Occurrences

Mahābhārata
Mūlamadhyamakārikāḥ
Bhallaṭaśataka
Bṛhatkathāślokasaṃgraha
Harivaṃśa
Harṣacarita
Kāvyālaṃkāra
Matsyapurāṇa
Sāṃkhyakārikābhāṣya
Tantrākhyāyikā
Āryāsaptaśatī

Mahābhārata
MBh, 1, 61, 88.9 tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi /
MBh, 1, 104, 1.3 tasya kanyā pṛthā nāma rūpeṇāsadṛśī bhuvi //
MBh, 1, 105, 5.1 sarvarājasu vikhyātā rūpeṇāsadṛśī bhuvi /
MBh, 1, 112, 15.2 bhadrā nāma manuṣyendra rūpeṇāsadṛśī bhuvi //
MBh, 1, 160, 6.2 etasya tapatī nāma babhūvāsadṛśī sutā //
MBh, 1, 160, 15.1 tataḥ kṛtajñaṃ dharmajñaṃ rūpeṇāsadṛśaṃ bhuvi /
MBh, 1, 160, 23.2 dadarśāsadṛśīṃ loke kanyām āyatalocanām //
MBh, 1, 160, 31.2 kanyām asadṛśīṃ loke nṛpaḥ saṃvaraṇastadā //
MBh, 1, 166, 2.3 ikṣvākuvaṃśajaḥ pārtha tejasāsadṛśo bhuvi /
MBh, 1, 166, 36.1 yasmād asadṛśaḥ śāpaḥ prayukto 'yaṃ tvayā mayi /
MBh, 1, 212, 1.327 dvādaśānāṃ varastrīṇāṃ rūpeṇāsadṛśīṃ satīm /
MBh, 5, 102, 5.1 asya kanyā varārohā rūpeṇāsadṛśī bhuvi /
MBh, 5, 103, 29.2 tena manyāmyahaṃ vīryam ātmano 'sadṛśaṃ paraiḥ //
MBh, 9, 5, 16.1 tam apratimakarmāṇaṃ rūpeṇāsadṛśaṃ bhuvi /
MBh, 13, 40, 16.2 tasya bhāryā rucir nāma rūpeṇāsadṛśī bhuvi //
Mūlamadhyamakārikāḥ
MMadhKār, 4, 6.2 na kāraṇasyāsadṛśaṃ kāryam ityupapadyate //
Bhallaṭaśataka
BhallŚ, 1, 13.1 gate tasmin bhānau tribhuvanasamunmeṣavirahavyathāṃ candro neṣyaty anucitam ato nāsty asadṛśam /
Bṛhatkathāślokasaṃgraha
BKŚS, 20, 348.2 kva cāsadṛśam etat te vadanān nirgataṃ vacaḥ //
Harivaṃśa
HV, 9, 84.2 sādhvī bindumatī nāma rūpeṇāsadṛśī bhuvi /
Harṣacarita
Harṣacarita, 1, 65.1 niṣkāraṇā ca nikārakaṇikāpi kaluṣayati manasvino 'pi mānasam asadṛśajanād āpatantī //
Harṣacarita, 2, 28.1 śiśucāpalāparācīnacetovṛttitayā ca bhavataḥ kenacid asahiṣṇunā yat kiṃcid asadṛśam udīritam itaro lokas tathaiva tad gṛhṇāti vakti ca //
Kāvyālaṃkāra
KāvyAl, 2, 7.1 nānārthavanto 'nuprāsā na cāpyasadṛśākṣarāḥ /
KāvyAl, 2, 39.2 upamānādhikatvaṃ ca tenāsadṛśatāpi ca //
Matsyapurāṇa
MPur, 154, 277.2 rūpeṇāsadṛśīṃ loke ramyeṣu vanasānuṣu //
Sāṃkhyakārikābhāṣya
SKBh zu SāṃKār, 8.2, 1.11 prakṛtiḥ pradhānaṃ tasya virūpaṃ prakṛter asadṛśam /
SKBh zu SāṃKār, 36.2, 1.5 asadṛśā bhinnaviṣayā ityarthaḥ /
Tantrākhyāyikā
TAkhy, 1, 370.1 bahv asadṛśaṃ tava samudreṇa balam //
Āryāsaptaśatī
Āsapt, 2, 665.2 nāsadṛśe'pi kṛte priya mama hṛdayāt tvaṃ viniḥsarasi //