Occurrences

Daśakumāracarita

Daśakumāracarita
DKCar, 1, 4, 12.1 cakitabālakuraṅgalocanā sāpi kusumasāyakasāyakāyamānena kaṭākṣavīkṣaṇena māmasakṛnnirīkṣya mandamārutāndolitā latevākampata /
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 4, 20.4 bhavaduktaṃ sarvamahamapi tathā kariṣye iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt /
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 4, 53.0 śrutvā tāmanekajanmaramaṇīmasakṛdāśliṣya harṣāśrumukho muhurmuhuḥ sāntvayitvā tatprabhāvadarśite mahati mandire 'harniśaṃ bhūmidurlabhānbhogānanvabhūvam //
DKCar, 2, 5, 114.1 so 'pi paṭurviṭānāmagraṇīrasakṛdabhyastakapaṭaprapañcaḥ pāñcālaśarmā yathoktamabhyadhikaṃ ca nipuṇam upakrāntavān //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //