Occurrences

Carakasaṃhitā

Carakasaṃhitā
Ca, Sū., 15, 16.1 athainaṃ sāyāhne pare vāhni sukhodakapariṣiktaṃ purāṇānāṃ lohitaśālitaṇḍulānāṃ svavaklinnāṃ maṇḍapūrvāṃ sukhoṣṇāṃ yavāgūṃ pāyayedagnibalamabhisamīkṣya evaṃ dvitīye tṛtīye cānnakāle caturthe tvannakāle tathāvidhānāmeva śālitaṇḍulānām utsvinnāṃ vilepīm uṣṇodakadvitīyām asnehalavaṇām alpasnehalavaṇāṃ vā bhojayet evaṃ pañcame ṣaṣṭhe cānnakāle saptame tvannakāle tathāvidhānāmeva śālīnāṃ dviprasṛtaṃ susvinnam odanam uṣṇodakānupānaṃ tanunā tanusnehalavaṇopapannena mudgayūṣeṇa bhojayet evamaṣṭame navame cānnakāle daśame tvannakāle lāvakapiñjalādīnāmanyatamasya māṃsarasenaudakalāvaṇikena nātisāravatā bhojayed uṣṇodakānupānam evamekādaśe dvādaśe cānnakāle ata ūrdhvamannaguṇān krameṇopabhuñjānaḥ saptarātreṇa prakṛtibhojanamāgacchet //
Ca, Nid., 1, 17.0 atha khalvaṣṭābhyaḥ kāraṇebhyo jvaraḥ saṃjāyate manuṣyāṇāṃ tadyathā vātāt pittāt kaphāt vātapittābhyāṃ vātakaphābhyāṃ pittakaphābhyāṃ vātapittakaphebhyaḥ āgantoraṣṭamāt kāraṇāt //
Ca, Nid., 1, 30.1 abhighātābhiṣaṅgābhicārābhiśāpebhya āganturhi vyathāpūrvo'ṣṭamo jvaro bhavati /
Ca, Vim., 1, 20.5 sarvarasamapi ca sātmyam upapannaḥ prakṛtyādyupayoktraṣṭamāni sarvāṇyāhāravidhiviśeṣāyatanānyabhisamīkṣya hitam evānurudhyeta //
Ca, Vim., 1, 21.0 tatra khalvimānyaṣṭāv āhāravidhiviśeṣāyatanāni bhavanti tadyathā prakṛtikaraṇasaṃyogarāśideśakālopayogasaṃsthopayoktraṣṭamāni bhavanti //
Ca, Śār., 1, 63.1 khādīni buddhir avyaktamahaṅkārastathāṣṭamaḥ /
Ca, Śār., 4, 24.1 aṣṭame māsi garbhaśca mātṛto garbhataśca mātā rasahāriṇībhiḥ saṃvāhinībhirmuhurmuhurojaḥ parasparata ādadāte garbhasya ā sampūrṇatvāt /
Ca, Śār., 4, 24.3 taṃ caivārthamabhisamīkṣyāṣṭamaṃ māsamagaṇyamityācakṣate kuśalāḥ //
Ca, Śār., 8, 9.8 anena vidhinā saptarātraṃ sthitvāṣṭame 'hany āplutyādbhiḥ saśiraskaṃ saha bhartrā ahatāni vastrāṇyācchādayed avadātāni avadātāśca srajo bhūṣaṇāni ca bibhṛyāt //
Ca, Śār., 8, 22.2 aṣṭamaṃ māsamupādāya vamanādisādhyeṣu punarvikāreṣvātyayikeṣu mṛdubhir vamanādibhis tadarthakāribhir vopacāraḥ syāt /
Ca, Śār., 8, 29.1 yasyāḥ punarudāvartavibandhaḥ syādaṣṭame māse na cānuvāsanasādhyaṃ manyeta tatastasyās tadvikārapraśamanam upakalpayennirūham /
Ca, Śār., 8, 32.5 aṣṭame tu māse kṣīrayavāgūṃ sarpiṣmatīṃ kāle kāle pibet tanneti bhadrakāpyaḥ paiṅgalyābādho hyasyā garbhamāgacchediti astvatra paiṅgalyābādha ityāha bhagavān punarvasur ātreyaḥ na tvevaitanna kāryam evaṃ kurvatī hyarogārogyabalavarṇasvarasaṃhananasampadupetaṃ jñātīnāmapi śreṣṭhamapatyaṃ janayati /
Ca, Cik., 3, 111.2 āganturaṣṭamo yastu sa nirdiṣṭaścaturvidhaḥ //
Ca, Cik., 3, 277.1 nirāmaścāpyataḥ prokto jvaraḥ prāyo 'ṣṭame 'hani /
Ca, Si., 12, 55.1 siddhisthāne 'ṣṭame prāpte tasmin dṛḍhabalena tu /