhasaṃgrahāṇāṃ daśānāṃ ca prāṇāyatanānāṃ yaṃ ca vakṣyāmyarthedaśamahāmūlīye triṃśattamādhyāye tatra ca kṛtsnasya tantroddeśalakṣaṇasya tantrasya ca grahaṇadhāraṇavijñānaprayogakarmakāryakālakartṛkaraṇakuśalāḥ kuśalāśca smṛtimatiśāstrayuktijñānasyātmanaḥ śīlaguṇair avisaṃvādanena ca saṃpādanena sarvaprāṇiṣu cetaso maitrasya mātāpitṛbhrātṛbandhuvat evaṃyuktā bhavantyagniveśa prāṇānāmabhisarā hantāro rogāṇāmiti //
Lalitavistara
LalVis, 6, 53.1 tasya khalu punastathā niṣaṇṇasya śakro devānāmindraścatvāraśca mahārājāno 'ṣṭāviṃśatiśca mahāyakṣasenāpatayo guhyakādhipatiśca nāma yakṣakulaṃ yato vajrapāṇerutpattiste bodhisattvaṃ mātuḥ kukṣigataṃ viditvā satataṃ samitamanubaddhā bhavanti sma /
Mahābhārata
MBh, 4, 34, 3.1 aṣṭāviṃśatirātraṃ vā māsaṃ vā nūnam antataḥ /
MBh, 5, 108, 15.2 aṣṭāviṃśatirātraṃ ca caṅkramya saha bhānunā /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 37, 45.2 aṣṭāviṃśatirityeke tato 'pyanye tu bhūyasīḥ //
Kūrmapurāṇa
KūPur, 1, 51, 10.2 aṣṭāviṃśatirākhyātā hyante kaliyuge prabhoḥ /
Liṅgapurāṇa
LiPur, 1, 4, 37.2 tatra vaimānikānāṃ tu aṣṭāviṃśatikoṭayaḥ //
LiPur, 1, 53, 44.2 māyāntāścaiva ghorādyā aṣṭāviṃśatireva tu //
LiPur, 1, 76, 9.2 aṣṭāviṃśatirudrāṇāṃ koṭiḥ sarvāṅgasuprabham //
LiPur, 1, 80, 26.1 prākārairvividhākārairaṣṭāviṃśatibhir vṛtam /
Matsyapurāṇa
MPur, 113, 40.2 praviṣṭaḥ ṣoḍaśādhastādaṣṭāviṃśativistṛtaḥ //
Suśrutasaṃhitā
Su, Sū., 7, 6.1 tatra caturviṃśatiḥ svastikayantrāṇi dve saṃdaṃśayantre dve eva tālayantre viṃśatirnāḍyaḥ aṣṭāviṃśatiḥ śalākāḥ pañcaviṃśatirupayantrāṇi //
Su, Utt., 20, 5.2 ete karṇagatā rogā aṣṭāviṃśatirīritāḥ //
Sāṃkhyakārikā
SāṃKār, 1, 47.2 aṣṭāviṃśatibhedās tuṣṭir navadhāṣṭadhā siddhiḥ //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 47.2, 1.4 aśaktestvaṣṭāviṃśatibhedā bhavanti karaṇavaikalyāt /
SKBh zu SāṃKār, 49.2, 1.1 bhavantyaśakteśca karaṇavaikalyād aṣṭāviṃśatibhedā ityuddiṣṭam /
SKBh zu SāṃKār, 49.2, 1.4 ye buddhivadhāstaiḥ sahāśakter aṣṭāviṃśatibhedā bhavanti /
SKBh zu SāṃKār, 49.2, 1.8 ye te viparītaiḥ sahaikādaśa vadhā evam aṣṭāviṃśativikalpā aśaktir iti /
SKBh zu SāṃKār, 51.2, 1.23 aśaktibhedā aṣṭāviṃśatir uktāḥ /
SKBh zu SāṃKār, 51.2, 1.26 etaiḥ sahendriyavadhā aṣṭāviṃśatir aśaktibhedāḥ paścāt kathitā iti /
Viṣṇupurāṇa
ViPur, 3, 3, 9.1 aṣṭāviṃśatikṛtvo vai vedo vyasto maharṣibhiḥ /
ViPur, 3, 3, 19.2 aṣṭāviṃśatirityete vedavyāsāḥ purātanāḥ //
Yājñavalkyasmṛti
YāSmṛ, 1, 303.1 ekaikasya tv aṣṭaśatam aṣṭāviṃśatir eva vā /
Garuḍapurāṇa
GarPur, 1, 6, 22.1 caturdaśa kaśyapāya aṣṭāviṃśatim indave /
Kālikāpurāṇa
KālPur, 55, 45.1 pravālairathavā kuryādaṣṭāviṃśatibījakaiḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 7.0 caturguṇāḥ sapta aṣṭāviṃśatisaṃkhyā bhavanti tāvatsaṃkhyasaṃkhyātā śaktiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 10.0 buddhivadhāśca prāguktānāṃ tuṣṭisiddhīnāṃ viparyayāḥ saptadaśetyaṣṭāviṃśatiḥ //
MṛgṬīkā zu MṛgT, Vidyāpāda, 10, 25.2, 14.0 ete pañca siddhayo 'ṣṭau tuṣṭayo nava aśaktayo 'ṣṭāviṃśatir ityevaṃ vargaśaḥ vargakrameṇa pañcāśat pratyayāḥ //
Rasārṇava
RArṇ, 17, 78.2 aṣṭāviṃśatikṛtvā vā taile bhūnāgasambhave /
Tantrāloka
TĀ, 8, 450.1 aṣṭāviṃśatibhuvanā vidyā puruṣānniśāntamiyam /
TĀ, 16, 125.1 itthaṃ dvyakṣṇi purāṇyaṣṭāviṃśatiḥ puruṣānniśi /
Ānandakanda
ĀK, 1, 21, 65.1 agnipatnīṃ samālikhya cāṣṭāviṃśativarṇakam /
ĀK, 1, 21, 99.2 evaṃ bhajedyamī yāvadaṣṭāviṃśatimaṇḍalam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 4.1 prathamaṃ dvādaśavāraṃ mūlamantreṇa tarpayitvā mantrāṣṭāviṃśativarṇān svāhāntān ekaikaṃ caturvāraṃ mūlaṃ ca caturvāraṃ tarpayitvā punaḥ śrīśrīpatigirijāgirijāpatiratiratipatimahīmahīpatimahālakṣmīmahālakṣmīpatiṛddhyāmodasamṛddhipramodakāntisumukhamadanāvatīdurmukhamadadravāvighnadrāviṇīvighnakartṛvasudhārāśaṅkhanidhivasumatīpadmanidhitrayodaśamithuneṣv ekaikāṃ devatāṃ caturvāraṃ mūlaṃ caturvāraṃ ca tarpayet evaṃ catuścatvāriṃśadadhikacatuśśatatarpaṇāni bhavanti //
Saddharmapuṇḍarīkasūtra
SDhPS, 6, 72.1 ayaṃ mama śrāvakaḥ sthaviro mahāmaudgalyāyano 'ṣṭāviṃśatibuddhasahasrāṇyārāgayiṣyati teṣāṃ ca buddhānāṃ bhagavatāṃ vividhaṃ satkāraṃ kariṣyati gurukāraṃ mānanāṃ pūjanām arcanām apacāyanāṃ kariṣyati //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 43, 22.2 aṣṭāviṃśatirvai koṭyo narakāṇāṃ yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 128, 9.1 iti śrīskānde mahāpurāṇa ekāśītisāhasryāṃ saṃhitāyāṃ pañcama āvantyakhaṇḍe revākhaṇḍe bhṛkuṭeśvaratīrthamāhātmyavarṇanaṃ nāmāṣṭāviṃśatyuttaraśatatamo 'dhyāyaḥ //
SkPur (Rkh), Revākhaṇḍa, 159, 101.1 aṣṭāviṃśatikoṭyo vai narakāṇāṃ yudhiṣṭhira /