Occurrences
Saṅghabhedavastu
Bhāgavatapurāṇa
Garuḍapurāṇa
Toḍalatantra
Ānandakanda
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)
Saṅghabhedavastu
SBhedaV, 1, 205.3 cyutir devaputro ratanam aṣṭāṅgaṃ śrāntavratamānasam //
Bhāgavatapurāṇa
BhāgPur, 3, 25, 38.1 atho vibhūtiṃ mama māyāvinas tām aiśvaryam aṣṭāṅgam anupravṛttam /
Garuḍapurāṇa
GarPur, 1, 142, 5.1 āyurvedamathāṣṭāṅgaṃ suśrutāya sa uktavān /
Toḍalatantra
ToḍalT, Tṛtīyaḥ paṭalaḥ, 69.2 stutiṃ ca kavacaṃ smṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ //
ToḍalT, Tṛtīyaḥ paṭalaḥ, 78.1 prāṇāyāmaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ /
ToḍalT, Pañcamaḥ paṭalaḥ, 29.2 mukhavādyaṃ tataḥ kṛtvā cāṣṭāṅgaṃ praṇamet sudhīḥ //
Ānandakanda
ĀK, 1, 3, 4.1 guruṃ praṇamya cāṣṭāṅgaṃ stutvā ca bahudhā tataḥ /
ĀK, 1, 12, 101.1 namaskuryācca sāṣṭāṅgaṃ mantraiḥ stotrair muhurmuhuḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 11, 10.2 sāṣṭāṅgaṃ praṇipatyāha hy ātmānaṃ nindayan bahu //
GokPurS, 11, 57.2 ity ukte so 'pi sāṣṭāṅgaṃ praṇipatyābravīc ca mām //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 47, 3.2 dṛṣṭvā padmodbhavaṃ devaṃ sāṣṭāṅgaṃ praṇatāḥ surāḥ //
SkPur (Rkh), Revākhaṇḍa, 48, 14.3 pāṇibhyāṃ sampuṭaṃ kṛtvā sāṣṭāṅgaṃ praṇataḥ śuciḥ //
SkPur (Rkh), Revākhaṇḍa, 83, 25.2 sāṣṭāṅgaṃ praṇato 'vocajjaya śambho namo 'stu te /
SkPur (Rkh), Revākhaṇḍa, 97, 62.2 natvoce mātaraṃ bhaktyā sāṣṭāṅgaṃ vinayānataḥ //
SkPur (Rkh), Revākhaṇḍa, 97, 140.1 sāṣṭāṅgaṃ praṇato vyāso devaṃ dṛṣṭvā trilocanam /