Occurrences

Baudhāyanadharmasūtra
Baudhāyanagṛhyasūtra
Baudhāyanaśrautasūtra
Bhāradvājagṛhyasūtra
Gobhilagṛhyasūtra
Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Kauṣītakagṛhyasūtra
Khādiragṛhyasūtra
Kātyāyanaśrautasūtra
Kāṭhakagṛhyasūtra
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Vaitānasūtra
Vasiṣṭhadharmasūtra
Vārāhaśrautasūtra
Āpastambadharmasūtra
Āśvalāyanagṛhyasūtra
Śāṅkhāyanagṛhyasūtra
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata
Manusmṛti
Agnipurāṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Divyāvadāna
Kāmasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Vaikhānasadharmasūtra
Varāhapurāṇa
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Garuḍapurāṇa
Kathāsaritsāgara
Kālikāpurāṇa
Kṛṣiparāśara
Maṇimāhātmya
Mātṛkābhedatantra
Parāśarasmṛtiṭīkā
Rasaratnākara
Rasārṇava
Ānandakanda
Dhanurveda
Haribhaktivilāsa
Parāśaradharmasaṃhitā
Skandapurāṇa (Revākhaṇḍa)
Sātvatatantra
Uḍḍāmareśvaratantra
Śāṅkhāyanaśrautasūtra

Baudhāyanadharmasūtra
BaudhDhS, 1, 21, 23.2 hantyaṣṭamī hy upādhyāyaṃ hanti śiṣyaṃ caturdaśī /
Baudhāyanagṛhyasūtra
BaudhGS, 2, 7, 28.1 evam evāṣṭamyāṃ pradoṣe kriyetaitāvad eva nānā //
BaudhGS, 2, 11, 2.1 taiṣe māsyaparapakṣasyāṣṭamyāṃ kriyeta //
BaudhGS, 2, 11, 4.1 yady u vai samasta upariṣṭānmāghyāḥ paurṇamāsyā aparapakṣasya saptamyām aṣṭamyāṃ navamyāmiti kriyetāpi vāṣṭamyāmeva //
BaudhGS, 2, 11, 4.1 yady u vai samasta upariṣṭānmāghyāḥ paurṇamāsyā aparapakṣasya saptamyām aṣṭamyāṃ navamyāmiti kriyetāpi vāṣṭamyāmeva //
BaudhGS, 3, 4, 24.1 na yānam ārohen na vṛkṣam adhirohen na kūpam avarohen na chatraṃ dhārayīta nopānahau dhārayīta nāsandyāṃ śayīta na striyā na śūdreṇa saha sambhāṣeta yadi sambhāṣeta brāhmaṇena saha sambhāṣeta na sāyaṃ bhuñjīta yadi sāyaṃ bhuñjītāpajvalitaṃ bhuñjīta na snāyād aṣṭamyāṃ parvaṇi copavaset tad ahaś ca snāyād vāgyatas tiṣṭhed etāṃ rātrim upaviśet saṃveśayed vā //
BaudhGS, 3, 8, 1.0 athāto 'rdhamāse 'rdhamāse 'ṣṭamyāṃ brāhmaṇā brahmacāriṇastriyaś cāhar upavasanti //
Baudhāyanaśrautasūtra
BaudhŚS, 16, 13, 8.0 teṣām aparapakṣasyāṣṭamyāṃ krayaḥ sampadyate //
Bhāradvājagṛhyasūtra
BhārGS, 1, 19, 1.1 aṣṭamyaḥ parvāṇi copavasati //
BhārGS, 2, 15, 2.1 upariṣṭān māghyāḥ prāk phālgunyā yo bahulas tasyāṣṭamī jyeṣṭhayā sampadyate //
BhārGS, 3, 21, 1.0 atha parvaṇy atīte mano jyotir ayāś cāgne yad asminn agne svasti na indra iti catasra ājyāhutīr hutvā sthālīpākaṃ ca kuryāt prāg aṣṭamyāḥ //
Gobhilagṛhyasūtra
GobhGS, 3, 10, 9.0 yordhvam āgrahāyaṇyās tāmisrāṣṭamī tām apūpāṣṭakety ācakṣate //
GobhGS, 3, 10, 18.0 taiṣyā ūrdhvam aṣṭamyāṃ gauḥ //
GobhGS, 4, 1, 17.0 śeṣam avadāya sauviṣṭakṛtam aṣṭamyā juhuyāt //
GobhGS, 4, 4, 17.0 māghyā ūrdhvam aṣṭamyāṃ sthālīpākaḥ //
Hiraṇyakeśigṛhyasūtra
HirGS, 2, 14, 2.1 māghyāḥ paurṇamāsyā yo 'parapakṣas tasyāṣṭamīm ekāṣṭaketyācakṣate //
Kauśikasūtra
KauśS, 14, 4, 2.0 proṣṭhapade śuklapakṣe 'śvayuje vāṣṭamyāṃ praveśaḥ //
Kauṣītakagṛhyasūtra
Kauṣītakagṛhyasūtra, 3, 15, 1.1 ūrdhvam āgrahāyaṇyās tisro 'ṣṭamīṣvaṣṭakāsvaparapakṣeṣu //
Khādiragṛhyasūtra
KhādGS, 3, 3, 27.0 ūrdhvam āgrahāyaṇyās tisrastāmisrāṣṭamyo 'ṣṭakā ityācakṣate //
Kātyāyanaśrautasūtra
KātyŚS, 20, 1, 2.0 aṣṭamyāṃ navamyāṃ vā phālgunīśuklasya //
Kāṭhakagṛhyasūtra
KāṭhGS, 61, 2.0 ūrdhvam āgrahāyaṇyās trayas tāmisrās teṣv aṣṭamīṣv aṣṭakāyajñāḥ //
Mānavagṛhyasūtra
MānGS, 2, 8, 2.0 ūrdhvam āgrahāyaṇyāḥ prāk phālgunyās tāmisrāṇām aṣṭamyaḥ //
Pāraskaragṛhyasūtra
PārGS, 3, 3, 4.0 prathamāṣṭakā pakṣāṣṭamyām //
Vaitānasūtra
VaitS, 5, 1, 6.1 aṣṭamyām ukhā saṃbharaṇīyā //
Vasiṣṭhadharmasūtra
VasDhS, 13, 22.1 caturdaśyām āmāvāsyāyām aṣṭamyām aṣṭakāsu //
Vārāhaśrautasūtra
VārŚS, 3, 2, 3, 3.1 tāmisrasyāṣṭamyām ṛtvigbhyo 'gniṣṭomasya pañcamyāṃ prasavaḥ //
Āpastambadharmasūtra
ĀpDhS, 2, 3, 8.0 api vāṣṭamīṣv eva parvasu vā vaperan //
Āśvalāyanagṛhyasūtra
ĀśvGS, 2, 4, 1.1 hemantaśiśirayoścaturṇām aparapakṣāṇām aṣṭamīṣvaṣṭakāḥ //
ĀśvGS, 3, 12, 10.0 aṣṭamīm iṣūn avekṣamāṇaṃ vācayati //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 11, 7.0 caturdaśīṃ parihāpyāṣṭamīṃ ca //
Aṣṭasāhasrikā
ASāh, 9, 3.5 aṣṭamīṃ caturdaśīṃ pañcadaśīṃ ca sa dharmabhāṇakaḥ kulaputro vā kuladuhitā vā yatra yatra prajñāpāramitāṃ bhāṣiṣyate tatra tatra bahutaraṃ puṇyaṃ prasaviṣyati /
Carakasaṃhitā
Ca, Cik., 23, 159.2 pakṣasandhiṣu madhyāhne sārdharātre 'ṣṭamīṣu ca //
Mahābhārata
MBh, 1, 112, 31.2 aṣṭamīṃ vā ṛtusnātā saṃviśethā mayā saha //
MBh, 3, 115, 6.1 caturdaśīm aṣṭamīṃ ca rāmaṃ paśyanti tāpasāḥ /
MBh, 4, 29, 28.2 aṣṭamyāṃ tānyagṛhṇanta gokulāni sahasraśaḥ //
MBh, 4, 42, 11.2 aṣṭamyāṃ punar asmābhir ādityasyodayaṃ prati //
MBh, 12, 221, 81.2 sapta devyo mayāṣṭamyo vāsaṃ ceṣyanti me 'ṣṭadhā //
MBh, 13, 87, 12.2 aṣṭamyāṃ tu prakurvāṇo vāṇijye lābham āpnuyāt //
MBh, 13, 107, 54.2 aṣṭamyāṃ sarvapakṣāṇāṃ brahmacārī sadā bhavet //
MBh, 13, 109, 16.1 aṣṭamīm atha kaunteya śuklapakṣe caturdaśīm /
MBh, 13, 130, 15.1 aṣṭamīyajñaparatā cāturmāsyaniṣevaṇam /
Manusmṛti
ManuS, 4, 128.1 amāvāsyām aṣṭamīṃ ca paurṇamāsīṃ caturdaśīm /
Agnipurāṇa
AgniPur, 12, 6.2 kṛṣṇāṣṭamyāṃ ca nabhasi ardharātre caturbhujaḥ //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 36, 31.1 aṣṭamīnavamīsaṃdhyāmadhyarātridineṣu ca /
Bṛhatkathāślokasaṃgraha
BKŚS, 19, 152.1 pitarau vandituṃ cāham aṣṭamyādiṣu parvasu /
Divyāvadāna
Divyāv, 8, 501.0 yastamaṣṭamyāṃ pañcadaśyāṃ vā bālāho'śvarājaḥ paribhujya sukhī arogo balavān prīṇitendriyaḥ pūrvakāyamabhyunnamayyodānamudānayati kaḥ pāragāmī kaḥ pāragāmī kaṃ pāraṃ nayāmi svastikṣemābhyāṃ jambudvīpamanuprāpayāmi sa tvayopasaṃkramya idaṃ syādvacanīyam ahaṃ pāragāmī māṃ pāraṃ naya māṃ svastikṣemābhyāṃ vārāṇasīmanuprāpaya //
Divyāv, 11, 3.1 tena khalu samayena vaiśālikā licchavaya idamevaṃrūpaṃ kriyākāramakārṣuḥ pañcadaśyāṃ bhavantaḥ pakṣasya aṣṭamyāṃ caturdaśyāṃ ca prāṇino hantavyā yatkāraṇameyurmanuṣyā māṃsamanveṣanta iti //
Kāmasūtra
KāSū, 3, 3, 3.22 āśvayujyām aṣṭamīcandrake kaumudyām utsaveṣu yātrāyāṃ grahaṇe gṛhācāre vā vicitrair āpīḍaiḥ karṇapattrabhaṅgaiḥ sikthakapradhānair vastrāṅgulīyakabhūṣaṇadānaiśca /
KāSū, 3, 5, 8.1 aṣṭamīcandrikādiṣu ca dhātreyikā madanīyam enāṃ pāyayitvā kiṃcid ātmanaḥ kāryam uddiśya nāyakasya viṣahyaṃ deśam ānayet /
KāSū, 5, 5, 11.1 aṣṭamīcandrakaumudīsuvasantakādiṣu pattananagarakharvaṭayoṣitām īśvarabhavane saha antaḥpurikābhiḥ prāyeṇa krīḍā //
Kūrmapurāṇa
KūPur, 1, 33, 31.1 caturdaśyāmathāṣṭamyāṃ praveśaṃ dehi śāṅkari /
KūPur, 2, 14, 72.2 amāvāsyāṃ caturdaśyāṃ paurṇamāsyaṣṭamīṣu ca //
KūPur, 2, 15, 12.1 ṣaṣṭhyaṣṭamīṃ pañcadaśīṃ dvādaśīṃ ca caturdaśīm /
KūPur, 2, 20, 19.2 aṣṭamyāmapi vāṇijyaṃ labhate śrāddhadaḥ sadā //
KūPur, 2, 26, 30.1 kṛṣṇāṣṭamyāṃ viśeṣeṇa dhārmikāya dvijātaye /
KūPur, 2, 26, 32.1 dvijaiḥ kṛṣṇacaturdaśyāṃ kṛṣṇāṣṭamyāṃ viśeṣataḥ /
KūPur, 2, 33, 97.1 kṛṣṇāṣṭamyāṃ mahādevaṃ tathā kṛṣṇacaturdaśīm /
Liṅgapurāṇa
LiPur, 1, 83, 3.2 aṣṭamyāṃ ca caturdaśyāṃ pakṣayorubhayorapi //
LiPur, 1, 83, 7.1 kṛṣṇāṣṭamyāṃ tu naktena yāvatkṛṣṇacaturdaśī /
LiPur, 1, 83, 15.2 pakṣayoraṣṭamīṃ yatnādupavāsena vartayet //
LiPur, 1, 83, 24.2 caturdaśyāmathāṣṭamyāmupavāsaṃ ca kārayet //
LiPur, 1, 83, 53.1 pakṣayorupavāsaṃ ca caturdaśyaṣṭamīṣu ca //
LiPur, 1, 84, 2.1 paurṇamāsyāmamāvāsyāṃ caturdaśyaṣṭamīṣu ca /
LiPur, 1, 84, 6.2 aṣṭamyāṃ ca caturdaśyāṃ niyatā brahmacāriṇī //
LiPur, 1, 84, 21.1 aṣṭamyāṃ ca caturdaśyām upavāsaratā ca sā /
LiPur, 1, 89, 114.2 aṣṭamyāṃ sarvasampannaṃ tanayaṃ samprasūyate //
LiPur, 1, 92, 123.2 pratimāsaṃ tathāṣṭamyāṃ pratimāsaṃ caturdaśīm //
LiPur, 1, 96, 124.2 śivotsaveṣu sarveṣu caturdaśyaṣṭamīṣu ca //
LiPur, 2, 6, 35.1 kṛṣṇāṣṭamyāṃ ca rudrasya saṃdhyāyāṃ bhasmavarjitāḥ /
LiPur, 2, 42, 4.1 aṣṭamyāṃ vā pradātavyaṃ śivāya parameṣṭhine /
LiPur, 2, 50, 37.1 aṣṭamyantaṃ tathāṅgāramaṇḍalasthānavarjitaḥ /
Matsyapurāṇa
MPur, 13, 57.1 tṛtīyāyāmathāṣṭamyāṃ bahuputro bhavennaraḥ /
MPur, 17, 8.1 śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhī ca pūrṇimā /
MPur, 69, 19.2 yadyaṣṭamīcaturdaśyordvādaśīṣvatha bhārata /
MPur, 76, 4.1 bhaktyā tu viprānsampūjya cāṣṭamyāṃ kṣīrabhojanam /
MPur, 77, 7.1 ahorātre gate paścādaṣṭamyāṃ kṛtanaityakaḥ /
MPur, 78, 6.1 ahorātre gate paścādaṣṭamyāṃ bhojayeddvijān /
MPur, 96, 2.2 dvādaśyāmathavāṣṭamyāṃ caturdaśyāmathāpi vā /
MPur, 101, 56.1 naktāśī cāṣṭamīṣu syādvatsarānte ca dhenudaḥ /
MPur, 101, 76.2 yātyaṣṭamīcaturdaśyo rudravratamidaṃ smṛtam //
Suśrutasaṃhitā
Su, Sū., 2, 9.2 kṛṣṇe 'ṣṭamī tannidhane 'hanī dve śukle tathāpy evam ahar dvisaṃdhyam /
Su, Śār., 2, 28.1 tato 'parāhṇe pumān māsaṃ brahmacārī sarpiḥsnigdhaḥ sarpiḥkṣīrābhyāṃ śālyodanaṃ bhuktvā māsaṃ brahmacāriṇīṃ tailasnigdhāṃ tailamāṣottarāhārāṃ nārīmupeyādrātrau sāmādibhir abhiviśvāsya vikalpyaivaṃ caturthyāṃ ṣaṣṭhyām aṣṭamyāṃ daśamyāṃ dvādaśyāṃ copeyāditi putrakāmaḥ //
Su, Utt., 60, 17.2 gandharvāḥ prāyaśo 'ṣṭamyāṃ yakṣāśca pratipadyatha //
Vaikhānasadharmasūtra
VaikhDhS, 2, 11.0 anye bāndhavā viproṣya pratyāgatyābhivandyāḥ jyeṣṭho bhrātā pitṛvyo mātulaḥ śvaśuraś ca pitṛvat pitṛṣvasā mātṛṣvasā jyeṣṭhabhāryā bhaginī jyeṣṭhā ca mātṛvat pūjitavyāḥ sarveṣāṃ mātā śreyasī guruś ca śreyān parastriyaṃ yuvatim aspṛśan bhūmāv abhivādayed vandyānāṃ vandanād āyurjñānabalārogyaśubhāni bhavanti yajñopavītamekhalājinadaṇḍān pareṇa dhṛtān na dhārayet upākṛtyānālasyaḥ śuciḥ praṇavādyaṃ vedam adhīyāno 'māvāsyāyāṃ paurṇamāsyāṃ caturdaśyoḥ pratipador aṣṭamyoś ca nādhīyīta nityajape home cānadhyāyo nāsti mārjāranakulamaṇḍūkaśvasarpagardabhavarāhapaśvādiṣv antar āgateṣv ahorātraṃ sūtakapretakayor ā śauce tāvat kālaṃ tisro 'ṣṭakāsu gurau prete ca trirātram anadhyāyaḥ syāt //
Varāhapurāṇa
VarPur, 27, 39.1 tāsāṃ ca brahmaṇā dattā aṣṭamī tithiruttamā /
Viṣṇupurāṇa
ViPur, 1, 20, 38.1 paurṇamāsyām amāvāsyām aṣṭamyām athavā paṭhan /
ViPur, 3, 11, 117.1 caturdaśyaṣṭamī caiva amāvāsyātha pūrṇimā /
ViPur, 5, 1, 78.1 prāvṛṭkāle ca nabhasi kṛṣṇāṣṭamyāmahaṃ niśi /
Viṣṇusmṛti
ViSmṛ, 30, 4.1 nādhīyītāhorātraṃ caturdaśyaṣṭamīṣu ca //
ViSmṛ, 69, 1.1 nāṣṭamīcaturdaśīpañcadaśīṣu striyam upeyāt //
ViSmṛ, 78, 43.1 vāṇijyam aṣṭamyām //
Yājñavalkyasmṛti
YāSmṛ, 1, 146.1 pañcadaśyāṃ caturdaśyām aṣṭamyāṃ rāhusūtake /
Garuḍapurāṇa
GarPur, 1, 59, 13.1 aṣṭamyamāvāsyayoge mahālakṣmīśagocare /
GarPur, 1, 59, 25.2 caturthī cāśubhā ṣaṣṭhī aṣṭamī navamī tathā //
GarPur, 1, 59, 28.1 saptamī somaputreṇa aṣṭamī kujabhāskarau /
GarPur, 1, 59, 31.2 aṣṭamīṃ dahate jīvaḥ saptamīṃ bhārgavo dahet //
GarPur, 1, 59, 32.2 pratipannavamīṣveva caturdaśyaṣṭamīṣu ca //
GarPur, 1, 59, 33.2 meṣe karkaṭake ṣaṣṭhī kanyāyāṃ mithune 'ṣṭamī //
GarPur, 1, 96, 49.1 pañcadaśyāṃ caturdaśyāmaṣṭamyāṃ rāhusūtake /
GarPur, 1, 116, 6.1 durgāṣṭamyāṃ navamyāṃ ca mātaro 'tha diśo 'rthadāḥ /
GarPur, 1, 129, 3.2 kārtike ta site 'ṣṭamyāṃ puṣpahārī ca vatsaram //
GarPur, 1, 130, 3.1 aṣṭamyāṃ pāraṇaṃ kuryānmarīcaṃ prāśya svargabhāk /
GarPur, 1, 131, 1.2 brahman bhādrapade māsi śuklāṣṭamyāmupoṣitaḥ /
GarPur, 1, 131, 2.2 tvaṃ dūrve 'mṛjanmāsi hyaṣṭamī sarvakāmabhāk //
GarPur, 1, 131, 3.2 kṛṣṇāṣṭamyāṃ ca rohiṇyām ardharātre 'rcanaṃ hareḥ //
GarPur, 1, 132, 1.2 naktāśī tvaṣṭamīṃ yāvadvarṣānte caiva dhenudaḥ /
GarPur, 1, 132, 2.1 śuklāṣṭamyāṃ pauṣamāse mahārudreti sādhu vai /
GarPur, 1, 132, 3.1 aṣṭamī budhavāreṇa pakṣayorubhayoryadā /
GarPur, 1, 133, 1.3 caitre māsi sitāṣṭamyāṃ na te śokamavāpnuyuḥ //
GarPur, 1, 133, 3.2 śuklāṣṭamyāmāśvayuje uttarāṣāḍhayā yutā /
GarPur, 1, 133, 8.1 aṣṭamyāṃ nava gehāni dārujānyekameva vā /
GarPur, 1, 133, 16.1 vicitrāṃ rakṣayetpūjāmaṣṭamyāmupavāsayet /
GarPur, 1, 135, 6.2 aśokākhyāṣṭamī proktā vīrākhyā navamī tathā //
GarPur, 1, 137, 2.1 caturdaśyāṃ tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /
GarPur, 1, 137, 13.2 upoṣyaikādaśībdam aṣṭamīṃ ca caturdaśīm //
Kathāsaritsāgara
KSS, 1, 7, 71.1 sāpyaṣṭamīṃ samuddiśya tatra rājasutā yayau /
Kālikāpurāṇa
KālPur, 55, 71.1 kuṇḍaṃ maṇḍalavatkṛtvā cāṣṭamyāṃ samupoṣitaḥ /
KālPur, 56, 59.1 aṣṭamyāṃ saṃyato bhūtvā navamyāṃ vidhivacchivām /
Kṛṣiparāśara
KṛṣiPar, 1, 106.2 puṣyaśravaṇahasteṣu citrāyāmaṣṭamīṣu ca //
KṛṣiPar, 1, 126.1 hantyaṣṭamī balīvardān navamī śasyaghātinī /
Maṇimāhātmya
MaṇiMāh, 1, 11.1 aṣṭamyāṃ snāti yaḥ kuṇḍe pūjayitvā tataḥ śivam /
MaṇiMāh, 1, 14.1 aṣṭamyāṃ ca caturdaśyāṃ pūrṇamāsyāṃ viśeṣataḥ /
Mātṛkābhedatantra
MBhT, 5, 21.2 aṣṭamīnavamīrātrau kṣipen naiva sureśvari //
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 195.3 ṣaṣṭhīṃ pratipadaṃ caiva varjayitvā tathāṣṭamīm //
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 200.2 aṣṭamīdvitayaṃ caiva pakṣānte ca dinatrayam /
Rasaratnākara
RRĀ, Ras.kh., 3, 19.2 kṛṣṇāṣṭamyāṃ samādāya sahadevīṃ su cūrṇayet //
RRĀ, V.kh., 20, 95.1 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ grahaṇe'thavā /
Rasārṇava
RArṇ, 2, 127.1 aṣṭamyāṃ paurṇamāsyāṃ ca amāvāsyāṃ yugādiṣu /
RArṇ, 12, 184.1 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ vā surārcite /
Ānandakanda
ĀK, 1, 3, 7.2 aṣṭamī paurṇamāsī ca daśamī ca trayodaśī //
ĀK, 1, 15, 131.4 aṣṭamyāṃ kṛṣṇapakṣasya snātvā rātrau samāhitaḥ //
ĀK, 1, 23, 402.2 kṛṣṇapakṣe caturdaśyāmaṣṭamyāṃ ca surārcite //
Dhanurveda
DhanV, 1, 111.1 aṣṭamī ca tathāmā ca varjanīyā caturdaśī /
Haribhaktivilāsa
HBhVil, 3, 212.2 caturdaśyaṣṭamīdarśapaurṇamāsyarkasaṅkramaḥ /
HBhVil, 4, 133.3 aṣṭamyāṃ ca caturdaśyām amāvasyāṃ viśeṣataḥ //
Parāśaradharmasaṃhitā
ParDhSmṛti, 3, 13.1 kṛṣṇāṣṭamī tv amāvāsyā kṛṣṇā caikādaśī ca yā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 115.2 kṛṣṇāṃ dhenuṃ tathāṣṭamyāṃ yā prayacchati bhāminī //
SkPur (Rkh), Revākhaṇḍa, 38, 73.1 aṣṭamyāṃvā caturdaśyāṃ nirāhāro vaset tu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 51, 5.2 śrāvaṇasyāṣṭamī kṛṣṇā tathāṣāḍhasya pūrṇimā //
SkPur (Rkh), Revākhaṇḍa, 62, 7.2 aṣṭamyāṃ ca caturdaśyām ubhau pakṣau ca bhaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 63, 5.1 kārttikasya caturdaśyāmaṣṭamyāṃ ca viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 65, 7.2 aṣṭamyāṃ ca caturdaśyāṃ paurṇamāsyāṃ narādhipa //
SkPur (Rkh), Revākhaṇḍa, 67, 102.2 viśeṣeṇa caturdaśyāmubhau pakṣau tu cāṣṭamī //
SkPur (Rkh), Revākhaṇḍa, 69, 13.1 caturthyāṃ tu tathāṣṭamyāṃ pakṣayoḥ śuklakṛṣṇayoḥ /
SkPur (Rkh), Revākhaṇḍa, 70, 3.1 ṣaṣṭhyāṃṣaṣṭhyāṃ nṛpaśreṣṭha hyaṣṭamyāṃ ca caturdaśīm /
SkPur (Rkh), Revākhaṇḍa, 71, 3.2 aṣṭamyāṃ mārgaśīrṣasya tatra snātvā yudhiṣṭhira //
SkPur (Rkh), Revākhaṇḍa, 72, 40.3 pañcamyāṃ vā caturdaśyāmaṣṭamyāṃ śuklakṛṣṇayoḥ //
SkPur (Rkh), Revākhaṇḍa, 72, 44.1 śrāddhaṃ preteṣu ye pārtha cāṣṭamyāṃ pañcamīṣu ca /
SkPur (Rkh), Revākhaṇḍa, 73, 10.2 kṛṣṇapakṣe caturdaśyām aṣṭamyāṃ vā pradāpayet //
SkPur (Rkh), Revākhaṇḍa, 83, 91.1 aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 85, 64.3 aṣṭamyāṃ vā caturdaśyāṃ sarvakālaṃ raverdine //
SkPur (Rkh), Revākhaṇḍa, 85, 67.2 somavāre tathāṣṭamyāṃ prabhāte pūjayed dvijān //
SkPur (Rkh), Revākhaṇḍa, 88, 2.1 aṣṭamyāṃ ca site pakṣe caturdaśyāṃ nareśvara /
SkPur (Rkh), Revākhaṇḍa, 89, 5.2 kṛṣṇāṣṭamyāṃ caturdaśyāṃ sarvakālaṃ narādhipa /
SkPur (Rkh), Revākhaṇḍa, 95, 8.1 rātrau jāgaraṇaṃ kṛtvā madhumāsāṣṭamīdine /
SkPur (Rkh), Revākhaṇḍa, 99, 17.1 aṣṭamyāṃ vā caturdaśyāṃ snāpayenmadhunā śivam /
SkPur (Rkh), Revākhaṇḍa, 100, 7.1 ājyena bodhayeddīpamaṣṭamyāṃ niśi bhārata /
SkPur (Rkh), Revākhaṇḍa, 103, 181.1 tataḥ prabhāte vimale hyaṣṭamyāṃ ca narādhipa /
SkPur (Rkh), Revākhaṇḍa, 141, 10.2 aṣṭamyāṃ ca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ //
SkPur (Rkh), Revākhaṇḍa, 142, 2.1 aṣṭamyāṃ ca caturdaśyāṃ tṛtīyāyāṃ viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 161, 8.1 mārgaśīrṣasya māsasya kṛṣṇapakṣe ca yāṣṭamī /
SkPur (Rkh), Revākhaṇḍa, 166, 4.2 aṣṭamyāṃ vā caturdaśyāṃ sarvakāle 'thavā nṛpa //
SkPur (Rkh), Revākhaṇḍa, 168, 36.2 aṣṭamyāṃ vā caturdaśyām upoṣya vidhivannaraḥ //
SkPur (Rkh), Revākhaṇḍa, 172, 42.2 dīpāṣṭakaṃ tu yaḥ kuryād aṣṭamīṃ ca caturdaśīm //
SkPur (Rkh), Revākhaṇḍa, 179, 12.1 aṣṭamyāṃ ca caturdaśyāṃ kārttikyāṃ tu viśeṣataḥ /
SkPur (Rkh), Revākhaṇḍa, 184, 19.1 samupoṣyāṣṭamīṃ bhaktyā sāṅgaṃ vedaṃ paṭhettu yaḥ /
SkPur (Rkh), Revākhaṇḍa, 209, 180.1 aṣṭamyāṃ vā caturdaśyāṃ vaiśākhe māsi pūrvavat /
SkPur (Rkh), Revākhaṇḍa, 222, 11.2 tatra tīrthe naraḥ snātvā caturdaśyaṣṭamīṣu ca //
SkPur (Rkh), Revākhaṇḍa, 223, 7.1 śuklapakṣe tadāṣṭamyāṃ pratyahaṃ vāpi śaktitaḥ /
SkPur (Rkh), Revākhaṇḍa, 224, 11.2 pauṣakṛṣṇāṣṭamīyoge viśeṣaḥ pūjane smṛtaḥ //
SkPur (Rkh), Revākhaṇḍa, 224, 12.1 nityaṃ ca nṛpatiśreṣṭha caturdaśyaṣṭamīṣu ca /
SkPur (Rkh), Revākhaṇḍa, 226, 20.2 aṣṭamyāṃ ca caturdaśyāṃ sarvaparvasu pārthiva //
Sātvatatantra
SātT, Ṣaṣṭhaḥ paṭalaḥ, 202.2 aṣṭamyantarasaddharmavaktā vairocanipriyaḥ //
Uḍḍāmareśvaratantra
UḍḍT, 1, 28.1 kṛṣṇāṣṭamyāṃ caturdaśyām aṣṭottaraśataṃ japet /
UḍḍT, 1, 53.2 ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ /
UḍḍT, 2, 5.2 tat tailaṃ pācayet lauhe kṛṣṇāṣṭamyāṃ samāhitaḥ //
UḍḍT, 2, 62.3 ekarātroṣito bhūtvā kṛṣṇāṣṭamyāṃ samāhitaḥ //
UḍḍT, 6, 1.1 kṛṣṇacchāgaromakṛṣṇamārjāraromakṛṣṇakākaromāṇi kṛṣṇāṣṭamyāṃ kṛṣṇacaturdaśyāṃ vā śanibhaumayor vāre 'śleṣānakṣatre ārdrānakṣatre vā samabhāgāni kṛtvā kūpataḍāganadīpayasā peṣayitvā guṭikāṃ kṛtvā saṃgrāme copaviśet /
UḍḍT, 8, 13.1 anyac ca śvetagirikarṇikāmūlaṃ svavīryeṇa saha svakīyapañcamalaharavīryaśvetārkamūlam etāni hastarkṣe puṣyarkṣe vā ekīkṛtya kumārikāhastābhyāṃ mardayitvā aṣṭamyāṃ caturdaśyāṃ vā gajamadena saha haste guṭikāṃ kārayet /
UḍḍT, 9, 3.10 punas tāṃ saptamyām aṣṭamyāṃ navamyāṃ vā etāsu tithiṣu punarvasupuṣyahastarkṣayuktāsu svapañcamalena saha piṣṭvā svavīryaṃ svaraktam api tasmin dattvā yasyai vanitāyai dīyate sā strī vaśyā bhavati satyam eva mantreṇānena mantrayet /
UḍḍT, 9, 35.4 aṣṭamyāṃ rātrāv ardharātrasamaye vastrālaṃkārabhūṣitā aṣṭau parivārān ādāyopagacchati /
UḍḍT, 15, 11.5 tadaiva tailaṃ pūrvaprakāreṇa kṛṣṇāṣṭamyāṃ maṇḍūkatailāṅkitena sarvaṃ śātrava sarvaṃ bhavati /
Śāṅkhāyanaśrautasūtra
ŚāṅkhŚS, 15, 12, 6.0 aṣṭamyāṃ sutyam ahaḥ //