Occurrences

Sāṃkhyatattvakaumudī

Sāṃkhyatattvakaumudī
STKau zu SāṃKār, 5.2, 2.5 viṣayagrahaṇenāsadviṣayaṃ viparyayam apākaroti /
STKau zu SāṃKār, 5.2, 3.40 yo hi śabdo yatra vṛddhaiḥ prayujyate so 'sati vṛttyantare tasya vācako yathā gośabdo gotvasya /
STKau zu SāṃKār, 8.2, 1.36 kecid āhur asataḥ sajjāyata iti /
STKau zu SāṃKār, 8.2, 1.38 anye tu sato 'sajjāyata iti /
STKau zu SāṃKār, 8.2, 1.42 yadi punar asataḥ sajjāyata 'san nirupākhyaṃ kāraṇaṃ sukhādirūpaśabdādyātmakaṃ kathaṃ syāt /
STKau zu SāṃKār, 8.2, 1.42 yadi punar asataḥ sajjāyata 'san nirupākhyaṃ kāraṇaṃ sukhādirūpaśabdādyātmakaṃ kathaṃ syāt /
STKau zu SāṃKār, 8.2, 1.43 sadasatostādātmyānupapatteḥ /
STKau zu SāṃKār, 8.2, 1.46 yeṣām api kaṇabhakṣākṣacaraṇādīnāṃ sata eva kāraṇād asato janma teṣām api sadasator ekatvānupapatter akāryātmakaṃ pradhānaṃ sidhyati /
STKau zu SāṃKār, 8.2, 1.46 yeṣām api kaṇabhakṣākṣacaraṇādīnāṃ sata eva kāraṇād asato janma teṣām api sadasator ekatvānupapatter akāryātmakaṃ pradhānaṃ sidhyati /
STKau zu SāṃKār, 9.2, 1.5 prapañcapratyaya evāsati bādhake na śakyo mithyeti vaditum iti kaṇabhakṣākṣacaraṇamatam avaśiṣyate /
STKau zu SāṃKār, 9.2, 1.7 atra hetum āha asadakaraṇāt /
STKau zu SāṃKār, 9.2, 1.8 asaccet kāraṇavyāpārāt pūrvaṃ kāryaṃ nāsya sattvaṃ kartuṃ śakyam /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 1.10 sadasattve ghaṭasya dharmāviti cet tathāpyasati dharmiṇi na tasya dharma iti sattvaṃ tadavastham eva tathā ca nāsattvam /
STKau zu SāṃKār, 9.2, 1.11 asaṃbaddhenātadātmanāsattvena katham asan ghaṭaḥ /
STKau zu SāṃKār, 9.2, 1.15 asataḥ karaṇe tu na nidarśanaṃ kiṃcid asti no khalvabhivyajyamānam utpadyamānaṃ vā kvacid asad dṛṣṭam /
STKau zu SāṃKār, 9.2, 1.15 asataḥ karaṇe tu na nidarśanaṃ kiṃcid asti no khalvabhivyajyamānam utpadyamānaṃ vā kvacid asad dṛṣṭam /
STKau zu SāṃKār, 9.2, 1.19 saṃbandhaśca kāryasyāsato na bhavati /
STKau zu SāṃKār, 9.2, 1.23 tathā cāsad evotpatsyata iti /
STKau zu SāṃKār, 9.2, 2.9 śakye cet katham asati śakye tatreti vaktavyam /
STKau zu SāṃKār, 9.2, 2.12 sambaddhatve nāsatā saṃbandha iti sat kāryam /
STKau zu SāṃKār, 9.2, 2.15 na hi kāraṇād bhinnaṃ kāryaṃ kāraṇaṃ ca sad iti kathaṃ tadabhinnaṃ kāryam asad bhavet /
STKau zu SāṃKār, 9.2, 2.41 na punar asatām utpādaḥ satāṃ vā nirodho yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsato vidyate bhāvo nābhāvo vidyate sata iti /
STKau zu SāṃKār, 9.2, 2.41 na punar asatām utpādaḥ satāṃ vā nirodho yathāha bhagavān kṛṣṇadvaipāyanaḥ nāsato vidyate bhāvo nābhāvo vidyate sata iti /
STKau zu SāṃKār, 9.2, 2.50 āvirbhāvaḥ paṭasya kāraṇavyāpārāt prāk sann asan vā /
STKau zu SāṃKār, 9.2, 2.51 saced asan prāptam asata utpādanam /
STKau zu SāṃKār, 9.2, 2.51 saced asan prāptam asata utpādanam /
STKau zu SāṃKār, 9.2, 2.56 athāsad utpadyata iti keyam asata utpattiḥ satī asatī vā /
STKau zu SāṃKār, 9.2, 2.56 athāsad utpadyata iti keyam asata utpattiḥ satī asatī vā /
STKau zu SāṃKār, 9.2, 2.56 athāsad utpadyata iti keyam asata utpattiḥ satī asatī vā /
STKau zu SāṃKār, 9.2, 2.57 satī cet kṛtaṃ karaṇena asatī cet tatrāpyutpattyantaram ityanavasthā /