Occurrences

Spandakārikānirṇaya

Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ //