Occurrences

Gobhilagṛhyasūtra
Śatapathabrāhmaṇa
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Aṣṭāṅgahṛdayasaṃhitā
Kātyāyanasmṛti
Liṅgapurāṇa
Matsyapurāṇa
Viṣṇupurāṇa
Ānandakanda
Saddharmapuṇḍarīkasūtra

Gobhilagṛhyasūtra
GobhGS, 1, 6, 14.0 teṣāṃ purastāt pratyaṅmukhas tiṣṭhan savyasya pāṇer aṅguṣṭhenopakaniṣṭhikayā cāṅgulyā brahmāsanāt tṛṇam abhisaṃgṛhya dakṣiṇāparam aṣṭamaṃ deśaṃ nirasyati nirastaḥ parāvasur iti //
Śatapathabrāhmaṇa
ŚBM, 3, 1, 3, 3.2 yāṃstvetaddevā ādityā ityācakṣate sapta haiva te 'vikṛtaṃ hāṣṭamaṃ janayāṃcakāra mārtāṇḍaṃ saṃdegho haivāsa yāvānevordhvastāvāṃstiryaṅ puruṣasaṃmita ity u haika āhuḥ //
Ṛgveda
ṚV, 2, 5, 2.2 manuṣvad daivyam aṣṭamam potā viśvaṃ tad invati //
ṚV, 10, 114, 9.2 kam ṛtvijām aṣṭamaṃ śūram āhur harī indrasya ni cikāya kaḥ svit //
Carakasaṃhitā
Ca, Śār., 4, 24.3 taṃ caivārthamabhisamīkṣyāṣṭamaṃ māsamagaṇyamityācakṣate kuśalāḥ //
Ca, Śār., 8, 22.2 aṣṭamaṃ māsamupādāya vamanādisādhyeṣu punarvikāreṣvātyayikeṣu mṛdubhir vamanādibhis tadarthakāribhir vopacāraḥ syāt /
Mahābhārata
MBh, 1, 92, 45.7 aṣṭamaṃ tu jighāṃsantyā cukṣubhe śaṃtanor dhṛtiḥ //
MBh, 1, 94, 31.2 yaṃ putram aṣṭamaṃ rājaṃstvaṃ purā mayyajāyithāḥ /
MBh, 1, 96, 10.3 aṣṭamaṃ tam atho vitta vivāhaṃ kavibhiḥ smṛtam //
MBh, 12, 239, 14.2 saptamīṃ buddhim evāhuḥ kṣetrajñaṃ punar aṣṭamam //
MBh, 12, 298, 23.2 aṣṭamaṃ sargam ityāhur etad ārjavakaṃ budhāḥ //
MBh, 13, 47, 50.1 vaiśyāputrastu bhāgāṃstrīn śūdrāputrastathāṣṭamam /
Manusmṛti
ManuS, 8, 36.1 anṛtaṃ tu vadan daṇḍyaḥ svavittasyāṃśam aṣṭamam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Kalpasiddhisthāna, 6, 16.2 kalkasya yojayed aṃśaṃ caturthaṃ ṣaṣṭham aṣṭamam //
Kātyāyanasmṛti
KātySmṛ, 1, 61.1 divasasyāṣṭamaṃ bhāgaṃ muktvā kālatrayaṃ tu yat /
Liṅgapurāṇa
LiPur, 1, 69, 61.1 devakyāḥ sa bhayātkaṃso jaghānaivāṣṭamaṃ tviti /
Matsyapurāṇa
MPur, 171, 47.2 saptamaṃ ca tathā vāyumaṣṭamaṃ nirṛtiṃ vasum //
Viṣṇupurāṇa
ViPur, 3, 2, 9.2 kṛtavānaṣṭamaṃ bhāgaṃ na vyaśātayatāvyayam //
Ānandakanda
ĀK, 1, 24, 197.2 rasendrasyāṣṭamaṃ bhāgaṃ svarṇaṃ vā nāgameva vā //
ĀK, 1, 24, 201.2 sūtakasyāṣṭamaṃ bhāgaṃ hāṭakaṃ sīsameva vā //
Saddharmapuṇḍarīkasūtra
SDhPS, 7, 29.0 tṛtīyamapi caturthamapi pañcamamapi ṣaṣṭhamapi saptamamapi aṣṭamamapi navamamapi daśamamapyantarakalpaṃ bodhivṛkṣamūle bodhimaṇḍe 'sthāt sakṛdvartanena paryaṅkena antarād avyutthitaḥ //