Occurrences

Bṛhadāraṇyakopaniṣad
Carakasaṃhitā
Lalitavistara
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Kirātārjunīya
Kāmasūtra
Liṅgapurāṇa
Pañcārthabhāṣya
Suśrutasaṃhitā
Viṣṇupurāṇa
Bhāgavatapurāṇa
Bhāratamañjarī
Śukasaptati

Bṛhadāraṇyakopaniṣad
BĀU, 2, 5, 18.7 nainena kiṃcanāsaṃvṛtam //
Carakasaṃhitā
Ca, Vim., 5, 7.1 srotāṃsi sirāḥ dhamanyaḥ rasāyanyaḥ rasavāhinyaḥ nāḍyaḥ panthānaḥ mārgāḥ śarīracchidrāṇi saṃvṛtāsaṃvṛtāni sthānāni āśayāḥ niketāśceti śarīradhātvavakāśānāṃ lakṣyālakṣyāṇāṃ nāmāni bhavanti /
Lalitavistara
LalVis, 7, 36.1 evamukte bhagavānāyuṣmantamānandametadavocat bhaviṣyanti khalu punarānanda anāgate 'dhvani kecidbhikṣavo 'bhāvitakāyā abhāvitacittā abhāvitaśīlā abhāvitaprajñā bālā apaṇḍitā ābhimānikā uddhatā unnatā asaṃvṛtā vikṣiptacittāḥ kāṅkṣāparīttā vicikitsābahulā aśraddhāḥ śramaṇamalāḥ śramaṇapratirūpakāḥ /
Mahābhārata
MBh, 5, 35, 59.2 asaṃvṛtaṃ tad bhavati tato 'nyad avadīryate //
MBh, 9, 56, 33.1 evaṃ tad abhavad yuddhaṃ ghorarūpam asaṃvṛtam /
MBh, 9, 57, 29.1 tayoḥ samabhavad yuddhaṃ ghorarūpam asaṃvṛtam /
MBh, 12, 332, 10.2 ākāśaṃ yujyate yena tatastiṣṭhatyasaṃvṛtam //
MBh, 13, 63, 28.2 śvetena yāti yānena sarvalokān asaṃvṛtān //
MBh, 14, 46, 24.2 asaṃvṛtāni gṛhṇīyāt pravṛttānīha kāryavān //
MBh, 14, 48, 17.2 jaṭājinadharāścānye muṇḍāḥ kecid asaṃvṛtāḥ //
Manusmṛti
ManuS, 4, 81.2 so 'saṃvṛtaṃ nāma tamaḥ saha tenaiva majjati //
Rāmāyaṇa
Rām, Ay, 9, 46.2 asaṃvṛtām āstaraṇena medinīṃ tadādhiśiśye patiteva kiṃnarī //
Rām, Ay, 10, 31.1 asaṃvṛtāyām āsīno jagatyāṃ dīrgham ucchvasan /
Rām, Su, 17, 5.1 asaṃvṛtāyām āsīnāṃ dharaṇyāṃ saṃśitavratām /
Rām, Yu, 116, 4.2 durbandhanam idaṃ manye rājyacchidram asaṃvṛtam //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 2, 35.2 nāsaṃvṛtamukhaḥ kuryāt kṣutihāsyavijṛmbhaṇam //
Bodhicaryāvatāra
BoCA, 5, 95.2 acchaṭādi tu kartavyamanyathā syādasaṃvṛtaḥ //
Kirātārjunīya
Kir, 1, 30.2 praviśya hi ghnanti śaṭhās tathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //
Kāmasūtra
KāSū, 5, 1, 11.10 asaṃvṛtākāra ityudvegaḥ /
Liṅgapurāṇa
LiPur, 1, 86, 58.2 asaṃvṛtaṃ tadātmaikaṃ parā vidyā na cānyathā //
LiPur, 2, 9, 53.2 abhivadanti sthūlamanantaṃ mahāścaryam adīrgham alohitam amastakam āsāyam ata evopurānasamasaṃgam agandham arasam acakṣuṣkam aśrotram avāṅmano 'tejaskam apramāṇam anusukham anāmagotram amaram ajaram anāmayam amṛtam oṃśabdam amṛtam asaṃvṛtam apūrvam anaparam anantam abāhyaṃ tad aśnāti kiṃcana na tad aśnāti kiṃcana //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 173.2 asaṃvṛtāni gṛhṇīyāt pavitrārthīha kāryavān //
PABh zu PāśupSūtra, 1, 9, 174.2 asaṃvṛtāni gṛhṇīyāt prājāpatyena karmaṇā //
Suśrutasaṃhitā
Su, Cik., 1, 43.1 saṃvṛtāsaṃvṛtāsyeṣu vraṇeṣu matimān bhiṣak /
Su, Cik., 24, 94.1 na bhūmiṃ vilikhet nāsaṃvṛtamukhaḥ sadasi jṛmbhodgārakāsaśvāsakṣavathūn utsṛjet na paryaṅkikāvaṣṭambhapādaprasāraṇāni gurusannidhau kuryāt //
Su, Cik., 24, 124.1 hīnāṅgīṃ malināṃ dveṣyāṃ kāmaṃ vandhyāmasaṃvṛte /
Su, Utt., 40, 21.1 asaṃvṛtagudaṃ kṣīṇaṃ durādhmātam upadrutam /
Viṣṇupurāṇa
ViPur, 3, 12, 9.2 nāsaṃvṛtamukho jṛmbhecchvāsakāsau ca varjayet //
ViPur, 3, 18, 5.3 arhadhvaṃ dharmametaṃ ca muktidvāramasaṃvṛtam //
Bhāgavatapurāṇa
BhāgPur, 1, 18, 17.1 tan naḥ paraṃ puṇyam asaṃvṛtārtham ākhyānam atyadbhutayoganiṣṭham /
Bhāratamañjarī
BhāMañj, 13, 181.1 kapālī dvādaśa samāścaranbhaikṣyamasaṃvṛtaḥ /
Śukasaptati
Śusa, 21, 6.3 praviśya hi ghnanti śaṭhāstathāvidhān asaṃvṛtāṅgān niśitā iveṣavaḥ //