Occurrences

Ratnaṭīkā

Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //