Occurrences

Āpastambaśrautasūtra
Avadānaśataka
Aṣṭasāhasrikā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Abhidharmakośa
Aṣṭāṅgahṛdayasaṃhitā
Divyāvadāna
Harṣacarita
Kūrmapurāṇa
Laṅkāvatārasūtra
Suśrutasaṃhitā
Viṣṇupurāṇa
Viṣṇusmṛti
Yājñavalkyasmṛti
Bhāgavatapurāṇa
Garuḍapurāṇa
Parāśarasmṛtiṭīkā
Rasaratnasamuccaya
Haribhaktivilāsa

Āpastambaśrautasūtra
ĀpŚS, 7, 10, 2.0 athainam asaṃskṛtenājyena yajamāno 'grataḥ śakalenānakti //
Avadānaśataka
AvŚat, 9, 6.10 dharme agraprajñaptiḥ katamā ye kecid dharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmas teṣām agra ākhyātaḥ /
Aṣṭasāhasrikā
ASāh, 2, 4.51 srotaāpattiphalamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 4.52 evaṃ sakṛdāgāmiphalamanāgāmiphalamarhattvamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 4.53 pratyekabuddhatvamasaṃskṛtaprabhāvitamiti na sthātavyam /
ASāh, 2, 5.3 sa naiva saṃskṛte dhātau sthito nāpyasaṃskṛte dhātau sthito na ca tato vyutthitaḥ //
ASāh, 9, 7.37 anityapāramiteyaṃ bhagavan sarvadharmāsaṃskṛtatāmupādāya /
Mahābhārata
MBh, 1, 146, 14.1 kathaṃ tava kulasyaikām imāṃ bālām asaṃskṛtām /
MBh, 3, 66, 7.3 asaṃskṛtam api vyaktaṃ bhāti kāñcanasaṃnibham //
MBh, 7, 1, 25.1 vipannasasyeva mahī vāk caivāsaṃskṛtā yathā /
MBh, 12, 159, 20.2 pariveṣṭāgnihotrasya bhavennāsaṃskṛtastathā /
MBh, 12, 308, 88.2 nānṛtaṃ na trivargeṇa viruddhaṃ nāpyasaṃskṛtam //
Manusmṛti
ManuS, 2, 39.1 ata ūrdhvaṃ trayo 'py ete yathākālam asaṃskṛtāḥ /
ManuS, 5, 36.1 asaṃskṛtān paśūn mantrair nādyād vipraḥ kadācana /
ManuS, 5, 72.1 strīṇām asaṃskṛtānāṃ tu tryahācchudhyanti bāndhavāḥ /
ManuS, 11, 36.2 hotā syād agnihotrasya nārto nāsaṃskṛtas tathā //
Mūlamadhyamakārikāḥ
MMadhKār, 7, 1.2 athāsaṃskṛta utpādaḥ kathaṃ saṃskṛtalakṣaṇam //
MMadhKār, 7, 33.2 saṃskṛtasyāprasiddhau ca kathaṃ setsyatyasaṃskṛtam //
MMadhKār, 25, 5.2 nāsaṃskṛto hi vidyate bhāvaḥ kvacana kaścana //
MMadhKār, 25, 13.2 asaṃskṛtaṃ hi nirvāṇaṃ bhāvābhāvau ca saṃskṛtau //
Rāmāyaṇa
Rām, Ay, 106, 14.2 hataśauṇḍām ivākāśe pānabhūmim asaṃskṛtām //
Abhidharmakośa
AbhidhKo, 1, 5.1 anāsravā mārgasatyaṃ trividhaṃ cāpyasaṃskṛtam /
AbhidhKo, 1, 15.2 dharmāyatanadhātvākhyāḥ sahāvijñaptyasaṃskṛtaiḥ //
AbhidhKo, 1, 22.1 skandheṣvasaṃskṛtaṃ noktamarthāyogāt kramaḥ punaḥ /
AbhidhKo, 1, 48.1 pañca bāhyā dvivijñeyāḥ nityā dharmā asaṃskṛtāḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 19, 23.1 pītvā tad ekadivasāntaritaṃ sujīrṇe bhuñjīta kodravam asaṃskṛtakāñjikena /
Divyāvadāna
Divyāv, 12, 194.1 ye kecid dharmā asaṃskṛtā vā saṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Divyāv, 12, 198.1 ye keciddharmāḥ saṃskṛtā vā asaṃskṛtā vā virāgo dharmasteṣāmagra ākhyātaḥ //
Harṣacarita
Harṣacarita, 1, 34.1 pratiśāpadānodyatāṃ sāvitrīm sakhi saṃhara roṣam asaṃskṛtamatayo 'pi jātyaiva dvijanmāno mānanīyā ityabhidadhānā sarasvatyeva nyavārayat //
Kūrmapurāṇa
KūPur, 2, 21, 33.1 asaṃskṛtādhyāpakā ye bhṛtyā vādhyāpayanti ye /
KūPur, 2, 23, 28.1 strīṇāmasaṃskṛtānāṃ tu pradānāt pūrvataḥ sadā /
Laṅkāvatārasūtra
LAS, 2, 99.1 atha khalu mahāmatir bodhisattvo mahāsattvo bhagavantametadavocatkatamadbhagavan aṣṭottarapadaśatam bhagavānāha utpādapadam anutpādapadam nityapadamanityapadam lakṣaṇapadam alakṣaṇapadam sthityanyathātvapadam asthityanyathātvapadaṃ kṣaṇikapadam akṣaṇikapadaṃ svabhāvapadam asvabhāvapadam śūnyatāpadam aśūnyatāpadam ucchedapadam anucchedapadaṃ cittapadam acittapadam madhyamapadam amadhyamapadaṃ śāśvatapadam aśāśvatapadam pratyayapadam apratyayapadam hetupadamahetupadam kleśapadam akleśapadam tṛṣṇāpadam atṛṣṇāpadam upāyapadam anupāyapadam kauśalyapadam akauśalyapadam śuddhipadam aśuddhipadam yuktipadam ayuktipadam dṛṣṭāntapadam adṛṣṭāntapadam śiṣyapadam aśiṣyapadam gurupadam agurupadam gotrapadam agotrapadam yānatrayapadam ayānatrayapadam nirābhāsapadam anirābhāsapadam praṇidhānapadam apraṇidhānapadam trimaṇḍalapadam atrimaṇḍalapadam nimittapadam animittapadam sadasatpakṣapadam asadasatpakṣapadam ubhayapadam anubhayapadam svapratyātmāryajñānapadam asvapratyātmāryajñānapadam dṛṣṭadharmasukhapadam adṛṣṭadharmasukhapadam kṣetrapadam akṣetrapadam aṇupadam anaṇupadam jalapadam ajalapadam dhanvapadam adhanvapadam bhūtapadam abhūtapadam saṃkhyāgaṇitapadam asaṃkhyāgaṇitapadam abhijñāpadam anabhijñāpadam khedapadam akhedapadam ghanapadam aghanapadam śilpakalāvidyāpadam aśilpakalāvidyāpadam vāyupadam avāyupadam bhūmipadam abhūmipadam cintyapadam acintyapadam prajñaptipadam aprajñaptipadam svabhāvapadam asvabhāvapadam skandhapadam askandhapadam sattvapadam asattvapadam buddhipadam abuddhipadam nirvāṇapadam anirvāṇapadam jñeyapadamajñeyapadam tīrthyapadam atīrthyapadam ḍamarapadam aḍamarapadam māyāpadam amāyāpadam svapnapadamasvapnapadam marīcipadam amarīcipadam bimbapadam abimbapadam cakrapadam acakrapadam gandharvapadam agandharvapadam devapadamadevapadam annapānapadamanannapānapadam maithunapadam amaithunapadam dṛṣṭapadam adṛṣṭapadam pāramitāpadam apāramitāpadam śīlapadam aśīlapadam somabhāskaranakṣatrapadam asomabhāskaranakṣatrapadam satyapadamasatyapadam phalapadam aphalapadam nirodhapadam anirodhapadam nirodhavyutthānapadam anirodhavyutthānapadam cikitsāpadam acikitsāpadam lakṣaṇapadam alakṣaṇapadam aṅgapadam anaṅgapadam kalāvidyāpadam akalāvidyāpadam dhyānapadamadhyānapadam bhrāntipadam abhrāntipadam dṛśyapadam adṛśyapadam rakṣyapadam arakṣyapadam vaṃśapadam avaṃśapadam ṛṣipadam anarṣipadam rājyapadam arājyapadam grahaṇapadam agrahaṇapadam ratnapadam aratnapadam vyākaraṇapadam avyākaraṇapadam icchantikapadam anicchantikapadam strīpuṃnapuṃsakapadam astrīpuṃnapuṃsakapadam rasapadamarasapadam kriyāpadam akriyāpadam dehapadamadehapadam tarkapadam atarkapadam calapadam acalapadam indriyapadam anindriyapadam saṃskṛtapadam asaṃskṛtapadam hetuphalapadamahetuphalapadam kaniṣṭhapadamakaniṣṭhapadam ṛtupadam anṛtupadam drumagulmalatāvitānapadam adrumagulmalatāvitānapadam vaicitryapadam avaicitryapadaṃ deśanāvatārapadam adeśanāvatārapadam vinayapadam avinayapadaṃ bhikṣupadam abhikṣupadam adhiṣṭhānapadam anādhadhiṣṭhānapadam akṣarapadam anakṣarapadam /
Suśrutasaṃhitā
Su, Sū., 46, 380.2 yathottaraṃ laghu hitaṃ saṃskṛtāsaṃskṛtaṃ rasam //
Viṣṇupurāṇa
ViPur, 3, 11, 73.2 asaṃskṛtānnabhuṅ mūtraṃ bālādiprathamaṃ śakṛt //
ViPur, 3, 11, 80.1 na kutsitāhṛtaṃ naiva jugupsāvadasaṃskṛtam /
ViPur, 6, 1, 37.2 pāṣaṇḍasaṃśrayāṃ vṛttim āśrayiṣyantyasaṃskṛtāḥ //
Viṣṇusmṛti
ViSmṛ, 15, 9.1 bhūyas tvasaṃskṛtāpi parapūrvā //
ViSmṛ, 15, 11.1 pitṛgṛhe asaṃskṛtayaivotpāditaḥ //
ViSmṛ, 22, 30.1 kṛtacūḍe tv asaṃskṛte trirātreṇa //
ViSmṛ, 24, 41.1 pitṛveśmani yā kanyā rajaḥ paśyatyasaṃskṛtā /
ViSmṛ, 27, 27.1 ata ūrdhvaṃ trayo 'pyete yathākālam asaṃskṛtāḥ /
ViSmṛ, 51, 59.1 asaṃskṛtān paśūn mantrair nādyād vipraḥ kathaṃcana /
Yājñavalkyasmṛti
YāSmṛ, 2, 124.1 asaṃskṛtās tu saṃskāryā bhrātṛbhiḥ pūrvasaṃskṛtaiḥ /
Bhāgavatapurāṇa
BhāgPur, 3, 21, 47.2 upasaṃśritya malinaṃ yathārhaṇam asaṃskṛtam //
Garuḍapurāṇa
GarPur, 1, 82, 18.1 asaṃskṛtā mṛtā ye ca paśucorahatāśca ye /
Parāśarasmṛtiṭīkā
Parāśarasmṛtiṭīkā zu ParDhSmṛti, 2, 15.2, 206.1 ata ūrdhvaṃ trayo 'pyete yathākālamasaṃskṛtāḥ /
Rasaratnasamuccaya
RRS, 1, 82.1 tadāprabhṛti sūto 'sau naiva sidhyatyasaṃskṛtaḥ /
Haribhaktivilāsa
HBhVil, 2, 178.2 pūjā cāsaṃskṛtair dravyais tathā cañcalacittataḥ //