Occurrences

Aṣṭasāhasrikā
Carakasaṃhitā
Lalitavistara
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Liṅgapurāṇa
Pañcārthabhāṣya
Aṣṭāvakragīta
Bhāgavatapurāṇa
Bhāratamañjarī

Aṣṭasāhasrikā
ASāh, 1, 23.7 yad api tadbhagavan bodhicittaṃ sarvajñatācittamanāsravaṃ cittamasamaṃ cittaṃ asamasamaṃ cittamasādhāraṇaṃ sarvaśrāvakapratyekabuddhaiḥ tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 23.9 tatrāpi citte asakto 'paryāpannaḥ /
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
ASāh, 1, 24.1 atha khalvāyuṣmān śāriputra āyuṣmantaṃ subhūtimetadavocat kena kāraṇena āyuṣman subhūte tatrāpi citte asakto 'paryāpannaḥ subhūtirāha acittatvādāyuṣman śāriputra tatrāpi citte asakto 'paryāpannaḥ //
Carakasaṃhitā
Ca, Śār., 2, 46.1 naro hitāhāravihārasevī samīkṣyakārī viṣayeṣvasaktaḥ /
Lalitavistara
LalVis, 6, 48.14 tādṛśa eva dvitīyaḥ kūṭāgāraḥ kṛto yastasmin prathame kūṭāgāre 'bhyantarataḥ asakto 'baddhasthitaḥ /
LalVis, 6, 48.15 tādṛśa eva tṛtīyo 'pi kūṭāgāro yastasmin dvitīye kūṭāgāre 'bhyantare 'sakto 'baddhasthitaḥ /
Mahābhārata
MBh, 6, BhaGī 3, 7.2 karmendriyaiḥ karmayogamasaktaḥ sa viśiṣyate //
MBh, 6, BhaGī 3, 19.1 tasmādasaktaḥ satataṃ kāryaṃ karma samācara /
MBh, 6, BhaGī 3, 19.2 asakto hyācarankarma paramāpnoti pūruṣaḥ //
MBh, 6, BhaGī 3, 25.2 kuryādvidvāṃstathāsaktaścikīrṣurlokasaṃgraham //
MBh, 12, 9, 27.1 teṣu nityam asaktaśca tyaktasarvendriyakriyaḥ /
MBh, 12, 18, 30.1 asaktaḥ saktavad gacchanniḥsaṅgo muktabandhanaḥ /
MBh, 12, 212, 49.1 drumaṃ yathā vāpyudake patantam utsṛjya pakṣī prapatatyasaktaḥ /
MBh, 12, 223, 16.1 asaktaḥ sarvasaṅgeṣu saktātmeva ca lakṣyate /
MBh, 13, 17, 105.2 devadevamukho 'saktaḥ sad asat sarvaratnavit //
MBh, 13, 40, 52.1 asaktaḥ padmapatrastho jalabindur yathā calaḥ /
MBh, 14, 46, 26.1 mudhāvṛttir asaktaśca sarvabhūtair asaṃvidam /
Saundarānanda
SaundĀ, 18, 18.1 caturvidhe naikavidhaprasaṅge yato 'hamāhāravidhāvasaktaḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 4, 36.1 nityaṃ hitāhāravihārasevī samīkṣyakārī viṣayeṣv asaktaḥ /
Liṅgapurāṇa
LiPur, 1, 10, 24.2 asakto bhayato yastu viṣayeṣu vicārya ca //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 9, 51.0 uktaṃ hi patati niyamavān yameṣv asakto na tu yamavān niyamālaso 'vasīdet //
Aṣṭāvakragīta
Aṣṭāvakragīta, 7, 4.2 ity asakto 'spṛhaḥ śānta etad evāham āsthitaḥ //
Aṣṭāvakragīta, 18, 87.2 asaktaḥ sarvabhāveṣu kevalo ramate budhaḥ //
Bhāgavatapurāṇa
BhāgPur, 3, 3, 19.2 kāmān siṣeve dvārvatyām asaktaḥ sāṃkhyam āsthitaḥ //
Bhāratamañjarī
BhāMañj, 6, 74.2 tvamapyasakto niṣkāmaḥ kuru karma kulocitam //
BhāMañj, 13, 748.2 krīḍāvihārī loke 'sminyadasakto na lipyase //
BhāMañj, 13, 784.2 asaktaḥ saktavadbhāti channo vyavahitairapi //