Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 2, 172.1 aṣṭamaṃ parva nirdiṣṭam etad bhāratacintakaiḥ /
MBh, 1, 57, 68.20 paiśāco naiva kartavyaḥ piśācaścāṣṭamo 'dhamaḥ /
MBh, 1, 60, 26.3 prabhāsasya tu bhāryā sā vasūnām aṣṭamasya ha /
MBh, 1, 61, 53.1 bṛhan nāmāṣṭamasteṣāṃ kāleyānāṃ paraṃtapaḥ /
MBh, 1, 67, 9.1 gāndharvo rākṣasaścaiva paiśācaścāṣṭamaḥ smṛtaḥ /
MBh, 1, 70, 13.2 karūṣam atha śaryātiṃ tathaivātrāṣṭamīm ilām //
MBh, 1, 88, 12.46 divasasyāṣṭame bhāge mandībhavati bhāskare /
MBh, 1, 89, 38.1 taṃ samām aṣṭamīm uṣṭaṃ rājā vavre svayaṃ tadā /
MBh, 1, 89, 46.1 uccaiḥśravā bhadrakāro jitāriścāṣṭamaḥ smṛtaḥ /
MBh, 1, 89, 50.2 kuṇḍodaraḥ padātiśca vasātiścāṣṭamaḥ smṛtaḥ /
MBh, 1, 92, 45.7 aṣṭamaṃ tu jighāṃsantyā cukṣubhe śaṃtanor dhṛtiḥ //
MBh, 1, 92, 46.1 atha tām aṣṭame putre jāte prahasitām iva /
MBh, 1, 94, 31.2 yaṃ putram aṣṭamaṃ rājaṃstvaṃ purā mayyajāyithāḥ /
MBh, 1, 96, 10.3 aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam //
MBh, 1, 114, 4.1 aindre candrasamāyukte muhūrte 'bhijite 'ṣṭame /
MBh, 1, 119, 38.69 tato 'ṣṭame tu divase pratyabudhyata pāṇḍavaḥ /
MBh, 1, 119, 43.123 tato 'ṣṭame 'tha divase pratyabudhyata pāṇḍavaḥ /
MBh, 1, 133, 30.2 aṣṭame 'hani rohiṇyāṃ prayātāḥ phalgunasya te /
MBh, 2, 49, 18.2 dhṛṣṭadyumnaḥ pāṇḍavāśca sātyakiḥ keśavo 'ṣṭamaḥ //
MBh, 3, 155, 20.1 aṣṭame 'hani samprāpte tam ṛṣiṃ lokaviśrutam /
MBh, 5, 94, 38.2 saṃtānaṃ nartanaṃ ghoram āsyamodakam aṣṭamam //
MBh, 5, 187, 37.1 kadācid aṣṭame māsi kadācid daśame tathā /
MBh, 8, 19, 41.2 aṣṭamena tathā khaḍgaṃ pātayāmāsa bhūtale /
MBh, 12, 59, 118.1 ātmanāṣṭama ityeva śrutir eṣā parā nṛṣu /
MBh, 12, 187, 11.2 saptamī buddhir ityāhuḥ kṣetrajñaḥ punar aṣṭamaḥ //
MBh, 12, 201, 17.2 mārtāṇḍasyātmajāvetāvaṣṭamasya prajāpateḥ //
MBh, 12, 221, 82.2 aṣṭamī vṛttir etāsāṃ purogā pākaśāsana //
MBh, 12, 239, 14.2 saptamīṃ buddhim evāhuḥ kṣetrajñaṃ punar aṣṭamam //
MBh, 12, 244, 12.1 ebhiḥ kālāṣṭamair bhāvair yaḥ sarvaiḥ sarvam anvitam /
MBh, 12, 267, 18.1 cittam indriyasaṃghātaṃ mano buddhiṃ tathāṣṭamīm /
MBh, 12, 292, 15.1 caturthāṣṭamakālaśca ṣaṣṭhakālika eva ca /
MBh, 12, 298, 23.2 aṣṭamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ //
MBh, 12, 322, 28.1 sapta prakṛtayo hyetāstathā svāyaṃbhuvo 'ṣṭamaḥ /
MBh, 13, 15, 4.1 dine 'ṣṭame ca vipreṇa dīkṣito 'haṃ yathāvidhi /
MBh, 13, 47, 50.1 vaiśyāputrastu bhāgāṃstrīn śūdrāputrastathāṣṭamam /
MBh, 13, 75, 17.2 gopradātā samāpnoti samastān aṣṭame krame //
MBh, 13, 85, 39.1 ghoro virūpaḥ saṃvartaḥ sudhanvā cāṣṭamaḥ smṛtaḥ /
MBh, 13, 109, 44.1 aṣṭamena tu bhaktena jīvan saṃvatsaraṃ nṛpa /
MBh, 13, 110, 33.1 yastu saṃvatsaraṃ kṣānto bhuṅkte 'hanyaṣṭame naraḥ /
MBh, 15, 5, 10.1 caturthe niyate kāle kadācid api cāṣṭame /
MBh, 15, 7, 3.1 aṣṭamo hyadya kālo 'yam āhārasya kṛtasya me /