Occurrences

Atharvaprāyaścittāni
Atharvaveda (Śaunaka)
Baudhāyanagṛhyasūtra
Bhāradvājagṛhyasūtra
Gopathabrāhmaṇa
Jaiminigṛhyasūtra
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Mānavagṛhyasūtra
Pāraskaragṛhyasūtra
Taittirīyasaṃhitā
Vaikhānasagṛhyasūtra
Vārāhagṛhyasūtra
Āpastambaśrautasūtra
Āśvālāyanaśrautasūtra
Śāṅkhāyanagṛhyasūtra
Ṛgveda
Pāśupatasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Ratnaṭīkā
Garuḍapurāṇa
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasendrasārasaṃgraha
Spandakārikānirṇaya
Tantrāloka
Ānandakanda
Skandapurāṇa (Revākhaṇḍa)

Atharvaprāyaścittāni
AVPr, 4, 2, 6.0 aghoro yajñiyo bhūtvāsīda sadanaṃ svam āsīda sadanaṃ svam //
Atharvaveda (Śaunaka)
AVŚ, 7, 60, 1.1 ūrjaṃ bibhrad vasuvaniḥ sumedhā aghoreṇa cakṣuṣā mitriyeṇa /
AVŚ, 14, 2, 12.1 saṃkāśayāmi vahatuṃ brahmaṇā gṛhair aghoreṇa cakṣuṣā mitriyeṇa /
AVŚ, 14, 2, 17.1 aghoracakṣur apatighnī syonā śagmā suśevā suyamā gṛhebhyaḥ /
Baudhāyanagṛhyasūtra
BaudhGS, 1, 1, 25.1 tayekṣyamāṇo japati aghoracakṣur apatighny edhi śivā patibhyaḥ sumanāḥ suvarcāḥ /
BaudhGS, 2, 1, 18.1 athaudanam tilasaktubhir ghṛteneti samudāyutya goṣṭhe 'śvatthaparṇeṣu hutaśeṣaṃ nidadhāti aghorāya mahāghorāya namo namaḥ iti //
Bhāradvājagṛhyasūtra
BhārGS, 1, 15, 7.5 aghoracakṣur apatighny edhi śivā paśubhyaḥ śantamā prajāyai /
Gopathabrāhmaṇa
GB, 1, 2, 18, 16.0 rathantaraṃ nāma me sāmāghoraṃ cākrūraṃ ca //
GB, 1, 2, 20, 16.0 tasya dvaitaṃ nāmādhattāghoraṃ cākrūraṃ ca //
Jaiminigṛhyasūtra
JaimGS, 1, 21, 6.2 uttarapurastād agner bhāryayā samprekṣyamāṇo japatyaghoracakṣur apatighnī ma edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
Kauśikasūtra
KauśS, 10, 3, 22.0 aghoracakṣur ity agniṃ triḥ pariṇayati //
Kāṭhakagṛhyasūtra
KāṭhGS, 26, 6.1 saṃkāśayā vivahataṃ brahmaṇā gṛhair aghoreṇa cakṣuṣā maitreṇa /
KāṭhGS, 27, 3.3 aghoreṇa cakṣuṣāhaṃ maitreṇa gṛhāṇāṃ paśyantī vaya uttirāmi /
Maitrāyaṇīsaṃhitā
MS, 2, 9, 10, 1.1 aghorebhyo atha ghorebhyo aghoraghoratarebhyaś ca /
MS, 2, 9, 10, 1.1 aghorebhyo atha ghorebhyo aghoraghoratarebhyaś ca /
MS, 3, 16, 4, 16.2 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
Mānavagṛhyasūtra
MānGS, 1, 10, 6.2 aghoracakṣur apatighnyedhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
MānGS, 1, 12, 3.2 abhyajya keśān sumanasyamānāḥ prajāvarīr yaśase bahuputrā aghorāḥ /
MānGS, 1, 12, 4.2 samasya keśān avṛjinān aghorān śikhā sakhībhyo bhava sarvābhyaḥ /
Pāraskaragṛhyasūtra
PārGS, 1, 4, 16.2 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
Taittirīyasaṃhitā
TS, 4, 5, 1, 3.1 yā te rudra śivā tanūr aghorāpāpakāśinī /
Vaikhānasagṛhyasūtra
VaikhGS, 3, 3, 3.0 agner aparasyām āstīrṇeṣu darbheṣvaśmānamātiṣṭheti vadhvāḥ pādāṅguṣṭhena dakṣiṇena sparśayati pratyaṅmukha iti pāṇigrahaṇaṃ sarasvatīti visargam aghoracakṣur ity āsanaṃ ca kṛtvemāṃllājānityabhighāryeyaṃ nārīti tasyā lājāñjalinā juhoti //
VaikhGS, 3, 3, 5.0 pratyaṅmukha iti vadhūmukhekṣaṇaṃ sarasvatīti pāṇigrahaṇam aghoracakṣur iti visargam imāṃllājān iti lājapūraṇamiyaṃ nārīti homam udāyuṣety agnipraṇāmaṃ kuryādityeke //
Vārāhagṛhyasūtra
VārGS, 14, 3.2 aghoracakṣur apatighny edhi /
Āpastambaśrautasūtra
ĀpŚS, 16, 16, 4.2 aghoreṇa cakṣuṣāhaṃ śivena gṛhāṇāṃ paśyan vaya uttirāṇi /
Āśvālāyanaśrautasūtra
ĀśvŚS, 4, 12, 2.25 dhruvā diśāṃ viṣṇupatny aghorāsyeśānā sahaso yā manotā /
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 1, 16, 5.0 aghoracakṣur ity ājyalepena cakṣuṣī vimṛjīta //
Ṛgveda
ṚV, 10, 85, 44.1 aghoracakṣur apatighny edhi śivā paśubhyaḥ sumanāḥ suvarcāḥ /
Pāśupatasūtra
PāśupSūtra, 3, 21.0 aghorebhyaḥ //
Liṅgapurāṇa
LiPur, 1, 10, 45.2 pīte tatpuruṣaṃ pītamaghore kṛṣṇamīśvaram //
LiPur, 1, 95, 50.1 aghorarūpāya vikaṭāya vikaṭaśarīrāya te namaḥ /
LiPur, 2, 19, 9.2 aghoraṃ dakṣiṇaṃ vaktraṃ nīlāñjanacayopamam //
LiPur, 2, 26, 5.2 mantrabhedaḥ prabhostasya aghoradhyānameva ca //
Matsyapurāṇa
MPur, 17, 53.2 aghorāḥ pitaraḥ santu santvityuktaḥ punar dvijaiḥ //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 1, 17, 16.0 bahurūpī nāmāghorā //
PABh zu PāśupSūtra, 3, 21, 6.0 ucyate kāraṇatvabahutvenoktasya bhagavato rūpanānātvaṃ vailakṣaṇyāvailakṣaṇyaṃ parimitāparimitatvaṃ cocyate aghorebhyaḥ //
PABh zu PāśupSūtra, 3, 21, 8.0 aghorāṇyatiśāntāni anugrahakarāṇītyarthaḥ //
PABh zu PāśupSūtra, 3, 23.1, 5.0 tebhyo ghorebhyo 'ghorebhyaśca yānyanyāni paśūnāṃ sammohakarāṇi tāni ghoratarāṇītyarthaḥ //
PABh zu PāśupSūtra, 3, 23.1, 7.0 caśabdo ghorāghorarūpopasaṃhāre draṣṭavyaḥ //
PABh zu PāśupSūtra, 5, 21, 2.0 atra ṛcā nāmāghorā //
PABh zu PāśupSūtra, 5, 22, 4.0 bahurūpī nāmāghorā //
Ratnaṭīkā
GaṇaKārṬīkā zu GaṇaKār, 6.1, 47.1 niratiśayadṛkkriyāśaktiḥ patitvaṃ tenaiśvaryeṇa nityasambandhitvaṃ sattvam anāgantukaiśvaryatvam ādyatvaṃ samastajanmarahitatvam ajātatvaṃ mahāsṛṣṭisaṃhārakartṛtvaṃ bhavodbhavatvaṃ paramotkṛṣṭaṃ guṇadharmanimittanāmābhidheyatvaṃ vāmatvaṃ duḥkhāntanimittadharmotpādakanāmābhidheyatvaṃ vā svecchayaivāśeṣakāryotpattyādikāraṇasvabhāvaḥ krīḍā taddharmitvaṃ devatvaṃ siddhasādhakapaśubhyaḥ paratvaṃ jyeṣṭhatvaṃ sargādāv api rutabhayasaṃyojakatvaṃ rudratvam karmādinirapekṣasya svecchayaivāśeṣakāryakartṛtvaṃ kāmitvaṃ śamasukhanirvāṇakaratvaṃ śaṃkaratvam antarasṛṣṭyām api saṃhārakartṛtvaṃ kālatvaṃ kāryakāraṇākhyānāṃ kalānāṃ sthānaśarīrādibhāvena saṃyojakatvaṃ kalavikaraṇatvaṃ dharmādibalānāṃ yatheṣṭaṃ vṛttilābhalopākṣepakartṛtvaṃ balapramathanatvaṃ sarvadevamānuṣatiraścāṃ ratirañjanādhivāsanākartṛtvaṃ sarvabhūtadamanatvaṃ sakalaniṣkalāvasthāyās tulyaśaktitvaṃ manomanastvaṃ sukhakarānantaśarīrādhiṣṭātṛtvam aghoratvaṃ duḥkhakarānantaśarīrādhiṣṭātṛtvaṃ ghorataratvaṃ sarvavidyādikāryāṇāṃ vyāptādhiṣṭhātṛtvaṃ pūraṇaṃ yathepsitānantaśarīrādikaraṇaśaktiḥ pauruṣyam //
Garuḍapurāṇa
GarPur, 1, 38, 7.3 aindri ehi ehi cāmuṇḍe ehi ehi vaiṣṇavi ehi ehi himavantacāriṇi ehi ehi kailāsavāriṇi ehi ehi paramantraṃ chinddhi chinddhi kilikili bimbe aghore ghorarūpiṇi cāmuṇḍe rurukrodhāndhaviniḥsṛte asurakṣayaṅkari ākāśagāmini pāśena bandha bandha samaye tiṣṭha tiṣṭha maṇḍalaṃ praveśaya praveśaya pātaya pātaya gṛhṇa gṛhṇa mukhaṃ bandha bandha cakṣur bandhaya bandhaya hṛdayaṃ bandha bandha hastapādau ca bandha bandha duṣṭagrahān sarvān bandha bandha diśāṃ bandha bandha vidiśāṃ bandha bandha ūrdhvaṃ bandha bandha adhastād bandha bandha bhasmanā pānīyena mṛttikayā sarṣapairvā āveśaya āveśaya pātaya pātaya cāmuṇḍe kilikili vicche hrīṃ phaṭ svāhā //
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 12.1, 2.0 śivo bodho yasmād bhagavatas tasmādaghorahṛdayaḥ //
Rasaratnasamuccaya
RRS, 6, 37.1 aghorāmaṅkuśīṃ vidyāṃ dadhyācchiṣyāya sadguruḥ /
Rasendrasārasaṃgraha
RSS, 1, 20.1 aghorebhyo'tha ghorebhyo ghoraghoratarebhyaśca /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 6.0 evaṃ ceyad viśvaśaktikhacitaparāśaktisundarasya svātmanaḥ svarūpagopanakrīḍayā svātmabhittāv evāṃśāṃśikayā nirbhāsanaṃ bhagavān yāvaccikīrṣati tāvadekaivābhinnāpyasau tadīyā vimarśaśaktiricchātvaṃ pratipadya jñānakriyārūpatayā sthitvā śivaśaktiparāmarśātmakabījayonibhedena dvidhā bhūtvā vargabhedena tatkalābhedena ca navadhā pañcāśaddhā ca sphurantī tadvimarśasārair aghoraghoraghorataraiḥ saṃvittidevatātmabhiḥ rūpaiḥ prathamānā bhagavataḥ pañcavidhakṛtyakāritāṃ nirvahati //
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 21.2 parāḥ prakathitās tajjñair aghorāḥ śivaśaktayaḥ //
Tantrāloka
TĀ, 3, 72.1 icchāśaktiraghorāṇāṃ śaktīnāṃ sā parā prabhuḥ /
TĀ, 3, 257.2 tā eva nirmalāḥ śuddhā aghorāḥ parikīrtitāḥ //
Ānandakanda
ĀK, 1, 21, 57.1 bhūpureṇāvṛtaṃ yantramaghoraṃ vilikhetpriye /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 16, 16.2 namo 'stu sarvāya suśāntamūrtāye hyaghorarūpāya namonamaste /