Occurrences

Chāndogyopaniṣad
Khādiragṛhyasūtra
Pāraskaragṛhyasūtra
Sāmavidhānabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Buddhacarita
Carakasaṃhitā
Mahābhārata
Manusmṛti
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Divyāvadāna
Harivaṃśa
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Meghadūta
Saṃvitsiddhi
Suśrutasaṃhitā
Sāṃkhyatattvakaumudī
Sūryaśataka
Tantrākhyāyikā
Varāhapurāṇa
Viṣṇupurāṇa
Śatakatraya
Bhāgavatapurāṇa
Bhāratamañjarī
Garuḍapurāṇa
Kathāsaritsāgara
Mṛgendraṭīkā
Narmamālā
Nibandhasaṃgraha
Rasamañjarī
Rasendracintāmaṇi
Rasendrasārasaṃgraha
Rasikapriyā
Spandakārikānirṇaya
Sūryaśatakaṭīkā
Ānandakanda
Āyurvedadīpikā
Śyainikaśāstra
Śārṅgadharasaṃhitādīpikā
Kokilasaṃdeśa
Rasaratnasamuccayaṭīkā
Rasasaṃketakalikā
Skandapurāṇa (Revākhaṇḍa)

Chāndogyopaniṣad
ChU, 5, 10, 8.1 athaitayoḥ pathor na katareṇa cana tānīmāni kṣudrāṇy asakṛdāvartīni bhūtāni bhavanti jāyasva mriyasveti /
Khādiragṛhyasūtra
KhādGS, 1, 5, 36.0 asakṛccedekasmin kāle siddhe sakṛdeva kuryāt //
Pāraskaragṛhyasūtra
PārGS, 1, 3, 31.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyā iti śruteḥ //
Sāmavidhānabrāhmaṇa
SVidhB, 3, 2, 10.1 anapekṣito vāsakṛd gītvottīrṇaḥ sahasraṃ labhate //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 15, 10.0 yady apy asakṛt saṃvatsarasya somena yajeta kṛtārghyā evainaṃ yājayeyur nākṛtārghyāḥ //
Buddhacarita
BCar, 8, 70.1 itīha devī patiśokamūrchitā ruroda dadhyau vilalāpa cāsakṛt /
Carakasaṃhitā
Ca, Cik., 3, 159.2 viśodhya drumaśākhāgrairāsyaṃ prakṣālya cāsakṛt //
Mahābhārata
MBh, 1, 2, 3.2 asakṛt pārthivaṃ kṣatraṃ jaghānāmarṣacoditaḥ //
MBh, 1, 16, 15.2 sadhūmāḥ sārciṣo vātā niṣpetur asakṛn mukhāt /
MBh, 1, 46, 34.1 niḥśvāsam uṣṇam asakṛd dīrghaṃ rājīvalocanaḥ /
MBh, 1, 68, 11.6 kaṇvasya vacanaṃ śrutvā pratigaccheti cāsakṛt /
MBh, 1, 98, 2.2 nirdagdhaṃ kṣatram asakṛd rathena jayatā mahīm //
MBh, 1, 116, 22.2 vilobhyamānena mayā vāryamāṇena cāsakṛt /
MBh, 1, 124, 27.1 kṛtvā dhanuṣi te mārgān rathacaryāsu cāsakṛt /
MBh, 1, 138, 4.1 asakṛccāpi saṃtīrya dūrapāraṃ bhujaplavaiḥ /
MBh, 1, 140, 2.3 talaṃ talena saṃhatya bāhū vikṣipya cāsakṛt /
MBh, 1, 145, 27.2 uktavatyasi durmedhe yācyamānā mayāsakṛt //
MBh, 1, 162, 1.4 prāskhalaccāsakṛd rājā punar utthāya dhāvati /
MBh, 1, 188, 22.37 varaṃ vṛṇīṣvetyasakṛd uktā vavre varaṃ tadā /
MBh, 1, 192, 7.181 girā gambhīrayā vīraḥ samāśvāsayatāsakṛt /
MBh, 1, 196, 5.2 asakṛd drupade caiva dhṛṣṭadyumne ca bhārata //
MBh, 1, 213, 1.2 uktavanto yadā vākyam asakṛt sarvavṛṣṇayaḥ /
MBh, 1, 213, 16.2 sāntvayāmāsa bhūyaśca kṣamayāmāsa cāsakṛt //
MBh, 1, 218, 41.1 asakṛd bhagnasaṃkalpāḥ surāśca bahuśaḥ kṛtāḥ /
MBh, 1, 218, 43.1 śakraścāpi tayor vīryam upalabhyāsakṛd raṇe /
MBh, 2, 2, 6.2 sampūjitaścāpyasakṛcchirasā cābhivāditaḥ //
MBh, 2, 12, 5.2 āhartuṃ pravaṇaṃ cakre manaḥ saṃcintya so 'sakṛt //
MBh, 2, 44, 2.1 anekair abhyupāyaiśca tvayārabdhāḥ purāsakṛt /
MBh, 2, 60, 46.2 tathā bruvantīṃ karuṇaṃ rudantīm avekṣamāṇām asakṛt patīṃstān /
MBh, 2, 61, 16.1 yad idaṃ draupadī vākyam uktavatyasakṛcchubhā /
MBh, 2, 61, 18.1 uktvā tathāsakṛt sarvān vikarṇaḥ pṛthivīpatīn /
MBh, 3, 1, 11.2 garhayanto 'sakṛd bhīṣmaviduradroṇagautamān /
MBh, 3, 18, 5.1 nāsya vikṣipataś cāpaṃ saṃdadhānasya cāsakṛt /
MBh, 3, 48, 34.2 kravyādaiḥ kṛṣyamāṇāni bhakṣyamāṇāni cāsakṛt //
MBh, 3, 63, 2.2 abhidhāva nalety uccaiḥ puṇyaśloketi cāsakṛt //
MBh, 3, 68, 4.2 na ca pāriṣadaḥ kaścid bhāṣyamāṇo mayāsakṛt //
MBh, 3, 73, 26.1 naiṣadho darśayitvā tu vikāram asakṛt tadā /
MBh, 3, 111, 15.2 gātraiśca gātrāṇi niṣevamāṇā samāśliṣaccāsakṛd ṛśyaśṛṅgam //
MBh, 3, 116, 26.2 asakṛd rāma rāmeti vikrośantam anāthavat //
MBh, 3, 121, 17.2 dadamāno 'sakṛd vittaṃ brāhmaṇebhyaḥ sahasraśaḥ //
MBh, 3, 129, 15.2 asakṛt kṛṣṇasāraṅgaṃ dharmeṇāvāpya medinīm //
MBh, 3, 139, 15.1 ucyamāno 'sakṛt preṣyair brahmahann iti bhārata /
MBh, 3, 164, 21.1 tvayā hi tīrtheṣu purā samāplāvaḥ kṛto 'sakṛt /
MBh, 3, 168, 15.2 asakṛccāha māṃ bhītaḥ kvāsīti bharatarṣabha //
MBh, 3, 187, 41.2 asakṛt parituṣṭena viprarṣigaṇapūjita //
MBh, 3, 195, 6.2 babādha sarvān asakṛd devān viṣṇuṃ ca vai bhṛśam //
MBh, 3, 200, 18.2 srotasāsakṛd ākṣiptaṃ hriyamāṇaṃ balīyasā //
MBh, 3, 264, 27.1 asakṛt tvaṃ mayā mūḍha nirjito jīvitapriyaḥ /
MBh, 3, 264, 64.2 asakṛt kharayukte tu rathe nṛtyann iva sthitaḥ //
MBh, 3, 264, 70.2 asakṛt tvaṃ mayā dṛṣṭā gacchantī diśam uttarām //
MBh, 3, 265, 19.1 asakṛd vadato vākyam īdṛśaṃ rākṣaseśvara /
MBh, 3, 273, 31.2 asakṛddhi tvayā sendrās trāsitās tridaśā yudhi //
MBh, 3, 297, 23.2 ime te bhrātaro rājan vāryamāṇā mayāsakṛt /
MBh, 4, 12, 14.3 asakṛllabdhalakṣāste raṅge pārthivasaṃnidhau //
MBh, 4, 29, 2.1 asakṛnnikṛtaḥ pūrvaṃ matsyaiḥ sālveyakaiḥ saha /
MBh, 4, 29, 4.1 asakṛnmatsyarājñā me rāṣṭraṃ bādhitam ojasā /
MBh, 4, 42, 2.1 ukto 'yam artha ācāryo mayā karṇena cāsakṛt /
MBh, 5, 77, 14.1 asakṛccāpyahaṃ tena tvatkṛte pārtha bheditaḥ /
MBh, 5, 78, 3.2 ātmanaśca mataṃ vīra kathitaṃ bhavatāsakṛt //
MBh, 5, 94, 10.1 pratiṣidhyamāno 'pyasakṛt pṛcchatyeva sa vai dvijān /
MBh, 5, 104, 23.2 viśvāmitrastam asakṛd gaccha gacchetyacodayat //
MBh, 5, 104, 24.1 asakṛd gaccha gaccheti viśvāmitreṇa bhāṣitaḥ /
MBh, 5, 112, 13.1 asakṛt tena coktena kiṃcid āgatamanyunā /
MBh, 5, 122, 10.1 viparītā tviyaṃ vṛttir asakṛl lakṣyate tvayi /
MBh, 5, 129, 30.2 yathā cāśiṣṭavanmando roṣād asakṛd utthitaḥ //
MBh, 5, 139, 14.1 iṣṭaṃ ca bahubhir yajñaiḥ saha sūtair mayāsakṛt /
MBh, 5, 148, 12.2 bhedayitvā nṛpān sarvān vāgbhir mantreṇa cāsakṛt //
MBh, 5, 157, 16.2 ulūka madvaco brūyā asakṛd bhīmasenakam //
MBh, 5, 180, 37.1 asakṛccābruvaṃ rājañ śokavegapariplutaḥ /
MBh, 5, 183, 14.2 mā bhair iti samaṃ sarve svasti te 'stviti cāsakṛt //
MBh, 6, 15, 45.1 asakṛt kṣatriyavrātāḥ saṃkhye yena vinirjitāḥ /
MBh, 6, 61, 22.1 tathā mayā cāpyasakṛd vāryamāṇo na gṛhṇasi /
MBh, 6, 75, 9.1 evam uktvā dhanur ghoraṃ vikṛṣyodbhrāmya cāsakṛt /
MBh, 7, 2, 17.2 na tad balaṃ kāpuruṣo 'bhyupeyivān nivartate mṛtyumukhād ivāsakṛt //
MBh, 7, 70, 15.2 saṃjaghānāsakṛd droṇaṃ bibhitsur arivāhinīm //
MBh, 7, 95, 21.2 muṇḍānīke hate sūta sarvasainyeṣu cāsakṛt //
MBh, 7, 102, 63.3 āhatya dundubhiṃ bhīmaḥ śaṅkhaṃ pradhmāya cāsakṛt //
MBh, 7, 108, 6.1 śrutvā tu nirjitaṃ karṇam asakṛd bhīmakarmaṇā /
MBh, 7, 115, 7.1 yacca vikṣobhya mahatīṃ senāṃ saṃloḍya cāsakṛt /
MBh, 7, 155, 4.1 tato vinirbhrāmya punaḥ pārtham āsphoṭya cāsakṛt /
MBh, 7, 160, 32.2 asakṛcchūnyavanmohād dhṛtarāṣṭrasya śṛṇvataḥ //
MBh, 7, 162, 44.1 vātāyamānair asakṛddhatavīrair alaṃkṛtaiḥ /
MBh, 8, 12, 6.2 pāṇīn aratnīn asakṛd bhallaiś cicheda pāṇḍavaḥ //
MBh, 8, 13, 10.2 sa daṇḍadhāras turagāṃs tribhis tribhis tato nanāda prajahāsa cāsakṛt //
MBh, 8, 15, 37.2 hato 'sy asāv ity asakṛn mudā nadan parābhinad drauṇivarāṅgabhūṣaṇam //
MBh, 8, 24, 9.1 tatas te sahitā rājan sampradhāryāsakṛd bahu /
MBh, 8, 26, 6.2 svaṃ sūta syandanaṃ mahyaṃ kalpayety asakṛt tvaran //
MBh, 8, 36, 29.2 śoṇitodā mahānadyaḥ prasasrus tatra cāsakṛt //
MBh, 8, 49, 62.2 tan me rājā proktavāṃs te samakṣaṃ dhanur dehīty asakṛd vṛṣṇisiṃha //
MBh, 8, 64, 32.1 tam evam uktvābhyanunīya cāsakṛt tavātmajaḥ svān anuśāsti sainikān /
MBh, 8, 68, 51.2 athāntarikṣe divi ceha cāsakṛd babhūva hāheti janasya nisvanaḥ //
MBh, 8, 69, 23.1 asakṛc cāpi medhāvī kṛṣṇadvaipāyano mama /
MBh, 9, 2, 13.2 mahārājeti satataṃ lokanātheti cāsakṛt //
MBh, 9, 2, 47.1 asakṛd vadatastasya duryodhanavadhena ca /
MBh, 9, 3, 2.2 vidruteṣu ca sainyeṣu samānīteṣu cāsakṛt //
MBh, 9, 29, 48.1 jñātaḥ pāpo dhārtarāṣṭro dṛṣṭaścetyasakṛd raṇe /
MBh, 9, 32, 52.1 bṛṃhanti kuñjarāstatra hayā heṣanti cāsakṛt /
MBh, 9, 39, 25.1 asakṛt tasya devāstu vratavighnaṃ pracakrire /
MBh, 9, 48, 7.2 asakṛt pṛthivīṃ sarvāṃ hatakṣatriyapuṃgavām //
MBh, 9, 55, 44.1 bṛṃhanti kuñjarāstatra hayā heṣanti cāsakṛt /
MBh, 9, 60, 6.2 abruvaṃścāsakṛd vīrā bhīmasenam idaṃ vacaḥ //
MBh, 9, 60, 18.2 asakṛd vāgbhir ugrābhir nihato hyeṣa mandadhīḥ //
MBh, 10, 3, 5.2 parabuddhiṃ ca nindanti svāṃ praśaṃsanti cāsakṛt //
MBh, 10, 3, 6.2 te 'nyonyena ca tuṣyanti bahu manyanti cāsakṛt //
MBh, 10, 16, 9.2 asakṛt pāpakarmāṇaṃ bālajīvitaghātakam //
MBh, 12, 33, 4.2 asakṛt somapān vīrān kiṃ prāpsyāmi tapodhana //
MBh, 12, 38, 9.1 bṛhaspatipurogāṃśca devarṣīn asakṛt prabhuḥ /
MBh, 12, 59, 112.2 pālayiṣyāmyahaṃ bhaumaṃ brahma ityeva cāsakṛt //
MBh, 12, 88, 12.1 utpattiṃ dānavṛttiṃ ca śilpaṃ samprekṣya cāsakṛt /
MBh, 12, 126, 16.2 ekaḥ putro mahāraṇye naṣṭa ityasakṛt tadā //
MBh, 12, 126, 19.2 uvāca vākyaṃ dīnātmā mandaṃ mandam ivāsakṛt //
MBh, 12, 144, 3.2 vacanair madhuraiḥ snigdhair asakṛt sumanoharaiḥ //
MBh, 12, 171, 18.2 asakṛccāsi nikṛto na ca nirvidyase tano //
MBh, 12, 187, 19.1 tvacā spṛśati ca sparśān buddhir vikriyate 'sakṛt /
MBh, 12, 220, 78.1 parvatāścāsakṛt kṣiptāḥ savanāḥ savanaukasaḥ /
MBh, 12, 226, 27.1 avarṣati ca parjanye sarvabhūtāni cāsakṛt /
MBh, 12, 292, 28.2 evam eṣo 'sakṛt sarvaṃ krīḍārtham abhimanyate //
MBh, 12, 346, 4.1 te sarve samabhikramya vipram abhyarcya cāsakṛt /
MBh, 13, 1, 26.2 asakṛt procyamānāpi gautamī bhujagaṃ prati /
MBh, 13, 2, 58.2 tām ājuhāvaughavatīṃ kvāsi yāteti cāsakṛt //
MBh, 13, 2, 75.2 asakṛt satyam ityeva naitanmithyeti sarvaśaḥ //
MBh, 13, 10, 37.1 puṇyāhavācane nityaṃ dharmakāryeṣu cāsakṛt /
MBh, 13, 10, 44.2 puṇyāhavācane nityaṃ dharmakṛtyeṣu cāsakṛt /
MBh, 13, 27, 20.2 asakṛd dvipadāṃ śreṣṭhaḥ śreṣṭhasya gṛhamedhinaḥ //
MBh, 13, 97, 7.2 ānāyya sā tadā tasmai prādād asakṛd acyuta //
MBh, 13, 129, 17.1 dātavyam asakṛcchaktyā yaṣṭavyam asakṛt tathā /
MBh, 13, 129, 17.1 dātavyam asakṛcchaktyā yaṣṭavyam asakṛt tathā /
MBh, 13, 149, 5.1 akāryam asakṛt kṛtvā dṛśyante hyadhanā narāḥ /
MBh, 14, 2, 17.2 asakṛccaiva saṃdehāśchinnāste kāmajā mayā //
MBh, 14, 54, 27.2 anyam asmai varaṃ dehītyasakṛd bhṛgunandana //
MBh, 14, 78, 9.2 saṃtarjyamānam asakṛd bhartrā yuddhārthinā vibho //
MBh, 14, 87, 11.1 vinanādāsakṛt so 'tha divase divase tadā /
MBh, 16, 3, 11.2 vyadṛśyatāsakṛt puṃbhiḥ kabandhaiḥ parivāritaḥ //
Manusmṛti
ManuS, 3, 233.2 annādyenāsakṛccaitān guṇaiś ca paricodayet //
ManuS, 12, 78.1 asakṛd garbhavāseṣu vāsaṃ janma ca dāruṇam /
Rāmāyaṇa
Rām, Ay, 20, 36.1 vimṛjya bāṣpaṃ parisāntvya cāsakṛt sa lakṣmaṇaṃ rāghavavaṃśavardhanaḥ /
Rām, Ay, 35, 32.3 asakṛt praikṣata tadā nṛtyantīm iva mātaram //
Rām, Ay, 57, 13.1 patitenāmbhasā channaḥ patamānena cāsakṛt /
Rām, Ay, 58, 39.1 evaṃ sa kṛpaṇaṃ tatra paryadevayatāsakṛt /
Rām, Ay, 86, 26.2 sa niśaśvāsa tāmrākṣo nāgaḥ kruddha ivāsakṛt //
Rām, Ār, 48, 23.1 asakṛt saṃyuge yena nihatā daityadānavāḥ /
Rām, Su, 13, 6.2 niṣpattraśākhāṃ vihagaiḥ kriyamāṇām ivāsakṛt /
Rām, Su, 18, 20.1 asakṛt saṃyuge bhagnā mayā vimṛditadhvajāḥ /
Rām, Su, 21, 14.1 asakṛd devatā yuddhe nāgagandharvadānavāḥ /
Rām, Su, 37, 36.1 asakṛt tair mahotsāhaiḥ sasāgaradharādharā /
Rām, Su, 66, 20.1 asakṛt tair mahābhāgair vānarair balasaṃyutaiḥ /
Rām, Yu, 25, 9.1 tarjāpayati māṃ nityaṃ bhartsāpayati cāsakṛt /
Rām, Yu, 31, 72.2 gṛhyatām eṣa durmedhā vadhyatām iti cāsakṛt //
Rām, Yu, 57, 5.1 tvayāsakṛd viśastreṇa viśastā devadānavāḥ /
Rām, Yu, 65, 21.1 ghanagajamahiṣāṅgatulyavarṇāḥ samaramukheṣvasakṛd gadāsibhinnāḥ /
Rām, Yu, 116, 81.1 pauṇḍarīkāśvamedhābhyāṃ vājapeyena cāsakṛt /
Rām, Utt, 11, 6.1 asakṛt tena bhagnā hi parityajya svam ālayam /
Rām, Utt, 32, 68.1 muñca muñceti bhāṣantastiṣṭha tiṣṭheti cāsakṛt /
Rām, Utt, 61, 2.2 lavaṇo raghuśārdūlam āhvayāmāsa cāsakṛt //
Rām, Utt, 64, 3.2 asakṛt putra putreti vākyam etad uvāca ha //
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 18, 50.2 varaṃ tad asakṛtpītam anyathā saṃśayāvaham //
AHS, Cikitsitasthāna, 10, 89.2 asakṛt pittaharaṇaṃ pāyasapratibhojanam //
AHS, Cikitsitasthāna, 14, 30.2 cūrṇāni mātuluṅgasya bhāvitānyasakṛd rase //
AHS, Cikitsitasthāna, 21, 8.2 asakṛt taṃ punaḥ snehaiḥ svedaiśca pratipādayet //
AHS, Cikitsitasthāna, 21, 30.2 vegāntareṣu mūrdhānam asakṛccāsya recayet //
AHS, Kalpasiddhisthāna, 5, 25.1 bahuśaścātivegena mohaṃ gacchati so 'sakṛt /
AHS, Utt., 21, 9.2 kṣatajāvavadīryete pāṭyete cāsakṛt punaḥ //
AHS, Utt., 22, 108.2 tasmāt teṣām asakṛd rudhiraṃ visrāvayed duṣṭam //
AHS, Utt., 39, 90.1 tenāsyordhvam adhastāc ca doṣā yānty asakṛt tataḥ /
AHS, Utt., 40, 25.1 bastāṇḍasiddhe payasi bhāvitān asakṛt tilān /
Bṛhatkathāślokasaṃgraha
BKŚS, 10, 167.1 na kiṃcid api sāvocan mayā pṛṣṭāsakṛd yadā /
Daśakumāracarita
DKCar, 1, 4, 12.1 cakitabālakuraṅgalocanā sāpi kusumasāyakasāyakāyamānena kaṭākṣavīkṣaṇena māmasakṛnnirīkṣya mandamārutāndolitā latevākampata /
DKCar, 1, 4, 18.3 tadākārasaṃpadāśāśṛṅkhalitahṛdayo yaḥ saṃbandhayogyaḥ sāhasiko ratimandire taṃ yakṣaṃ nirjitya tayā ekasakhīsametayā mṛgākṣyā saṃlāpāmṛtasukhamanubhūya kuśalī nirgamiṣyati tena cakravākasaṃśayākārapayodharā vivāhanīyeti siddhenaikenāvādīti purajanasya purato bhavadīyaiḥ satyavākyairjanairasakṛt kathanīyam /
DKCar, 1, 4, 20.4 bhavaduktaṃ sarvamahamapi tathā kariṣye iti māmasakṛdvivṛttavadanā vilokayantī mandaṃ mandamagāramagāt /
DKCar, 2, 2, 202.1 nṛtyotthitā ca sā siddhilābhaśobhinī kiṃ vilāsāt kimabhilāṣāt kimakasmādeva vā na jāne asakṛn māṃ sakhībhirapyanupalakṣitenāpāṅgaprekṣitena savibhramārecitabhrūlatam abhivīkṣya sāpadeśaṃ ca kiṃcid āviṣkṛtadaśanacandrikaṃ smitvā lokalocanamānasānuyātā prātiṣṭhata //
DKCar, 2, 2, 262.1 na hyarthairnyāyārjitaireva puruṣā veśam upatiṣṭhantīty asakṛd atipraṇudya karṇanāsāchedopakṣepabhīṣitābhyāṃ dagdhabandhakībhyāṃ sa eva tapasvī taskaratvenārthapatir agrāhyata //
DKCar, 2, 3, 176.1 punarapīmaṃ jātavedasaṃ sākṣīkṛtya svahṛdayena dattā iti prapadena caraṇapṛṣṭhe niṣpīḍyotkṣiptapādapārṣṇir itaretaravyatiṣaktakomalāṅgulidalena bhujalatādvayena kandharāṃ mamāveṣṭya salīlam ānanam ānamayya svayamunnamitamukhakamalā vibhrāntaviśāladṛṣṭir asakṛd abhyacumbat //
DKCar, 2, 4, 53.0 śrutvā tāmanekajanmaramaṇīmasakṛdāśliṣya harṣāśrumukho muhurmuhuḥ sāntvayitvā tatprabhāvadarśite mahati mandire 'harniśaṃ bhūmidurlabhānbhogānanvabhūvam //
DKCar, 2, 5, 114.1 so 'pi paṭurviṭānāmagraṇīrasakṛdabhyastakapaṭaprapañcaḥ pāñcālaśarmā yathoktamabhyadhikaṃ ca nipuṇam upakrāntavān //
DKCar, 2, 6, 53.1 evamanekakaraṇamadhuraṃ viharantī raṅgagatasya raktacetaso janasya pratikṣaṇamuccāvacāḥ praśaṃsāvācaḥ pratigṛhṇatī pratikṣaṇārūḍhavibhramaṃ kośadāsamaṃse 'valambya kaṇṭakitagaṇḍamutphullekṣaṇaṃ ca mayyabhimukhībhūya tiṣṭhati tatprathamāvatīrṇakandarpakāritakaṭākṣadṛṣṭis tadanumārgavilasitalīlāñcitabhrūlatā śvāsānilavegāndolitair dantacchadaraśmijālair līlāpallavair iva mukhakamalaparimalagrahaṇalolānalinas tāḍayantī maṇḍalabhramaṇeṣu kandukasyātiśīghrapracāratayā viśantīva maddarśanalajjayā puṣpamayaṃ pañjaram pañcabinduprasṛteṣu pañcāpi pañcabāṇabāṇān yugapad ivābhipatatas trāsenāvaghaṭṭayantī gomūtrikāpracāreṣu ghanadarśitarāgavibhramā vidyullatāmiva viḍambayantī bhūṣaṇamaṇiraṇitadattalayasaṃvādipādacāram apadeśasmitaprabhāniṣiktabimbādharam aṃsasraṃsitapratisamāhitaśikhaṇḍabhāram samāghaṭṭitakvaṇitaratnamekhalāguṇam añcitotthitapṛthunitambavilambitavicaladaṃśukojjvalam ākuñcitaprasṛtavellitabhujalatābhihatalalitakandukam āvarjitabāhupāśam upariparivartitatrikavilagnalolakuntalam avagalitakarṇapūrakanakapatrapratisamādhānaśīghratānatikramitaprakṛtakrīḍanam asakṛdutkṣipyamāṇahastapādabāhyābhyantarabhrāntakandukam avanamanonnamananairantaryanaṣṭadṛṣṭamadhyayaṣṭikam avapatanotpatananirvyavasthamuktāhāram aṅkuritagharmasaliladūṣitakapolapatrabhaṅgaśoṣaṇādhikṛtaśravaṇapallavānilam āgalitastanataṭāṃśukaniyamanavyāpṛtaikapāṇipallavaṃ ca niṣadyotthāya nimīlyonmīlya sthitvā gatvā caivāticitraṃ paryakrīḍata rājakanyā //
DKCar, 2, 6, 55.1 candrasenādibhiśca priyasakhībhiḥ saha vihṛtya vihṛtānte cābhivandya devīṃ manasā me sānurāgeṇeva parijanenānugamyamānā kuvalayaśaramiva kusumaśarasya mayyapāṅgaṃ samarpayantī sāpadeśam asakṛdāvartyamānavadanacandramaṇḍalatayā svahṛdayamiva matsamīpe preritaṃ pratinivṛttaṃ na vetyālokayantī saha sakhībhiḥ kumārīpuramagamat //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 6, 149.1 tathākṛte tayā tāṃstaṇḍulān anatinimnottānavistīrṇakukṣau kakubholūkhale lohapatraveṣṭitamukhena samaśarīreṇa vibhāvyamānamadhyatānavena vyāyatena guruṇā khādireṇa musalena caturalalitakṣepaṇotkṣepaṇāyāsitabhujam asakṛdaṅgulībhir uddhṛtyoddhṛtyāvahatya śūrpaśodhitakaṇakiṃśārukāṃs taṇḍulān asakṛd adbhiḥ prakṣālya kvathitapañcaguṇe jale dattacullīpūjā prākṣipat //
DKCar, 2, 7, 98.0 āścaryarasātirekahṛṣṭadṛṣṭayas te jaya jagadīśa jayena sātiśayaṃ daśa diśaḥ sthagayannijena yaśasādirājayaśāṃsi ityasakṛd āśāsyāracayan yathādiṣṭāḥ kriyāḥ //
Divyāvadāna
Divyāv, 12, 17.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 17.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 28.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Divyāv, 12, 28.1 atha mārasya pāpīyasa etadabhavat asakṛdasakṛnmayā śramaṇasya gautamasya parākrāntam na ca kadācidavatāro labdhaḥ //
Harivaṃśa
HV, 29, 21.2 dhikśabdapūrvam asakṛt pratyuvāca janārdanam //
HV, 29, 37.2 sa saṃrūḍho 'sakṛtprāptas tataḥ kālātyayo mahān //
Kūrmapurāṇa
KūPur, 1, 22, 35.1 tayāsakṛnmahārājaḥ prokto 'pi madamohitaḥ /
KūPur, 2, 35, 17.1 japantamāha rājānaṃ namantamasakṛd bhavam /
Liṅgapurāṇa
LiPur, 1, 10, 20.1 vartate tvasakṛdvṛttiḥ kṛtsnā hyeṣā dayā smṛtā /
LiPur, 1, 34, 2.2 asakṛttvagninā dagdhaṃ jagat sthāvarajaṅgamam //
LiPur, 1, 91, 28.2 śvetā ca mūrtirhyasakṛttasya mṛtyurupasthitaḥ //
Matsyapurāṇa
MPur, 137, 13.2 kaṣṭamityasakṛtprocya ditijānidamabravīt //
Meghadūta
Megh, Uttarameghaḥ, 32.2 sparśakliṣṭām ayamitanakhenāsakṛtsārayantīṃ gaṇḍābhogāt kaṭhinaviṣamām ekaveṇīṃ kareṇa //
Megh, Uttarameghaḥ, 33.1 sā saṃnyastābharaṇam abalā peśalaṃ dhārayantī śayyotsaṅge nihitam asakṛd duḥkhaduḥkhena gātram /
Megh, Uttarameghaḥ, 52.2 sāntarhāsaṃ kathitam asakṛt pṛcchataś ca tvayā me dṛṣṭaḥ svapne kitava ramayan kāmapi tvaṃ mayeti //
Saṃvitsiddhi
SaṃSi, 1, 73.2 asakṛttattvam ity āha tādātmyaṃ brahmajīvayoḥ //
Suśrutasaṃhitā
Su, Sū., 4, 8.1 śāstraṃ gurumukhodgīrṇam ādāyopāsya cāsakṛt /
Su, Sū., 18, 40.2 asakṛt kaphaje vāpi vātaje ca vicakṣaṇaḥ //
Su, Cik., 5, 7.1 tatra ādāveva bahuvātarūkṣamlānāṅgādṛte mārgāvaraṇādduṣṭaśoṇitam asakṛd alpālpam avasiñced vātakopabhayāt /
Su, Cik., 13, 27.1 tenāsyordhvamadhaścāpi doṣā yāntyasakṛttataḥ /
Su, Cik., 18, 39.1 kṣārāgniśastrāṇyasakṛdvidadhyāt prāṇān ahiṃsan bhiṣagapramattaḥ /
Su, Cik., 18, 46.0 ekaiṣikāvṛkṣakatilvakaiśca surāmlapiṣṭair asakṛt pradihyāt //
Su, Cik., 26, 18.2 bastāṇḍasiddhe payasi bhāvitānasakṛttilān //
Su, Ka., 1, 22.1 ālabhetāsakṛddīnaḥ kareṇa ca śiroruhān /
Su, Utt., 1, 3.1 adhyāyānāṃ śate viṃśe yaduktamasakṛnmayā /
Su, Utt., 47, 33.2 piṣṭvā pibecca madhukaṃ kaṭurohiṇīṃ ca drākṣāṃ ca mūlamasakṛt trapuṣībhavaṃ yat //
Su, Utt., 65, 22.1 prakaraṇāntareṇa samāpanaṃ prasaṅgo yadvā prakaraṇāntarito yo 'rtho 'sakṛduktaḥ samāpyate sa prasaṅgaḥ /
Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 2.2, 3.3 tasmād ānuśravikād duḥkhāpaghātakād upāyāt somāder aviśuddhād anityasātiśayaphalād viparīto viśuddho hiṃsādisaṅkarabhāvān nityaniratiśayaphalo 'sakṛdapunarāvṛttiśruteḥ /
Sūryaśataka
SūryaŚ, 1, 14.1 āvṛttibhrāntaviśvāḥ śramamiva dadhataḥ śoṣiṇaḥ svoṣmaṇeva grīṣme dāvāgnitaptā iva rasamasakṛdye dharitryā dhayanti /
Tantrākhyāyikā
TAkhy, 1, 506.1 punaś ca tenāsakṛd vāryamāṇo naiva śāmyati //
TAkhy, 2, 189.3 varaṃ prāṇatyāgo na ca piśunavākyeṣv abhiratir varaṃ bhikṣārthitvaṃ na ca paradhanāsvādam asakṛt //
Varāhapurāṇa
VarPur, 27, 27.1 asṛgdhārātuṣāraistu śūlaprotasya cāsakṛt /
Viṣṇupurāṇa
ViPur, 1, 20, 15.2 namo 'stu viṣṇava ityetad vyājahārāsakṛd dvija //
ViPur, 5, 30, 34.2 satye yathā tvamityuktaṃ tvayā kṛṣṇāsakṛt priyam //
Śatakatraya
ŚTr, 2, 59.2 bhramāveśād aṅge kam api vidadhad bhaṅgam asakṛt smarāpasmāro 'yaṃ bhramayati dṛśaṃ ghūrṇayati ca //
Bhāgavatapurāṇa
BhāgPur, 1, 5, 36.1 kurvāṇā yatra karmāṇi bhagavacchikṣayāsakṛt /
BhāgPur, 1, 7, 25.2 svānāṃ cānanyabhāvānām anudhyānāya cāsakṛt //
BhāgPur, 1, 8, 42.1 tvayi me 'nanyaviṣayā matirmadhupate 'sakṛt /
BhāgPur, 3, 19, 19.2 varṣadbhiḥ pūyakeśāsṛgviṇmūtrāsthīni cāsakṛt //
BhāgPur, 4, 24, 70.2 pūjayadhvaṃ gṛṇantaśca dhyāyantaścāsakṛddharim //
BhāgPur, 10, 3, 45.1 yuvāṃ māṃ putrabhāvena brahmabhāvena cāsakṛt /
BhāgPur, 10, 3, 50.1 maghoni varṣatyasakṛdyamānujā gambhīratoyaughajavormiphenilā /
BhāgPur, 11, 7, 66.1 sāsakṛt snehaguṇitā dīnacittājamāyayā /
BhāgPur, 11, 10, 16.2 kālāvayavataḥ santi bhāvā janmādayo 'sakṛt //
BhāgPur, 11, 20, 29.1 proktena bhaktiyogena bhajato māsakṛn muneḥ /
Bhāratamañjarī
BhāMañj, 1, 887.1 sa tārahāramasakṛtpunaruktaṃ stanasthale /
BhāMañj, 1, 1337.2 taṃ kṣipraṃ karakāmeghairasakṛtpākaśāsanaḥ //
BhāMañj, 7, 538.2 sa niṣkṛṣyāsakṛttaistaiḥ sāyakaistamapūrayat //
BhāMañj, 8, 184.2 prayujyamānamasakṛccicheda śaramaṇḍalam //
BhāMañj, 11, 101.2 helāvalatkalabhacañcalakarṇatālalolāṃ bhavasthitikathāmasakṛttamūcuḥ //
BhāMañj, 13, 730.1 maṅkirnāma dvijaḥ pūrvamīhamāno 'sakṛddhanam /
BhāMañj, 13, 1231.1 ityukto 'pyasakṛdvyādhastayā sarpavadhe matim /
BhāMañj, 13, 1259.2 tvāṃ vinā nārthaye kiṃcidityuvācāsakṛddvijaḥ //
BhāMañj, 13, 1500.2 nṛpaṃ dāśeṣu kāruṇyādityuvācāsakṛnmuniḥ //
BhāMañj, 14, 109.1 gṛhāṇetyasakṛttena prārthito 'pi muniryadā /
BhāMañj, 15, 31.1 iti bruvāṇamasakṛnnivārya pavanātmajam /
BhāMañj, 17, 33.1 ityukto 'pyasakṛdyatnādvajriṇā dharmanandanaḥ /
Garuḍapurāṇa
GarPur, 1, 65, 78.1 asakṛddhasitaṃ duṣṭaṃ sonmādasya hyanekadhā /
GarPur, 1, 128, 7.2 asakṛjjalapānācca tāmbūlasya ca bhakṣaṇāt //
Kathāsaritsāgara
KSS, 5, 1, 109.2 asakṛddhi mayā dṛṣṭastīrthānyeṣa bhramann iti //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 1, 9.2, 1.0 aparyālocitapaurvāparyagatānugatamūrkhajanapravartitāt pravādamātrād asakṛddṛṣṭavyabhicārād vastusiddhim icchan aho bata vṛthaiva dainyāspadatām upayāto 'si //
MṛgṬīkā zu MṛgT, Vidyāpāda, 6, 6.2, 1.0 sakalalokaprasiddhasmṛtyapahnavas tāvan na śakyaḥ smṛtiś caivam upapadyate dehasyāsakṛtpariṇāmitve'pi ekasvabhāvas tadanyas tadarthasaṃnidhau tattajjñānasyānya evānubhavitā sa evānusaṃdhātā syāditi //
Narmamālā
KṣNarm, 1, 60.1 iti bruvāṇamasakṛtkarṇe vihitasaṃvidam /
KṣNarm, 3, 109.1 caṇḍālaiḥ pretakāryeṣu laguḍairāhato 'sakṛt /
Nibandhasaṃgraha
NiSaṃ zu Su, Sū., 24, 9.2, 4.0 hṛdayotkledo'sakṛtṣṭhīvanam //
Rasamañjarī
RMañj, 2, 43.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃ śītalam /
RMañj, 5, 62.1 lohaṃ patramatīva taptamasakṛtkvāthe kṣipettraiphale cūrṇībhūtamato bhavet triphalaje kvāthe pacet gojale /
Rasendracintāmaṇi
RCint, 6, 55.1 lauhaṃ patramatīvataptam asakṛt kvāthe kṣipettraiphale cūrṇībhūtam ataḥ punastriphalaje kvāthe paced gojale /
RCint, 8, 201.2 utsvedya gṛhasalilena nirguṇḍīkalke'sakṛcchuddhau //
Rasendrasārasaṃgraha
RSS, 1, 75.1 tadvalladvitayaṃ lavaṅgasahitaṃ prātaḥ prabhuktaṃ nṛṇām ūrdhvaṃ recayati dviyāmamasakṛtpeyaṃ jalaṃśītalam /
Rasikapriyā
RasPr zu GītGov, 1, 1.2, 18.1 sa kiṃ bandhaḥ ślāghyo vrajati śithilībhāvamasakṛdvicāreṇākṣipto nanu bhavati ṭīkāpi kimu sā /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 5.2, 3.0 kathamākramyārādhakasya kalpitadehādipramātṛbhūmiṃ svātmanyeva nimagnāṃ kṛtvātha ca spandātmakaṃ balamākramya sthitasya kalpitadehabuddhipramātṛbhūmim asakṛd uttejayataḥ sādhakasya yogino yajjijñāsitaṃ nidhānādi yatra deśādau yena hemādinā paramārthena yathā saṃniveśena sthitaṃ tathā tadacirād eva prakāśate //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 6.2, 1.0 yathā kṣīṇadhātur ṛṣiprāyaḥ so 'pi spandātmakaṃ balam ākramya spandasamāveśabalena prāṇapramātṛbhūmim asakṛd uttejya kārye 'vaśyakartavye karmaṇi pravartate aśakyam api vastu tadbalākramaṇenaiva karotītyarthaḥ //
Sūryaśatakaṭīkā
Ānandakanda
ĀK, 1, 17, 68.1 sa doṣo na tu vijñeyo doṣastaṃbho'sakṛdyadi /
ĀK, 1, 19, 211.1 āṭopamasakṛtkuryācchleṣmajān āmayānapi /
ĀK, 1, 21, 107.1 bhasma tenaiva sarvāṅgamasakṛtparimardayet /
Āyurvedadīpikā
ĀVDīp zu Ca, Sū., 12, 5, 1.3 abhyasyamānairiti asakṛtprayuktaiḥ //
Śyainikaśāstra
Śyainikaśāstra, 3, 74.1 yatrānekārthamasakṛt mṛgyante prāṇinaḥ parāḥ /
Śārṅgadharasaṃhitādīpikā
ŚSDīp zu ŚdhSaṃh, 2, 12, 44.2, 10.2 asakṛdbhāvitaṃ śṛṅgaṃ hāriṇaṃ kuṭṭitaṃ rasaiḥ /
Kokilasaṃdeśa
KokSam, 2, 32.2 mithyāgotraskhalanamasakṛt prastutaṃ hanta yābhyāṃ labdhuṃ pādapraṇatiṣu mayā hanta saṃtāḍanāni //
KokSam, 2, 58.2 tvāmāsīnāmasakṛdanayā gāḍhamāliṅgya rāgād aṅkārūḍhāmalaghujaghane nocitaṃ vaktum anyat //
Rasaratnasamuccayaṭīkā
RRSṬīkā zu RRS, 11, 66.2, 2.0 trividhapātanena śuddhaṃ paścācchuddhaṃ cūrṇīkṛtam abhrakadalaṃ samabhāgaṃ dattvā kāñjikena mardanapūrvakaṃ pāradaṃ naṣṭapiṣṭaṃ kṛtvordhvādhastiryakpātanenāsakṛtkṛtenāgnisahaḥ pārada āroṭa iti nigadyate //
Rasasaṃketakalikā
RSK, 5, 6.1 ciñcākṣārapalaṃ paṭuvrajapalaṃ nimbūrasaiḥ kalkitaṃ tasmiñchaṅkhapalaṃ prataptamasakṛnnirvāpya śīrṇāvadhim /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 46, 37.2 svairamākramya gṛhṇāti kośavāsāṃsi cāsakṛt //