Occurrences

Carakasaṃhitā
Mahābhārata
Mūlamadhyamakārikāḥ
Nyāyasūtra
Rāmāyaṇa
Kirātārjunīya
Kūrmapurāṇa
Matsyapurāṇa
Suśrutasaṃhitā
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Ṭikanikayātrā
Rasamañjarī
Ānandakanda
Śārṅgadharasaṃhitā
Śārṅgadharasaṃhitādīpikā
Gokarṇapurāṇasāraḥ
Gūḍhārthadīpikā
Nāḍīparīkṣā
Paraśurāmakalpasūtra

Carakasaṃhitā
Ca, Sū., 20, 22.2 deśakālapramāṇajñastasya siddhirasaṃśayam //
Ca, Cik., 2, 4, 50.2 śuklaṃ ca yacchukraṃ phalavattadasaṃśayam //
Mahābhārata
MBh, 1, 2, 236.9 śraddadhānasya pūyante sarvapāpānyasaṃśayaḥ /
MBh, 1, 30, 23.2 asaṃśayaṃ tridivam iyāt sa puṇyabhāṅ mahātmanaḥ patagapateḥ prakīrtanāt /
MBh, 1, 37, 26.2 ajānatā vratam idaṃ kṛtam etad asaṃśayam /
MBh, 1, 69, 14.3 dāruṇāllokasaṃkleśād duḥkham āpnotyasaṃśayam //
MBh, 1, 71, 39.2 asaṃśayaṃ mām asurā dviṣanti ye me śiṣyaṃ nāgasaṃ sūdayanti /
MBh, 1, 92, 35.2 vāritā vipriyaṃ coktā tyajeyaṃ tvām asaṃśayam /
MBh, 1, 94, 56.2 asaṃśayaṃ dhyānaparaṃ yathā māttha tathāsmyuta //
MBh, 1, 94, 58.2 asaṃśayaṃ tvam evaikaḥ śatād api varaḥ sutaḥ //
MBh, 1, 97, 13.1 asaṃśayaṃ paro dharmastvayā mātar udāhṛtaḥ /
MBh, 1, 99, 3.21 asaṃśayaṃ paro dharmastvayā mātaḥ prakīrtitaḥ /
MBh, 1, 109, 25.1 tvayāhaṃ hiṃsito yasmāt tasmāt tvām apyasaṃśayam /
MBh, 1, 115, 15.2 tasmāt te bhavitāpatyam anurūpam asaṃśayam /
MBh, 1, 144, 14.4 bhīmasenārjunabalād bhokṣyatyayam asaṃśayaḥ //
MBh, 1, 146, 21.1 tritayaṃ sarvathāpyevaṃ vinaśiṣyatyasaṃśayam /
MBh, 1, 155, 25.1 sa hi brāhmaṇavegena kṣātraṃ vegam asaṃśayam /
MBh, 1, 187, 8.3 īpsitaste dhruvaḥ kāmaḥ saṃvṛtto 'yam asaṃśayam //
MBh, 1, 192, 7.14 akṛtvā saṃvidaṃ kāṃcit tad vastapsyatyasaṃśayam /
MBh, 1, 195, 1.3 yathaiva dhṛtarāṣṭro me tathā pāṇḍur asaṃśayam //
MBh, 1, 199, 25.9 keśavo yadi manyeta tat kartavyam asaṃśayam /
MBh, 1, 200, 9.33 arthanirvacane nityaṃ saṃśayacchid asaṃśayaḥ /
MBh, 1, 213, 2.2 saṃmāno 'bhyadhikastena prayukto 'yam asaṃśayam //
MBh, 1, 222, 3.2 mṛtyur no bilavāsibhyo bhaven mātar asaṃśayam //
MBh, 3, 5, 18.1 asaṃśayaṃ te 'pi mamaiva putrā duryodhanas tu mama dehāt prasūtaḥ /
MBh, 3, 29, 4.1 śreyo yad atra dharmajña brūhi me tad asaṃśayam /
MBh, 3, 49, 6.2 sātyakir vāsudevaś ca vinaśyeyur asaṃśayam //
MBh, 3, 49, 26.1 asaṃśayaṃ mahābāho haniṣyasi suyodhanam /
MBh, 3, 62, 13.1 prāptavyaṃ suciraṃ duḥkhaṃ mayā nūnam asaṃśayam /
MBh, 3, 62, 40.1 yadyevam iha kartavyaṃ vasāmyaham asaṃśayam /
MBh, 3, 71, 9.2 asaṃkhyeyaguṇaṃ vīraṃ vinaśiṣyāmyasaṃśayam //
MBh, 3, 71, 10.2 praviśāmi sukhasparśaṃ vinaśiṣyāmyasaṃśayam //
MBh, 3, 71, 11.2 adya cāmīkaraprakhyo vinaśiṣyāmyasaṃśayam //
MBh, 3, 71, 12.2 nābhigacchati rājendro vinaśiṣyāmyasaṃśayam //
MBh, 3, 131, 13.3 suparṇaḥ pakṣirāṭ kiṃ tvaṃ dharmajñaś cāsyasaṃśayam /
MBh, 3, 144, 27.2 ājñāpaya mahābāho sarvaṃ kartāsmyasaṃśayam /
MBh, 3, 152, 6.2 vihartum icched durvṛttaḥ sa vinaśyed asaṃśayam //
MBh, 3, 180, 21.1 asaṃśayaṃ sarvasamṛddhakāmaḥ kṣipraṃ prajāḥ pālayitāsi samyak /
MBh, 3, 180, 37.1 asaṃśayaṃ keśava pāṇḍavānāṃ bhavān gatis tvaccharaṇā hi pārthāḥ /
MBh, 3, 199, 1.3 yad ahaṃ hyācare karma ghoram etad asaṃśayam //
MBh, 3, 202, 19.1 indriyāṇāṃ prasaṅgena doṣam ṛcchatyasaṃśayam /
MBh, 3, 205, 11.2 yad etad uktaṃ bhavatā sarvaṃ satyam asaṃśayam /
MBh, 3, 252, 26.1 kṣudraṃ kṛtvā phalaṃ pāpaṃ prāpsyasi tvam asaṃśayam /
MBh, 3, 294, 33.1 vidyamāneṣu śastreṣu yadyamoghām asaṃśaye /
MBh, 3, 296, 8.2 sārasānāṃ ca nirhrādam atrodakam asaṃśayam //
MBh, 12, 276, 13.3 nayanti caiva te samyag abhipretam asaṃśayam //
MBh, 12, 276, 14.2 yat tu niḥśreyasaṃ samyak taccaivāsaṃśayātmakam //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 12.2 tamo 'pi svaparātmānau chādayiṣyatyasaṃśayam //
Nyāyasūtra
NyāSū, 2, 1, 6.0 yathoktādhyavasāyāt eva tadviśeṣāpekṣāt saṃśaye nāsaṃśayo nātyantasaṃśayo vā //
NyāSū, 4, 2, 5.0 tadasaṃśayaḥ pūrvahetuprasiddhatvāt //
Rāmāyaṇa
Rām, Ay, 35, 20.1 āyasaṃ hṛdayaṃ nūnaṃ rāmamātur asaṃśayam /
Rām, Ār, 55, 20.2 asaṃśayaṃ lakṣmaṇa nāsti sītā hṛtā mṛtā vā pathi vartate vā //
Rām, Ār, 60, 51.3 tathāhaṃ krodhasaṃyukto na nivāryo 'smy asaṃśayam //
Rām, Ki, 8, 2.1 sarvathāham anugrāhyo devatānām asaṃśayaḥ /
Rām, Ki, 11, 2.1 asaṃśayaṃ prajvalitais tīkṣṇair marmātigaiḥ śaraiḥ /
Rām, Ki, 52, 30.1 rāghavapriyakāmārthaṃ ghātayiṣyaty asaṃśayam /
Rām, Ki, 58, 19.2 kathaṃcit sakalatro 'sau gataste svastyasaṃśayam //
Rām, Su, 35, 29.1 yathaivāham iha prāptastathaivāham asaṃśayam /
Rām, Su, 35, 48.2 kalatravati saṃdehastvayyapi syād asaṃśayam //
Rām, Su, 45, 27.2 asaṃśayaṃ karmaguṇodayād ayaṃ sanāgayakṣair munibhiśca pūjitaḥ //
Rām, Su, 50, 6.1 asaṃśayaṃ śatrur ayaṃ pravṛddhaḥ kṛtaṃ hyanenāpriyam aprameyam /
Rām, Su, 53, 15.1 ikṣvākuvaṃśe dharmiṣṭhe gate nāśam asaṃśayam /
Rām, Su, 66, 7.2 sumahāṃs tvatsahāyeṣu haryṛkṣeṣu asaṃśayaḥ //
Rām, Utt, 41, 26.2 viśrabdhā bhava vaidehi śvo gamiṣyasyasaṃśayam //
Kirātārjunīya
Kir, 3, 33.1 asaṃśayālocitakāryanunnaḥ premṇā samānīya vibhajyamānaḥ /
Kūrmapurāṇa
KūPur, 1, 20, 40.2 asaṃśayāya pradadāvasyai rāmāṅgulīyakam //
Matsyapurāṇa
MPur, 25, 47.3 asaṃśayaṃ māmasurā dviṣanti ye me śiṣyānāgatānsūdayanti //
MPur, 154, 70.2 sa bhaviṣyati hantā vai surārīṇāmasaṃśayam //
Suśrutasaṃhitā
Su, Nid., 1, 21.1 yugapat kupitāś cāpi dehaṃ bhindyurasaṃśayam /
Su, Śār., 2, 38.2 sa śukraṃ prāśya labhate dhvajocchrāyamasaṃśayam //
Su, Śār., 6, 34.1 jīvanti tatra yadi vaidyaguṇena kecit te prāpnuvanti vikalatvamasaṃśayaṃ hi /
Su, Cik., 39, 37.1 asātmyabhojanaṃ hanyādbalavarṇamasaṃśayam /
Su, Ka., 1, 73.1 bhavanti viṣajuṣṭābhyāṃ pādukābhyāmasaṃśayam /
Su, Utt., 17, 24.2 niṣevitaṃ tadyakṛdañjanena nihanti naktāndhyamasaṃśayaṃ khalu //
Su, Utt., 17, 25.2 prayojitaṃ pūrvavadāśvasaṃśayaṃ jayet kṣapāndhyaṃ sakṛd añjanānnṝṇām //
Su, Utt., 18, 18.1 tadakṣi tarpaṇādeva labhetorjāmasaṃśayam /
Su, Utt., 20, 8.2 tadā narasyāpratikārasevino bhavettu bādhiryamasaṃśayaṃ khalu //
Su, Utt., 40, 93.1 eṣā sarvānatīsārān hanti pakvānasaṃśayam /
Su, Utt., 42, 37.1 raktapittotthitaṃ ghnanti ghṛtānyetānyasaṃśayam /
Su, Utt., 42, 38.2 ghnanti gulmaṃ kaphodbhūtaṃ ghṛtānyetānyasaṃśayam //
Su, Utt., 42, 44.2 gulmān vātavikārāṃśca kṣāro 'yaṃ hantyasaṃśayam //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 64.2, 1.5 viparyayaḥ saṃśayo 'viparyayād asaṃśayāt /
Tantrākhyāyikā
TAkhy, 1, 166.1 asaṃśayaṃ tatsvāmī taṃ kṛṣṇasarpaṃ ghātayiṣyati //
Ṭikanikayātrā
Ṭikanikayātrā, 9, 28.1 saṃgrāme vam amaraprasādā jyeṣyāmo ripubalam āśv asaṃśayena /
Rasamañjarī
RMañj, 3, 95.2 dinaikaṃ lohaje pātre śuddhimāyātyasaṃśayaḥ //
RMañj, 9, 13.2 dhvastaṃ kuryāttato meḍhraṃ ratyanyatrāpyasaṃśayaḥ //
Ānandakanda
ĀK, 1, 4, 215.2 asaṃśayaṃ milantyeva śreṣṭhaṃ rajatakarmaṇi //
Śārṅgadharasaṃhitā
ŚdhSaṃh, 1, 3, 5.2 atikṣīṇā ca śītā ca jīvitaṃ hantyasaṃśayam //
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 1, 3, 5.2, 7.0 asaṃśayaṃ niścayena jīvitaṃ prāṇān hanti nāḍīti śeṣaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 5, 33.1 akṣayyaṃ tad bhaved bhadre matprasādād asaṃśayam /
GokPurS, 6, 36.1 siddhir bhavatu te sūrya matprasādād asaṃśayam /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 1, 3, 5.2, 3.0 atikṣīṇā śītā gacchatī satī prāṇino jīvitaṃ jīvanāśam asaṃśayaṃ niḥsaṃdehena hanti dūrīkarotītyarthaḥ //
Nāḍīparīkṣā
Nāḍīparīkṣā, 1, 69.2 atitīkṣṇā ca śītā ca jīvitaṃ hantyasaṃśayam //
Paraśurāmakalpasūtra
Paraśurāmakalpasūtra, 1, 20.1 ekagurūpāstir asaṃśayaḥ //