Occurrences

Atharvaveda (Śaunaka)
Baudhāyanadharmasūtra
Kāṭhakasaṃhitā
Maitrāyaṇīsaṃhitā
Ṛgveda
Carakasaṃhitā
Mahābhārata
Manusmṛti
Mūlamadhyamakārikāḥ
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Kirātārjunīya
Liṅgapurāṇa
Nāradasmṛti
Bhāgavatapurāṇa
Skandapurāṇa (Revākhaṇḍa)

Atharvaveda (Śaunaka)
AVŚ, 8, 4, 12.2 tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty asat //
AVŚ, 8, 4, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
AVŚ, 10, 7, 25.2 ekaṃ tad aṅgaṃ skambhasyāsad āhuḥ paro janāḥ //
Baudhāyanadharmasūtra
BaudhDhS, 1, 10, 35.1 yad yauvane carati vibhrameṇa sad vāsad vā yādṛśaṃ vā yadā vā /
Kāṭhakasaṃhitā
KS, 13, 4, 65.0 tasmād eṣā sarveṣāṃ paśūnāṃ priyāpa oṣadhaya āpo 'sat khananti //
Maitrāyaṇīsaṃhitā
MS, 2, 5, 4, 14.0 āpo ha tv evāsat khananti //
Ṛgveda
ṚV, 6, 24, 5.1 anyad adya karvaram anyad u śvo 'sac ca san muhur ācakrir indraḥ /
ṚV, 7, 104, 12.2 tayor yat satyaṃ yatarad ṛjīyas tad it somo 'vati hanty āsat //
ṚV, 7, 104, 13.2 hanti rakṣo hanty āsad vadantam ubhāv indrasya prasitau śayāte //
Carakasaṃhitā
Ca, Indr., 4, 26.2 paśyanti ye 'sad bahuśas teṣāṃ maraṇamādiśet //
Ca, Indr., 11, 19.2 asanmṛgayate kiṃcit sa muhyan kālacoditaḥ //
Mahābhārata
MBh, 1, 1, 22.1 asacca saccaiva ca yad viśvaṃ sadasataḥ param /
MBh, 1, 179, 13.1 brāhmaṇo nāvamantavyaḥ sad vāsad vā samācaran /
MBh, 12, 208, 8.2 nāpadhyāyenna spṛhayennābaddhaṃ cintayed asat //
MBh, 12, 262, 42.2 etad antaṃ ca madhyaṃ ca saccāsacca vijānataḥ //
MBh, 12, 267, 5.2 etebhyo yaḥ paraṃ brūyād asad brūyād asaṃśayam //
MBh, 12, 267, 8.1 nopapattyā na vā yuktyā tvasad brūyād asaṃśayam /
MBh, 13, 124, 12.1 asad vā hasitaṃ kiṃcid ahitaṃ vāpi karmaṇā /
MBh, 14, 53, 5.1 sad asaccaiva yat prāhur avyaktaṃ vyaktam eva ca /
Manusmṛti
ManuS, 12, 118.1 sarvam ātmani saṃpaśyet sac cāsac ca samāhitaḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 8, 7.1 kārakaḥ sadasadbhūtaḥ sadasat kurute na tat /
MMadhKār, 8, 11.1 karoti sadasadbhūto na sannāsacca kārakaḥ /
Saundarānanda
SaundĀ, 18, 17.1 yataśca lokaṃ samajanmaniṣṭhaṃ paśyāmi niḥsāramasacca sarvam /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Śār., 5, 31.1 tejasvyatejas tadvacca śuklaṃ kṛṣṇam asacca sat /
AHS, Śār., 5, 58.2 śayanāsanakuḍyāder yo 'sad eva jighṛkṣati //
Kirātārjunīya
Kir, 6, 37.2 asad apy adaḥ sahitum arhati naḥ kva vanecarāḥ kva nipuṇā matayaḥ //
Liṅgapurāṇa
LiPur, 1, 86, 61.1 sarvamātmani saṃpaśyetsaccāsacca samāhitaḥ /
Nāradasmṛti
NāSmṛ, 2, 18, 19.2 te yad brūyur asat sad vā sa dharmo vyavahāriṇām //
Bhāgavatapurāṇa
BhāgPur, 3, 2, 10.1 devasya māyayā spṛṣṭā ye cānyad asadāśritāḥ /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 192, 82.2 kārayatyasad etac ca vivekācāracetasām //