Occurrences

Liṅgapurāṇa

Liṅgapurāṇa
LiPur, 1, 10, 47.2 vāma tatpuruṣāghora sadyojāta maheśvara /
LiPur, 1, 11, 2.1 aghoraṃ ca tatheśānaṃ yathāvadvaktumarhasi /
LiPur, 1, 14, 6.1 sa taṃ dṛṣṭvā mahātmānamaghoraṃ ghoravikramam /
LiPur, 1, 14, 8.1 aghoraṃ tu tato brahmā brahmarūpaṃ vyacintayat /
LiPur, 1, 14, 9.1 pradadau darśanaṃ devo hyaghoro ghoravikramaḥ /
LiPur, 1, 15, 7.1 lakṣaṃ japtvā hyaghorebhyo brahmahā mucyate prabho /
LiPur, 1, 15, 10.1 ayutāghoramabhyasya mucyate nātra saṃśayaḥ /
LiPur, 1, 15, 21.2 ekasthaṃ hemapātre vā kṛtvāghoreṇa rājate //
LiPur, 1, 15, 23.1 japellakṣamaghorākhyaṃ hutvā caiva ghṛtādibhiḥ /
LiPur, 1, 15, 25.1 hutvāghoreṇa deveśaṃ snātvāghoreṇa vai dvijāḥ /
LiPur, 1, 15, 25.1 hutvāghoreṇa deveśaṃ snātvāghoreṇa vai dvijāḥ /
LiPur, 1, 15, 31.2 etadrahasyaṃ kathitam aghoreśaprasaṃgataḥ //
LiPur, 1, 17, 90.1 aghorahṛdayaṃ hṛdyaṃ vāmaguhyaṃ sadāśivam /
LiPur, 1, 18, 4.2 aghorāyātighorāya sadyojātāya raṃhase //
LiPur, 1, 23, 22.1 teṣāmaghoraḥ śāntaś ca bhaviṣyāmyahamavyayaḥ /
LiPur, 1, 26, 38.1 urodeśamaghoreṇa guhyaṃ vāmena suvratāḥ /
LiPur, 1, 27, 30.2 sānnidhyaṃ rudragāyatryā aghoreṇa nirudhya ca //
LiPur, 1, 72, 124.1 śivāya śivatattvāya aghorāya namonamaḥ /
LiPur, 1, 72, 124.2 aghorāṣṭakatattvāya dvādaśātmasvarūpiṇe //
LiPur, 1, 72, 142.1 aghorāya namastubhyaṃ vāmadevāya te namaḥ /
LiPur, 1, 79, 21.2 īśānaṃ puruṣaṃ caiva aghoraṃ vāmameva ca //
LiPur, 1, 81, 14.2 agaruṃ dakṣiṇe dadyādaghoreṇa dvijottamāḥ //
LiPur, 1, 82, 5.2 īśānaḥ puruṣaścaiva aghoraḥ sadya eva ca //
LiPur, 1, 89, 9.2 aghoralakṣaṇaṃ mantraṃ tataḥ śuddhimavāpnuyāt //
LiPur, 2, 14, 8.1 aghorākhyā tṛtīyā ca śaṃbhormūrtirgarīyasī /
LiPur, 2, 14, 13.1 aghoro'pi mahādevaścakṣurātmatayā budhaiḥ /
LiPur, 2, 14, 18.1 sarvavigrahiṇāṃ dehe hyaghoro'pi vyavasthitaḥ /
LiPur, 2, 14, 23.1 rūpatanmātrakaṃ devamaghoramapi ghorakam /
LiPur, 2, 14, 28.1 athārcitatayā khyātamaghoraṃ dahanātmakam /
LiPur, 2, 21, 10.1 aghoraṃ dakṣiṇe pattre nīlāñjanacayopamam /
LiPur, 2, 21, 19.2 aghorahṛdayaṃ hṛṣṭaṃ vāmaguhyaṃ maheśvaram //
LiPur, 2, 21, 22.1 aghoramaṣṭadhā kṛtvā kalārūpeṇa saṃsthitam /
LiPur, 2, 21, 32.2 aghoreṇātha śiṣyāya dāpayedbhoktumuttamam //
LiPur, 2, 21, 38.1 aghoreṇa yathānyāyamaṣṭottaraśataṃ punaḥ /
LiPur, 2, 21, 43.2 śivāṃbhasā tu saṃspṛśya aghoreṇa ca bhasmanā //
LiPur, 2, 21, 54.2 aghoreṇa ca mantreṇa prāyaścittaṃ vidhīyate //
LiPur, 2, 21, 70.1 aghoreṇa phaḍantena saṃsṛtiśca na saṃśayaḥ /
LiPur, 2, 24, 15.2 aghoreṇa ābharaṇaṃ puruṣeṇa naivedyam /
LiPur, 2, 24, 23.1 pūrvahṛdā śivaśaktisamavāyena paramīkaraṇam amṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa saṃnirodhaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 90.2 pūrvavat puruṣavaktrāya svāhā aghorahṛdayāya svāhā vāmadevāya guhyāya svāhā sadyojātamūrtaye svāhā /
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 92.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 93.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam //
LiPur, 2, 25, 105.1 prāyaścittam aghoreṇa sveṣṭāntaṃ pūrvavatsmṛtam /
LiPur, 2, 26, 4.2 sarvasmādadhikā pūjā aghoreśasya śūlinaḥ //
LiPur, 2, 26, 6.2 aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaḥ śarvebhyaḥ sarvaśarvebhyo namaste astu rudrarūpebhyaḥ //
LiPur, 2, 26, 7.1 aghorebhyaḥ praśāntahṛdayāya namaḥ /
LiPur, 2, 26, 8.1 samaṃ cāghorapūjāyāṃ mantramātreṇa bheditam /
LiPur, 2, 26, 11.1 aghoraṃ pañcadhā kṛtvā pañcāṅgasahitaṃ punaḥ /
LiPur, 2, 26, 16.1 siṃhājināṃbaradharamaghoraṃ parameśvaram /
LiPur, 2, 26, 26.1 evaṃ saṃkṣepataḥ proktamaghorārcādi suvrata /
LiPur, 2, 26, 26.2 aghorārcāvidhānaṃ ca liṅge vā sthaṇḍile 'pi vā //
LiPur, 2, 26, 29.2 evaṃ saṃkṣepataḥ proktamaghorārcanamuttamam //
LiPur, 2, 28, 63.2 prāyaścittamaghoreṇa sarpiṣā ca śataṃśatam //
LiPur, 2, 49, 1.2 aghoreśasya māhātmyaṃ bhavatā kathitaṃ purā /
LiPur, 2, 49, 2.2 aghoreṇāṅgayuktena vidhivacca viśeṣataḥ /
LiPur, 2, 49, 10.2 prīyeta bhagavānīśo hyaghoraḥ parameśvaraḥ //
LiPur, 2, 49, 16.1 evaṃ saṃkṣepataḥ proktamaghorasya mahātmanaḥ /
LiPur, 2, 50, 3.3 nigraho 'ghoraśiṣyeṇa śukreṇākṣayatejasā //
LiPur, 2, 50, 7.2 tenāghoreṇa devena niṣphalo nigrahaḥ kṛtaḥ //
LiPur, 2, 50, 8.2 tasmādaghorasiddhyarthaṃ brāhmaṇānnaiva bādhayet //
LiPur, 2, 50, 13.1 lakṣamātraṃ pumāñjaptvā aghoraṃ ghorarūpiṇam /
LiPur, 2, 50, 18.2 aghoravigrahaṃ kṛtvā saṃkalīkṛtavigrahaḥ //
LiPur, 2, 50, 26.1 dhyāyedevamaghoreśaṃ ghoraghorataraṃ śivam /
LiPur, 2, 50, 30.2 dhyātvā ghoramaghoreśaṃ dvātriṃśākṣarasaṃyutam //
LiPur, 2, 50, 42.2 japedaṣṭottaraśataṃ mantraṃ cāghoramuttamam //