Occurrences

Vṛddhayamasmṛti
Agnipurāṇa
Daśakumāracarita
Harṣacarita
Suśrutasaṃhitā
Kathāsaritsāgara
Tantrasāra
Tantrāloka
Gokarṇapurāṇasāraḥ
Mugdhāvabodhinī

Vṛddhayamasmṛti
Vṛddhayamasmṛti, 1, 12.1 nyūnādhikān akartavyā asaṃkhyāś ca vṛthā bhavet /
Agnipurāṇa
AgniPur, 19, 19.1 eṣāṃ putrādayo 'saṅkhyā devair vai dānavā jitāḥ /
Daśakumāracarita
DKCar, 1, 1, 46.1 kiñca purā hariścandrarāmacandramukhyā asaṃkhyā mahīndrā aiśvaryopamitamahendrā daivatantraṃ duḥkhayantraṃ samyaganubhūya paścādanekakālaṃ nijarājyamakurvan /
Harṣacarita
Harṣacarita, 1, 5.1 santi śvāna ivāsaṃkhyā jātibhājo gṛhe gṛhe /
Suśrutasaṃhitā
Su, Ka., 4, 5.2 asaṃkhyā vāsukiśreṣṭhā vikhyātāstakṣakādayaḥ //
Kathāsaritsāgara
KSS, 4, 2, 208.1 tena krameṇa cāsaṃkhyāḥ phaṇino 'tra kṣayaṃ gatāḥ /
Tantrasāra
TantraS, 6, 56.0 evam asaṃkhyāḥ sṛṣṭipralayāḥ ekasmin mahāsṛṣṭirūpe prāṇe so 'pi saṃvidi sā upādhau sa cinmātre cinmātrasyaiva ayaṃ spando yad ayaṃ kālodayo nāma //
Tantrāloka
TĀ, 8, 375.1 pratyekamasya nijanijaparivāre parārdhakoṭayo 'saṃkhyāḥ /
Gokarṇapurāṇasāraḥ
GokPurS, 2, 52.1 tathānye munayo 'saṅkhyā jaṭino valkalāmbarāḥ /
Mugdhāvabodhinī
MuA zu RHT, 6, 9.2, 2.0 yathākrameṇaiva catuḥṣaṣṭyādinaiva catvāro grāsā dolāyāṃ jāryāḥ śeṣā grāsāścatvāraḥ asaṃkhyā vā kacchapayantre jalayantre ca jāryāḥ //