Occurrences

Sāmavidhānabrāhmaṇa
Arthaśāstra
Carakasaṃhitā
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Garuḍapurāṇa
Mṛgendratantra
Mṛgendraṭīkā
Rasaprakāśasudhākara
Rasaratnasamuccaya
Rasaratnākara
Rasendracintāmaṇi
Rasendracūḍāmaṇi
Rasādhyāyaṭīkā
Rasārṇava
Tantrāloka
Ānandakanda
Paraśurāmakalpasūtra
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)
Yogaratnākara

Sāmavidhānabrāhmaṇa
SVidhB, 3, 2, 7.1 vairūpāṣṭakaṃ nityaṃ prayuñjāno lakṣmīṃ juṣate //
Arthaśāstra
ArthaŚ, 2, 12, 26.1 rūpikam aṣṭakaṃ śataṃ pañcakaṃ śataṃ vyājīm pārīkṣikam aṣṭabhāgikaṃ śatam pañcaviṃśatipaṇam atyayaṃ ca anyatrakartṛkretṛvikretṛparīkṣitṛbhyaḥ //
Carakasaṃhitā
Ca, Sū., 30, 73.1 tasmāttān pūrvasaṃjalpe sarvatrāṣṭakamādiśet /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 34, 38.1 siddhaśīte tu madhunaḥ pippalyāśca palāṣṭakam /
Kātyāyanasmṛti
KātySmṛ, 1, 119.1 atikrame 'payāte ca daṇḍayet taṃ paṇāṣṭakam /
Kūrmapurāṇa
KūPur, 2, 33, 125.1 iti vahnyaṣṭakaṃ japtvā rāmapatnī yaśasvinī /
Liṅgapurāṇa
LiPur, 1, 76, 44.2 oṃnamo nīlakaṇṭhāya iti puṇyākṣarāṣṭakam //
LiPur, 1, 85, 19.2 dattavānakhilaṃ jñānamaṇimādiguṇāṣṭakam //
LiPur, 1, 85, 209.2 vidveṣaṇārthaṃ juhuyādvaibhītasamidhāṣṭakam //
LiPur, 2, 27, 64.1 prāgādyaṃ vidhinā sthāpya śaktyaṣṭakamanukramāt /
LiPur, 2, 27, 97.2 mahāvyūhāṣṭakaṃ proktam upavyūhāṣṭakaṃ śṛṇu //
LiPur, 2, 50, 17.2 śūlāṣṭakaṃ nyased vidvān pūrvādīśānakāntakam //
Matsyapurāṇa
MPur, 60, 28.1 rasarājaṃ ca lavaṇaṃ kustumburu tathāṣṭakam /
MPur, 72, 41.1 bhaktyā yastu punaḥ kuryādevamaṅgārakāṣṭakam /
MPur, 79, 4.1 bhojayecchaktitaḥ kṛtvā mandārakusumāṣṭakam /
Suśrutasaṃhitā
Su, Cik., 38, 107.1 pālikān pañcamūlālpasahitānmadanāṣṭakam /
Garuḍapurāṇa
GarPur, 1, 86, 26.1 nāgāṣṭakaṃ samabhyarcya nāgadaṣṭo vimucyate /
Mṛgendratantra
MṛgT, Vidyāpāda, 4, 2.1 tatrādau kevalāṇūnāṃ yogyānāṃ kurute'ṣṭakam /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 4, 2.2, 3.0 sā ca śaktiḥ sarvajñānakriyārūpā śivavat sarvāṇūnāṃ vidyata eva teṣāṃ cānādyavidyāruddhatvāc chivānugrahaṃ vinā na tatsamānā bhavatīti prakṣīṇakārmamāyīyabandhānāṃ vijñānakevalānām añjanaparipākādyanusāreṇa tatpadayogyānām aṣṭakaṃ mantrakoṭisaptakaparivāraṃ vāmādiśaktinavakayuktaṃ ca karoti //
Rasaprakāśasudhākara
RPSudh, 11, 109.2 pacedyāmāṣṭakaṃ samyak kalka evaṃ prajāyate /
Rasaratnasamuccaya
RRS, 5, 165.2 tato guggulatoyena mardayitvā dināṣṭakam //
RRS, 13, 85.1 guñjāṣṭakaṃ dadītāsya tāmbūlīpattrasaṃyutam /
RRS, 16, 148.2 tenādāya samastalokagurave sūryāya tasmai namo martyānāmapi cāsya dānasamaye guṃjāṣṭakaṃ varjayet //
Rasaratnākara
RRĀ, Ras.kh., 4, 28.2 lihenmāsāṣṭakaṃ nityaṃ jīvedbrahmadinaṃ naraḥ //
RRĀ, V.kh., 4, 42.1 tatkalkairnāgapatraṃ tu lepayitvā palāṣṭakam /
RRĀ, V.kh., 4, 46.1 marditaṃ lepayettena tāmrapatraṃ palāṣṭakam /
RRĀ, V.kh., 8, 82.1 śuṣke drāve mukhaṃ ruddhvā śanairyāmāṣṭakaṃ pacet /
RRĀ, V.kh., 17, 63.2 dolāyaṃtreṇa dhānyāmle bhavedyāmāṣṭakaṃ drutam //
Rasendracintāmaṇi
RCint, 8, 262.1 etadaṣṭakamādāya pṛthak pañcapalonmitam /
Rasendracūḍāmaṇi
RCūM, 14, 141.1 tato guggulutoyena mardayitvā dināṣṭakam /
Rasādhyāyaṭīkā
RAdhyṬ zu RAdhy, 478.2, 19.0 tata evaṃ praharāṣṭakaṃ dadhinā tataḥ praharān 8 dugdhena tataḥ praharān 8 śarkarājalamiti //
Rasārṇava
RArṇ, 2, 121.1 karmānte ca punar bālam aṣṭāṣṭakam anugraham /
RArṇ, 12, 263.2 bhakṣayenmāsamātraṃ tu jīved varṣaśatāṣṭakam //
RArṇ, 15, 99.1 gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /
RArṇ, 15, 102.1 tannāgapalamekaṃ tu śulvacūrṇapalāṣṭakam /
Tantrāloka
TĀ, 8, 236.1 krodheśāṣṭakamānīlaṃ saṃvartādyaṃ tato viduḥ /
TĀ, 17, 120.2 ekatattve śataṃ prāhurāhutīnāṃ tu sāṣṭakam //
Ānandakanda
ĀK, 1, 5, 18.2 samaṃ kṛṣṇābhrasatvaṃ ca rasakaṃ cāṣṭakaṃ guṇam //
ĀK, 1, 12, 55.1 siddhyaṣṭakaṃ sādhayedvā sarvasiddhipradāyakaḥ /
ĀK, 1, 23, 467.2 bhakṣayenmāsamātraṃ tu jīvedvarṣaśatāṣṭakam //
ĀK, 1, 24, 87.1 gandhapiṣṭipalaikaṃ tu nāgapiṣṭipalāṣṭakam /
ĀK, 1, 24, 89.2 tannāgaṃ palamekaṃ tu śulbacūrṇapalāṣṭakam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 2, 8.1 purato raktacandananirmite pīṭhe mahāgaṇapatipratimāyāṃ vā caturasrāṣṭadalaṣaṭkoṇatrikoṇamaye cakre vā tīvrāyai jvālinyai nandāyai bhogadāyai kāmarūpiṇyai ugrāyai tejovatyai satyāyai vighnanāśinyai ṛṃ dharmāya ṝṃ jñānāya ᄆṃ vairāgyāya ᄇṃ aiśvaryāya ṛṃ adharmāya ṝṃ ajñānāya ᄆṃ avairāgyāya ᄇṃ anaiśvaryāya nama iti pīṭhaśaktīr dharmādyaṣṭakaṃ cābhyarcya mūlam uccārya mahāgaṇapatim āvāhayāmīty āvāhya pañcadhopacarya daśadhā saṃtarpya mūlena mithunāṅgabrāhmyādīndrādirūpapañcāvaraṇapūjāṃ kuryāt //
Rasasaṃketakalikā
RSK, 1, 37.1 tadambupūrite pātre sthāpyaṃ yāmāṣṭakaṃ śanaiḥ /
RSK, 4, 23.2 dvipalaṃ śuddhagandhasya mahākambupalāṣṭakam //
RSK, 4, 77.2 dattavān bhairavānando bhūpo grāmāṣṭakaṃ dadau //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 51, 21.2 sāvitryaṣṭasahasraṃ tu śatāṣṭakam athāpi vā //
SkPur (Rkh), Revākhaṇḍa, 172, 42.2 dīpāṣṭakaṃ tu yaḥ kuryād aṣṭamīṃ ca caturdaśīm //
Yogaratnākara
YRā, Dh., 251.2 pacedyāmāṣṭakaṃ caiva kūpikāṃ ca kṣaṇe kṣaṇe //