Occurrences

Atharvaveda (Śaunaka)
Aṣṭasāhasrikā
Carakasaṃhitā
Mahābhārata

Atharvaveda (Śaunaka)
AVŚ, 10, 8, 24.1 śataṃ sahasram ayutaṃ nyarbudam asaṃkhyeyaṃ svam asmin niviṣṭam /
Aṣṭasāhasrikā
ASāh, 12, 7.2 kathaṃ ca subhūte tathāgata imāṃ prajñāpāramitāmāgamya aprameyāṇāmasaṃkhyeyānāṃ sattvānāmaprameyākṣayāṇi cittāni aprameyākṣayāṇi cittānīti yathābhūtaṃ prajānāti tasya subhūte tathāgatasyādhiṣṭhitaṃ bhavati taccittam anirodham anutpādam asthitam anāśrayam asamam aprameyam asaṃkhyeyam yenaiva yathābhūtaṃ prajānāti ākāśāprameyākṣayatayā cittāprameyākṣayateti /
Carakasaṃhitā
Ca, Vim., 6, 3.3 ekatvaṃ tāvad ekameva rogānīkaṃ duḥkhasāmānyāt bahutvaṃ tu daśa rogānīkāni prabhāvabhedādinā bhavanti bahutvam api saṃkhyeyaṃ syādasaṃkhyeyaṃ vā /
Mahābhārata
MBh, 2, 58, 2.2 mama vittam asaṃkhyeyaṃ yad ahaṃ veda saubala /
MBh, 2, 58, 5.2 gavāśvaṃ bahudhenūkam asaṃkhyeyam ajāvikam /
MBh, 3, 121, 9.1 tathaiva tad asaṃkhyeyaṃ dhanaṃ yat pradadau gayaḥ /
MBh, 3, 221, 33.1 taddhi ghoram asaṃkhyeyaṃ garjacca vividhā giraḥ /