Occurrences

Kauśikasūtra
Kauṣītakibrāhmaṇa
Pañcaviṃśabrāhmaṇa
Taittirīyabrāhmaṇa
Mahābhārata
Liṅgapurāṇa
Skandapurāṇa (Revākhaṇḍa)
Uḍḍāmareśvaratantra

Kauśikasūtra
KauśS, 12, 2, 13.1 mahat svāhety aṣṭamam //
Kauṣītakibrāhmaṇa
KauṣB, 6, 3, 37.0 tam aṣṭamam abhyāyacchati //
KauṣB, 6, 3, 39.0 aṣṭamaṃ me nāma kurvity abravīt //
Pañcaviṃśabrāhmaṇa
PB, 14, 8, 2.0 agnibhir ity eva pūrvāṇy ahāni abhisamiddhānyaṣṭamam ahar abhisaminddhe //
Taittirīyabrāhmaṇa
TB, 2, 3, 4, 6.2 tena vai so 'ṣṭamam indriyasyātmann upādhatta /
TB, 2, 3, 4, 6.3 aṣṭamam indriyasyātmann upādhatte /
Mahābhārata
MBh, 5, 94, 38.2 saṃtānaṃ nartanaṃ ghoram āsyamodakam aṣṭamam //
Liṅgapurāṇa
LiPur, 1, 80, 22.1 aṣṭamaṃ navamaṃ caiva daśamaṃ ca purottamam /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 198, 103.2 tṛṇarājendulavaṇaṃ kuṅkumaṃ tu tathāṣṭamam //
Uḍḍāmareśvaratantra
UḍḍT, 12, 6.2 saptamam agnistambhaṃ ca vaśīkaraṇam aṣṭamam //