Occurrences

Hiraṇyakeśigṛhyasūtra
Kauśikasūtra
Liṅgapurāṇa
Matsyapurāṇa
Pañcārthabhāṣya
Garuḍapurāṇa
Mṛgendraṭīkā
Rasaratnasamuccaya
Rasaratnākara
Rasendracūḍāmaṇi
Rasārṇava
Spandakārikānirṇaya
Tantrasāra
Tantrāloka
Ānandakanda
Abhinavacintāmaṇi
Mugdhāvabodhinī
Skandapurāṇa (Revākhaṇḍa)

Hiraṇyakeśigṛhyasūtra
HirGS, 1, 6, 5.0 athainaṃ paridadāti kaṣakāya tvā paridadāmy antakāya tvā paridadāmy aghorāya tvā paridadāmi gadāya tvā paridadāmi yamāya tvā paridadāmi makhāya tvā paridadāmi vaśinyai tvā paridadāmi pṛthivyai tvā savaiśvānarāyai paridadāmy adbhyastvā paridadāmy oṣadhībhyastvā paridadāmi vanaspatibhyastvā paridadāmi dyāvāpṛthivībhyāṃ tvā paridadāmi subhūtāya tvā paridadāmi brahmavarcasāya tvā paridadāmi viśvebhyastvā devebhyaḥ paridadāmi sarvebhyastvā bhūtebhyaḥ paridadāmi sarvābhyas tvā devatābhyaḥ paridadāmīti //
Kauśikasūtra
KauśS, 7, 7, 13.1 athainaṃ bhūtebhyaḥ paridadāty agnaye tvā paridadāmi brahmaṇe tvā paridadāmy udaṅkyāya tvā śūlvāṇāya paridadāmi śatruṃjayāya tvā kṣātrāṇāya paridadāmi mārtyuṃjayāya tvā mārtyavāya paridadāmy aghorāya tvā paridadāmi takṣakāya tvā vaiśāleyāya paridadāmi hāhāhūhūbhyāṃ tvā gandharvābhyāṃ paridadāmi yogakṣemābhyāṃ tvā paridadāmi bhayāya ca tvābhayāya ca paridadāmi viśvebhyas tvā devebhyaḥ paridadāmi sarvebhyas tvā devebhyaḥ paridadāmi viśvebhyas tvā bhūtebhyaḥ paridadāmi sarvebhyas tvā bhūtebhyaḥ paridadāmi saprajāpatikebhyaḥ //
Liṅgapurāṇa
LiPur, 1, 10, 47.2 vāma tatpuruṣāghora sadyojāta maheśvara /
LiPur, 1, 11, 2.1 aghoraṃ ca tatheśānaṃ yathāvadvaktumarhasi /
LiPur, 1, 14, 6.1 sa taṃ dṛṣṭvā mahātmānamaghoraṃ ghoravikramam /
LiPur, 1, 14, 8.1 aghoraṃ tu tato brahmā brahmarūpaṃ vyacintayat /
LiPur, 1, 14, 9.1 pradadau darśanaṃ devo hyaghoro ghoravikramaḥ /
LiPur, 1, 15, 7.1 lakṣaṃ japtvā hyaghorebhyo brahmahā mucyate prabho /
LiPur, 1, 15, 10.1 ayutāghoramabhyasya mucyate nātra saṃśayaḥ /
LiPur, 1, 15, 21.2 ekasthaṃ hemapātre vā kṛtvāghoreṇa rājate //
LiPur, 1, 15, 23.1 japellakṣamaghorākhyaṃ hutvā caiva ghṛtādibhiḥ /
LiPur, 1, 15, 25.1 hutvāghoreṇa deveśaṃ snātvāghoreṇa vai dvijāḥ /
LiPur, 1, 15, 25.1 hutvāghoreṇa deveśaṃ snātvāghoreṇa vai dvijāḥ /
LiPur, 1, 15, 31.2 etadrahasyaṃ kathitam aghoreśaprasaṃgataḥ //
LiPur, 1, 17, 90.1 aghorahṛdayaṃ hṛdyaṃ vāmaguhyaṃ sadāśivam /
LiPur, 1, 18, 4.2 aghorāyātighorāya sadyojātāya raṃhase //
LiPur, 1, 23, 22.1 teṣāmaghoraḥ śāntaś ca bhaviṣyāmyahamavyayaḥ /
LiPur, 1, 26, 38.1 urodeśamaghoreṇa guhyaṃ vāmena suvratāḥ /
LiPur, 1, 27, 30.2 sānnidhyaṃ rudragāyatryā aghoreṇa nirudhya ca //
LiPur, 1, 72, 124.1 śivāya śivatattvāya aghorāya namonamaḥ /
LiPur, 1, 72, 124.2 aghorāṣṭakatattvāya dvādaśātmasvarūpiṇe //
LiPur, 1, 72, 142.1 aghorāya namastubhyaṃ vāmadevāya te namaḥ /
LiPur, 1, 79, 21.2 īśānaṃ puruṣaṃ caiva aghoraṃ vāmameva ca //
LiPur, 1, 81, 14.2 agaruṃ dakṣiṇe dadyādaghoreṇa dvijottamāḥ //
LiPur, 1, 82, 5.2 īśānaḥ puruṣaścaiva aghoraḥ sadya eva ca //
LiPur, 1, 89, 9.2 aghoralakṣaṇaṃ mantraṃ tataḥ śuddhimavāpnuyāt //
LiPur, 2, 14, 8.1 aghorākhyā tṛtīyā ca śaṃbhormūrtirgarīyasī /
LiPur, 2, 14, 13.1 aghoro'pi mahādevaścakṣurātmatayā budhaiḥ /
LiPur, 2, 14, 18.1 sarvavigrahiṇāṃ dehe hyaghoro'pi vyavasthitaḥ /
LiPur, 2, 14, 23.1 rūpatanmātrakaṃ devamaghoramapi ghorakam /
LiPur, 2, 14, 28.1 athārcitatayā khyātamaghoraṃ dahanātmakam /
LiPur, 2, 21, 10.1 aghoraṃ dakṣiṇe pattre nīlāñjanacayopamam /
LiPur, 2, 21, 19.2 aghorahṛdayaṃ hṛṣṭaṃ vāmaguhyaṃ maheśvaram //
LiPur, 2, 21, 22.1 aghoramaṣṭadhā kṛtvā kalārūpeṇa saṃsthitam /
LiPur, 2, 21, 32.2 aghoreṇātha śiṣyāya dāpayedbhoktumuttamam //
LiPur, 2, 21, 38.1 aghoreṇa yathānyāyamaṣṭottaraśataṃ punaḥ /
LiPur, 2, 21, 43.2 śivāṃbhasā tu saṃspṛśya aghoreṇa ca bhasmanā //
LiPur, 2, 21, 54.2 aghoreṇa ca mantreṇa prāyaścittaṃ vidhīyate //
LiPur, 2, 21, 70.1 aghoreṇa phaḍantena saṃsṛtiśca na saṃśayaḥ /
LiPur, 2, 24, 15.2 aghoreṇa ābharaṇaṃ puruṣeṇa naivedyam /
LiPur, 2, 24, 23.1 pūrvahṛdā śivaśaktisamavāyena paramīkaraṇam amṛtīkaraṇaṃ hṛdayādimūlena sadyenāvāhanaṃ hṛdā mūlopari aghoreṇa saṃnirodhaṃ hṛdā mūlopari puruṣeṇa sānnidhyaṃ hṛdā mūlena īśānena pūjayediti upadeśaḥ //
LiPur, 2, 25, 73.1 araṇījanitaṃ kāntodbhavaṃ vā agnihotrajaṃ vā tāmrapātre śarāve vā ānīya nirīkṣaṇatāḍanābhyukṣaṇaprakṣālanam ādyena kravyādā śivaparityāgo 'pi prathamena vahnes traikāraṇaṃ jaṭharabhrūmadhyād āvāhyāgniṃ vaikāraṇamūrtāvāgneyena uddīpanamādyena puruṣeṇa saṃhitayā dhāraṇā dhenumudrāṃ turīyeṇāvaguṇṭhya jānubhyāmavaniṃ gatvā śarāvotthāpanaṃ kuṇḍopari nidhāya pradakṣiṇamāvartya turīyeṇātmasammukhāṃ vāgīśvarīṃ garbhanāḍyāṃ garbhādhānāntarīyeṇa kamalapradānamādyena vauṣaḍantena kuśārghyaṃ dattvā indhanapradānamādyena prajvālanaṃ garbhādhānaṃ ca sadyenādyena pūjanaṃ vāmena pūjanaṃ dvitīyena sīmantonnayanam aghoreṇa tṛtīyena pūjanam //
LiPur, 2, 25, 90.2 pūrvavat puruṣavaktrāya svāhā aghorahṛdayāya svāhā vāmadevāya guhyāya svāhā sadyojātamūrtaye svāhā /
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 91.1 īśānamūrtaye tatpuruṣavaktrāya svāhā tatpuruṣavaktrāya aghorahṛdayāya svāhā aghorahṛdayāya vāmaguhyāya sadyojātamūrtaye svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 92.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātāya svāhā iti vaktrasaṃdhānam //
LiPur, 2, 25, 93.1 īśānamūrtaye tatpuruṣāya vaktrāya aghorahṛdayāya vāmadevāya guhyāya sadyojātamūrtaye svāhā iti vaktraikyakaraṇam //
LiPur, 2, 25, 105.1 prāyaścittam aghoreṇa sveṣṭāntaṃ pūrvavatsmṛtam /
LiPur, 2, 26, 4.2 sarvasmādadhikā pūjā aghoreśasya śūlinaḥ //
LiPur, 2, 26, 6.2 aghorebhyo 'tha ghorebhyo ghoraghoratarebhyaḥ śarvebhyaḥ sarvaśarvebhyo namaste astu rudrarūpebhyaḥ //
LiPur, 2, 26, 7.1 aghorebhyaḥ praśāntahṛdayāya namaḥ /
LiPur, 2, 26, 8.1 samaṃ cāghorapūjāyāṃ mantramātreṇa bheditam /
LiPur, 2, 26, 11.1 aghoraṃ pañcadhā kṛtvā pañcāṅgasahitaṃ punaḥ /
LiPur, 2, 26, 16.1 siṃhājināṃbaradharamaghoraṃ parameśvaram /
LiPur, 2, 26, 26.1 evaṃ saṃkṣepataḥ proktamaghorārcādi suvrata /
LiPur, 2, 26, 26.2 aghorārcāvidhānaṃ ca liṅge vā sthaṇḍile 'pi vā //
LiPur, 2, 26, 29.2 evaṃ saṃkṣepataḥ proktamaghorārcanamuttamam //
LiPur, 2, 28, 63.2 prāyaścittamaghoreṇa sarpiṣā ca śataṃśatam //
LiPur, 2, 49, 1.2 aghoreśasya māhātmyaṃ bhavatā kathitaṃ purā /
LiPur, 2, 49, 2.2 aghoreṇāṅgayuktena vidhivacca viśeṣataḥ /
LiPur, 2, 49, 10.2 prīyeta bhagavānīśo hyaghoraḥ parameśvaraḥ //
LiPur, 2, 49, 16.1 evaṃ saṃkṣepataḥ proktamaghorasya mahātmanaḥ /
LiPur, 2, 50, 3.3 nigraho 'ghoraśiṣyeṇa śukreṇākṣayatejasā //
LiPur, 2, 50, 7.2 tenāghoreṇa devena niṣphalo nigrahaḥ kṛtaḥ //
LiPur, 2, 50, 8.2 tasmādaghorasiddhyarthaṃ brāhmaṇānnaiva bādhayet //
LiPur, 2, 50, 13.1 lakṣamātraṃ pumāñjaptvā aghoraṃ ghorarūpiṇam /
LiPur, 2, 50, 18.2 aghoravigrahaṃ kṛtvā saṃkalīkṛtavigrahaḥ //
LiPur, 2, 50, 26.1 dhyāyedevamaghoreśaṃ ghoraghorataraṃ śivam /
LiPur, 2, 50, 30.2 dhyātvā ghoramaghoreśaṃ dvātriṃśākṣarasaṃyutam //
LiPur, 2, 50, 42.2 japedaṣṭottaraśataṃ mantraṃ cāghoramuttamam //
Matsyapurāṇa
MPur, 53, 31.2 aghorakalpavṛttāntaprasaṅgena jagatsthitim /
MPur, 95, 11.1 aghorahṛdayāyeti hṛdayaṃ cābhipūjayet /
MPur, 162, 19.2 kālacakraṃ tathāghoraṃ viṣṇucakraṃ tathā param //
Pañcārthabhāṣya
PABh zu PāśupSūtra, 4, 22, 4.0 tatsaṃsthāni rūpāṇi aghorādīni //
PABh zu PāśupSūtra, 5, 21, 34.0 kathamavagamyate ṛcā aghoreṇa vā tatpuruṣeṇeti //
PABh zu PāśupSūtra, 5, 46, 12.0 vistarastu vāmo devo jyeṣṭho rudraḥ kāmaḥ śaṃkaraḥ kālaḥ kalavikaraṇo balavikaraṇo'ghoro ghorataraḥ sarvaḥ śarva tatpuruṣo mahādeva oṃkāra ṛṣir vipro mahānīśa īśāna īśvaro 'dhipatirbrahmā śiva ityevamādyo vistaraḥ //
Garuḍapurāṇa
GarPur, 1, 7, 6.11 oṃ hrūṃ aghorāya namaḥ /
GarPur, 1, 7, 6.18 oṃ hrāṃ aghorāya namaḥ /
GarPur, 1, 23, 44.1 tālusthānaṃ ca padmaṃ ca aghoro vidyayānvitaḥ /
GarPur, 1, 40, 11.2 kalāṣaṭkaṃ hyaghorasya vijñeyaṃ bhairavaṃ hara //
GarPur, 1, 42, 5.1 aghoreṇa tu saṃśodhya baddhastatpuruṣādbhavet /
Mṛgendraṭīkā
MṛgṬīkā zu MṛgT, Vidyāpāda, 3, 11.1, 7.0 aghorahṛdayatvaṃ vaktum āha //
Rasaratnasamuccaya
RRS, 6, 31.1 aghoreṇa rasāṅkuśyā homānte śiṣyamāhvayet /
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 6, 38.2 oṃ hrāṃ hrīṃ hrūṃ adyoratara prasphuṭa 2 prakaṭa 2 kaha 2 śamaya 2 jāta 2 daha 2 pātaya 2 oṃ hrīṃ hraiṃ hrauṃ hrūṃ aghorāya phaṭ imam aghoramantraṃ tu auṃ kāmarājaśaktibījarasāṅkuśāyai ājñayā vidyāṃ rasāṅkuśām /
RRS, 6, 46.3 sarvametad aghoreṇa pūjayed aṅkuśānvitam //
RRS, 7, 25.0 rasapākāvasānaṃ hi sadāghoraṃ ca jāpayet //
Rasaratnākara
RRĀ, R.kh., 1, 32.2 aghoreṇa ca mantreṇa rasasaṃskārapūjanam //
RRĀ, R.kh., 1, 33.1 aghorebhyo'tha ghorebhyo ghoraghoratarebhyaḥ /
RRĀ, Ras.kh., 4, 103.2 āveṣṭyāghoramantreṇa rātrau kṛṣṇājakaṃ balim //
RRĀ, Ras.kh., 4, 104.1 dattvāghoraṃ japettatra yāvadaṣṭasahasrakam /
RRĀ, Ras.kh., 8, 185.1 aghoraṃ tena vai śīghraṃ tattatsiddhimavāpnuyāt /
RRĀ, V.kh., 1, 43.1 aghoreṇa rasāṅkuśyā homānte śiṣyamāvahet /
RRĀ, V.kh., 1, 50.1 aghoramaṅkuśīṃ vidyāṃ dadyācchiṣyāya sadguruḥ /
RRĀ, V.kh., 1, 61.1 sarvametamaghoreṇa pūjayed aṅkuśānvitam /
Rasendracūḍāmaṇi
RCūM, 3, 28.1 rasapākāvasāne hi sadāghoraṃ ca jāpayet /
Rasārṇava
RArṇ, 2, 68.0 oṃ hrīṃ krīṃ raseśvarāya mahākālāya mahābalāyāghorabhairavāya vajravīra krodhakaṅkāla kṣlauḥ kṣlaḥ //
RArṇ, 2, 75.1 aghoreṇa baliṃ dadyāt sarvavighnopaśāntaye /
RArṇ, 2, 76.1 aghoramantrasaṃyuktam oṃkārādinamo'ntakam /
RArṇ, 2, 97.1 mahākālaṃ mahābalam aghoraṃ vajravīrakam /
RArṇ, 2, 98.6 oṃ aghorabhairavāya śikhāyai vauṣaṭ /
RArṇ, 2, 106.2 aghoreṇa baliṃ dattvā tataḥ karma samācaret //
RArṇ, 2, 111.1 aghoraṃ hṛdayaṃ tasya vaktraṃ tatpuruṣaṃ smṛtam /
RArṇ, 3, 27.1 kṣetrapālamaghorāstraṃ nyastavyaṃ koṣṭhake priye /
RArṇ, 4, 23.2 mantro'ghoro'tra japtavyo japānte pūjayedrasam //
RArṇ, 4, 61.1 aghorāstrābhidhānena mahāpāśupatena vā /
RArṇ, 12, 208.1 tasyāḥ kṣetraṃ yadā gacchet aghorāstraṃ japettadā /
RArṇ, 12, 209.2 mudrayā mudrayettāṃ tu aghorāstreṇa yojitām //
RArṇ, 12, 292.1 aghorāstreṇa tatkṣetrarakṣāṃ kṛtvā diśāṃ balim /
Spandakārikānirṇaya
SpandaKārNir zu SpandaKār, Tṛtīyo niḥṣyandaḥ, 13.2, 14.2 vargāṣṭakamiti jñeyamaghorādyamanukramāt //
Tantrasāra
TantraS, 8, 18.0 iyati sākṣāt śivaḥ kartā aśuddhaṃ punar adhvānam anantāparanāmāghoreśaḥ sṛjati īśvarecchāvaśena prakṣubdhabhogalolikānām aṇūnāṃ bhogasiddhyartham //
TantraS, 8, 24.0 pralayakevalasya tu jṛmbhamāṇa eva āsta iti malopodbalitaṃ karma saṃsāravaicitryabhoge nimittam iti tadbhogavāsanānuviddhānām aṇūnāṃ bhogasiddhaye śrīmān aghoreśaḥ sṛjati iti yuktam uktaṃ malasya ca prakṣobha īśvarecchābalād eva jaḍasya svataḥ kutracid api asāmarthyāt //
TantraS, Trayodaśam āhnikam, 17.0 tatra mumukṣur uttarābhimukhas tiṣṭhet yathā bhagavadaghoratejasā jhaṭity eva pruṣṭapāśo bhavet //
TantraS, Trayodaśam āhnikam, 20.1 tatra madhye bhagavān ūrdhve 'sya aiśānaṃ vaktram adhaḥ pātālavaktram pūrvādidikcatuṣke śrītatpuruṣāghorasadyovāmākhyaṃ dikcatuṣkamadhye anyāś catasraḥ //
Tantrāloka
TĀ, 6, 172.2 śrīmānaghoraḥ śaktyante saṃhartā sṛṣṭikṛcca saḥ //
TĀ, 8, 368.2 sadyo vāmāghorau puruṣeśau brahmapañcakaṃ hṛdayam //
TĀ, 16, 155.1 aghorādyaṣṭake dve ca tṛtīyaṃ yāmalodayāt /
TĀ, 16, 159.1 aghorādyaṣṭakeneha śodhanīyaṃ vipaścitā /
Ānandakanda
ĀK, 1, 2, 64.2 aghorabhairavapadaṃ vajravīrapadaṃ tataḥ //
ĀK, 1, 2, 107.6 pūrvavat aghorabhairavāya śikhāyai vaṣaṭ /
ĀK, 1, 2, 157.11 hrūṃ aghorāya namaḥ /
ĀK, 1, 3, 66.1 aghorākhya ṛṣiśchando virāḍdevo maheśvaraḥ /
ĀK, 1, 12, 200.2 aghorāntena vai śīghraṃ tattatsiddhimavāpnuyāt //
ĀK, 1, 12, 201.38 evaṃ nyāsaṃ rakṣāṃ pūjāṃ kṛtvā tatkarmaṇi lakṣamekam aghoraṃ japet /
ĀK, 1, 15, 132.2 tatrāghoraṃ japeddhīraḥ sahasravasusaṃmitam //
ĀK, 1, 15, 357.4 sahasraṃ pratyahaṃ japyamaghoraṃ mantranāyakam //
ĀK, 1, 16, 4.1 gandhapuṣpādibhiḥ pūjāmaghoreṇa prakalpayet /
ĀK, 1, 21, 45.1 aghoraṃ vilikheddevi nīlajīmūtasannibham /
ĀK, 1, 21, 50.1 ekottaro'yaṃ pañcāśadarṇo 'ghoraḥ smṛto manuḥ /
ĀK, 1, 23, 12.2 rasācāryo bhiṣakśreṣṭho yatātmāghoramantravit //
Abhinavacintāmaṇi
ACint, 2, 20.2 aghoramantroccāraiś ca ṣoḍaśena prapūjayet //
Mugdhāvabodhinī
MuA zu RHT, 19, 42.2, 1.0 japaḥ aghorādijapaḥ homastaddaśāṃśena havanaṃ devatārcanaṃ devatānāṃ gaṇeśaviṣṇuraviśivacaṇḍīnāṃ arcanaṃ eteṣu nirataḥ saktaḥ evaṃvidhiḥ pumān //
Skandapurāṇa (Revākhaṇḍa)
SkPur (Rkh), Revākhaṇḍa, 26, 21.2 sadyo vāme tathāghore īśo tatpuruṣe tathā //