Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 2, 6.2 aṇḍasyāsya ca sambhūtir aṇḍasyāvaraṇāṣṭakam //
LiPur, 1, 2, 11.2 ākhyāṣṭakaṃ hi rudrasya kathitaṃ rodanāntare //
LiPur, 1, 17, 85.1 atharvamasitaṃ mantraṃ kalāṣṭakasamāyutam /
LiPur, 1, 17, 86.2 kalāṣṭakasamāyuktaṃ suśvetaṃ śāntikaṃ tathā //
LiPur, 1, 28, 15.2 kimatra devadevasya mūrtyaṣṭakamidaṃ jagat //
LiPur, 1, 41, 28.2 nāmāṣṭakena viśvātmā viśvātmānaṃ mahāmune //
LiPur, 1, 72, 124.2 aghorāṣṭakatattvāya dvādaśātmasvarūpiṇe //
LiPur, 1, 72, 135.2 punaraṣṭaprakāśāya tathāṣṭāṣṭakamūrtaye //
LiPur, 1, 72, 136.2 guṇāṣṭakavṛtāyaiva guṇine nirguṇāya te //
LiPur, 1, 76, 44.2 oṃnamo nīlakaṇṭhāya iti puṇyākṣarāṣṭakam //
LiPur, 1, 85, 19.2 dattavānakhilaṃ jñānamaṇimādiguṇāṣṭakam //
LiPur, 1, 85, 209.2 vidveṣaṇārthaṃ juhuyādvaibhītasamidhāṣṭakam //
LiPur, 1, 87, 20.1 vigrahaṃ devadevasya tathāṇḍāvaraṇāṣṭakam /
LiPur, 1, 88, 6.1 śaktayaś ca tathā sarvā guṇāṣṭakasamanvitāḥ /
LiPur, 2, 11, 33.1 svargapātālalokāntabrahmāṇḍāvaraṇāṣṭakam /
LiPur, 2, 27, 64.1 prāgādyaṃ vidhinā sthāpya śaktyaṣṭakamanukramāt /
LiPur, 2, 27, 97.2 mahāvyūhāṣṭakaṃ proktam upavyūhāṣṭakaṃ śṛṇu //
LiPur, 2, 27, 97.2 mahāvyūhāṣṭakaṃ proktam upavyūhāṣṭakaṃ śṛṇu //
LiPur, 2, 28, 23.2 diggajāṣṭakasaṃyuktaṃ darbhamālāsamāvṛtam //
LiPur, 2, 28, 40.1 śatāṣṭakena vā kuryātpalaiḥ ṣaṭśatameva vā /
LiPur, 2, 33, 6.2 śākhāṣṭakasya mānaṃ ca vistāraṃ cordhvatastathā //
LiPur, 2, 43, 1.2 lokapālāṣṭakaṃ divyaṃ sākṣātparamadurlabham /
LiPur, 2, 47, 23.1 aṣṭamaṇḍalasaṃyukte digdhvajāṣṭakasaṃyute /
LiPur, 2, 50, 17.2 śūlāṣṭakaṃ nyased vidvān pūrvādīśānakāntakam //