Occurrences

Ṛgveda
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Daśakumāracarita
Divyāvadāna
Kumārasaṃbhava
Laṅkāvatārasūtra
Liṅgapurāṇa
Matsyapurāṇa
Nāradasmṛti
Saṃvitsiddhi
Vaikhānasadharmasūtra
Vaiśeṣikasūtravṛtti
Yājñavalkyasmṛti
Bhāratamañjarī
Hitopadeśa
Mṛgendraṭīkā
Rasendracintāmaṇi
Spandakārikānirṇaya
Tantrāloka
Gokarṇapurāṇasāraḥ
Skandapurāṇa (Revākhaṇḍa)

Ṛgveda
ṚV, 4, 5, 5.2 pāpāsaḥ santo anṛtā asatyā idam padam ajanatā gabhīram //
Mahābhārata
MBh, 1, 5, 26.3 asatyaṃ ced ahaṃ brūve patiṣye narakān kramāt /
MBh, 1, 68, 72.3 asatyavacanā nāryaḥ kaste śraddhāsyate vacaḥ //
MBh, 1, 214, 11.1 na hyayuktaṃ na cāsatyaṃ nānṛtaṃ na ca vipriyam /
MBh, 3, 176, 7.1 asatyo vikramo nṝṇām iti me niścitā matiḥ /
MBh, 3, 219, 4.2 asatyam etat saṃśrutya tasmān nas trātum arhasi //
MBh, 6, BhaGī 16, 8.1 asatyamapratiṣṭhaṃ te jagadāhuranīśvaram /
MBh, 7, 117, 56.1 asatyo vikramaḥ pārtha yatra bhūriśravā raṇe /
MBh, 8, 57, 36.1 svapsye vā nihatas tābhyām asatyo hi raṇe jayaḥ /
MBh, 12, 59, 83.1 tapo jñānam ahiṃsā ca satyāsatye nayaḥ paraḥ /
MBh, 12, 112, 61.1 asatyāḥ satyasaṃkāśāḥ satyāścāsatyadarśinaḥ /
MBh, 12, 112, 61.1 asatyāḥ satyasaṃkāśāḥ satyāścāsatyadarśinaḥ /
MBh, 12, 149, 81.1 bahvalīkam asatyaṃ ca prativādāpriyaṃvadam /
MBh, 12, 162, 9.1 asatyo lokavidviṣṭaḥ samaye cānavasthitaḥ /
MBh, 12, 306, 96.2 dharmādharmau puṇyapāpe satyāsatye tathaiva ca //
MBh, 13, 121, 9.3 asatyaṃ vedavacanaṃ kasmād vedo 'nṛtaṃ vadet //
Mūlamadhyamakārikāḥ
MMadhKār, 5, 2.2 asatyalakṣaṇe bhāve kramatāṃ kuha lakṣaṇam //
Rāmāyaṇa
Rām, Ay, 11, 6.1 yadi satyaṃ bravīmy etat tad asatyaṃ bhaviṣyati /
Rām, Ay, 46, 37.1 asatyam api naivāhaṃ brūyāṃ vacanam īdṛśam /
Rām, Ay, 80, 5.2 motsuko bhūr bravīmy etad apy asatyaṃ tavāgrataḥ //
Rām, Ay, 101, 18.1 asatyasaṃdhasya sataś calasyāsthiracetasaḥ /
Rām, Ki, 30, 4.1 na dhāraye kopam udīrṇavegaṃ nihanmi sugrīvam asatyam adya /
Rām, Su, 28, 35.1 asatyāni ca yuddhāni saṃśayo me na rocate /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Utt., 6, 11.2 asatyajvalanajvālātārakādīpadarśanam //
Bodhicaryāvatāra
BoCA, 9, 67.1 anyadrūpamasatyaṃ cen nijaṃ tadrūpamucyatām /
Daśakumāracarita
DKCar, 1, 5, 17.3 kiṃkartavyatāmūḍhāṃ viṣaṇṇāṃ bālacandrikāmīṣadunmīlitena kaṭākṣavīkṣitena bāṣpakaṇākulena virahānaloṣṇaniḥśvāsaglapitādharayā natāṅgyā śanaiḥ śanaiḥ sagadgadaṃ vyalāpi priyasakhi kāmaḥ kusumāyudhaḥ pañcabāṇa iti nūnam asatyamucyate /
DKCar, 2, 2, 335.1 acintayaṃ caivam hantumanasaivāmunā manmocanāya śapathaḥ kṛtaḥ tadenaṃ hatvāpi nāsatyavādadoṣeṇa spṛśye iti //
Divyāvadāna
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Divyāv, 2, 377.0 sacet tvāṃ pūrṇa śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya te kathaṃ bhaviṣyati sacenmāṃ bhadanta śroṇāparāntakā manuṣyāḥ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrokṣyanti roṣayiṣyanti paribhāṣiṣyante tasya mamaivaṃ bhaviṣyati bhadrakā bata śroṇāparāntakā manuṣyāḥ snigdhakā bata śroṇāparāntakā manuṣyāḥ ye māṃ saṃmukhaṃ pāpikayā asatyayā paruṣayā vācā ākrośanti roṣayanti paribhāṣante //
Kumārasaṃbhava
KumSaṃ, 5, 57.2 kva nīlakaṇṭha vrajasīty alakṣyavāg asatyakaṇṭhārpitabāhubandhanā //
Laṅkāvatārasūtra
LAS, 2, 57.1 asatyātmakathā kena nityanāśakathā katham /
LAS, 2, 88.2 asatyātmakathā kena saṃvṛtyā deśanā katham //
LAS, 2, 166.2 asatyapratītyasamutpādanirodhamārgavimokṣapravṛttipūrvakā mahāmate tathāgatānāṃ dharmadeśanā /
Liṅgapurāṇa
LiPur, 1, 21, 46.2 namo bhūtāya satyāya satyāsatyāya vai namaḥ //
Matsyapurāṇa
MPur, 109, 25.2 yathā satyamasatyaṃ vā asti nāstīti yatphalam /
Nāradasmṛti
NāSmṛ, 1, 1, 62.1 asatyāḥ satyasaṃkāśāḥ satyāś cāsatyadarśanāḥ /
NāSmṛ, 1, 1, 62.1 asatyāḥ satyasaṃkāśāḥ satyāś cāsatyadarśanāḥ /
Saṃvitsiddhi
SaṃSi, 1, 66.2 abhedābhedino 'satye bandhe sati nirarthakaḥ //
Vaikhānasadharmasūtra
VaikhDhS, 1, 2.7 ārto 'py asatyāpriyaṃ nindaṃ nācakṣīta /
Vaiśeṣikasūtravṛtti
VaiSūVṛ zu VaiśSū, 2, 2, 23.1, 2.0 daivajñena śubhamādiṣṭaṃ satyamabhūt dvitīyam asatyam tṛtīyasyāmavasthāyāṃ saṃśayaḥ kim ādyāvasthāvat satyamuta dvitīyāvasthāvad asatyamiti //
Yājñavalkyasmṛti
YāSmṛ, 2, 204.1 satyāsatyānyathāstotrair nyūnāṅgendriyarogiṇām /
Bhāratamañjarī
BhāMañj, 1, 269.2 asatyarajasaḥ saṅgādrājā rājanna rājate //
BhāMañj, 7, 731.2 te nīcagāminastūrṇamasatyaguravo 'bhavan //
BhāMañj, 13, 1469.2 tadyoṣitaḥ svapnasamānaceṣṭaṃ māyāmayaṃ sarvamasatyameva //
BhāMañj, 18, 23.1 asatyametanmāyeyaṃ mayaiveha pradarśitā /
BhāMañj, 18, 24.1 asatyaleśasaṃsparśādetaddroṇavadhāttava /
Hitopadeśa
Hitop, 3, 109.4 lubdhaḥ krūro 'laso 'satyaḥ pramādī bhīrur asthiraḥ /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 13.2, 1.1 yadi pramāṇam asatyarūpaṃ paramārthataḥ paramātmana eva satyatvāt tathāvidhena pramāṇenaitat pramīyamāṇaṃ manor nimitena pradīpena san tamasāvasthitapadārthapravivecanaprāyam //
MṛgṬīkā zu MṛgT, Vidyāpāda, 2, 19.1, 7.0 evaṃ bhinnaṃ labdhaṃ yad api dvayaṃ tadāpekṣikatvād asatyam //
Rasendracintāmaṇi
RCint, 3, 217.3 divārātraṃ japenmantraṃ nāsatyavacanaṃ vadet //
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, 1, 3.2, 15.0 na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam //
SpandaKārNir zu SpandaKār, 1, 3.2, 15.0 na ca bhāsamāno 'sāv asatyo brahmatattvasyāpi tathātvāpatteḥ ity asatyavibhaktānyarūpopagrāhitā vivarta ityapi na saṃgatam //
Tantrāloka
TĀ, 4, 236.2 tatrāstvasatyaḥ svātantrye sa eva tu vidhāyakaḥ //
TĀ, 11, 7.2 na gacchatīti nāsatyo na cānyasamayodayaḥ //
Gokarṇapurāṇasāraḥ
GokPurS, 10, 9.1 kruddhaś cāsatyavacanāt ketakīm aśapat tadā /
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 72, 18.1 asatyā yadi me vāṇī kṛṣṇa uccaiḥśravā yadi /