Occurrences

Mahābhārata
Yogasūtra
Kūrmapurāṇa
Liṅgapurāṇa
Matsyapurāṇa
Yogasūtrabhāṣya
Bhāgavatapurāṇa
Garuḍapurāṇa
Tantrāloka

Mahābhārata
MBh, 6, 16, 9.2 śastrair asaṅgo yuddheṣu varadānānmahātmanaḥ //
MBh, 12, 159, 33.1 suvarṇaharaṇaṃ stainyaṃ viprāsaṅgaśca pātakam /
Yogasūtra
YS, 3, 39.1 udānajayāj jalapaṅkakaṇṭakādiṣv asaṅga utkrāntiś ca //
Kūrmapurāṇa
KūPur, 1, 23, 42.1 sātyakiryuyudhānastu tasyāsaṅgo 'bhavat sutaḥ /
Liṅgapurāṇa
LiPur, 1, 69, 17.1 asaṃgo yuyudhānasya kuṇistasya suto 'bhavat /
Matsyapurāṇa
MPur, 45, 23.2 asaṅgo yuyudhānasya dyumnistasyātmajo 'bhavat //
Yogasūtrabhāṣya
YSBhā zu YS, 3, 39.1, 5.1 udānajayāj jalapaṅkakaṇṭakādiṣvasaṅga utkrāntiśca prāyaṇakāle bhavati tāṃ vaśitvena pratipadyate //
Bhāgavatapurāṇa
BhāgPur, 2, 3, 12.1 jñānaṃ yad āpratinivṛttaguṇormicakram ātmaprasāda uta yatra guṇeṣvasaṅgaḥ /
BhāgPur, 4, 22, 25.2 bhaktyā hyasaṅgaḥ sadasatyanātmani syānnirguṇe brahmaṇi cāñjasā ratiḥ //
BhāgPur, 11, 15, 5.1 guṇeṣv asaṅgo vaśitā yatkāmas tad avasyati /
BhāgPur, 11, 19, 27.2 guṇeṣv asaṅgo vairāgyam aiśvaryaṃ cāṇimādayaḥ //
BhāgPur, 11, 19, 33.1 ahiṃsā satyam asteyam asaṅgo hrīr asaṃcayaḥ /
Garuḍapurāṇa
GarPur, 1, 161, 31.2 malāsaṃgo 'ruciśchardirudare malamārutaḥ //
Tantrāloka
TĀ, 3, 23.1 na deśo no rūpaṃ na ca samayayogo na parimā na cānyonyāsaṃgo na ca tadapahānirna ghanatā /