Occurrences

Aitareyabrāhmaṇa
Śāṅkhāyanagṛhyasūtra
Mahābhārata
Kāmasūtra
Hitopadeśa

Aitareyabrāhmaṇa
AB, 7, 17, 4.0 sa hovācājīgartaḥ sauyavasis tad vai mā tāta tapati pāpaṃ karma mayā kṛtam tad ahaṃ nihnave tubhyam pratiyantu śatā gavām iti sa hovāca śunaḥśepo yaḥ sakṛt pāpakaṃ kuryāt kuryād enat tato 'param nāpāgāḥ śaudrān nyāyād asaṃdheyaṃ tvayā kṛtam iti //
AB, 7, 17, 5.0 asaṃdheyam iti ha viśvāmitra upapapāda sa hovāca viśvāmitro bhīma eva sauyavasiḥ śāsena viśiśāsiṣuḥ asthān maitasya putro bhūr mamaivopehi putratām iti //
Śāṅkhāyanagṛhyasūtra
ŚāṅkhGS, 2, 13, 4.0 mekhalā ced asaṃdheyā bhavaty anyāṃ kṛtvānumantrayate //
Mahābhārata
MBh, 12, 162, 5.2 saṃdheyān puruṣān rājann asaṃdheyāṃśca tattvataḥ /
Kāmasūtra
KāSū, 6, 4, 5.1 itastataśca svayam evāpasṛtyopajapati ced ubhayor guṇān apekṣī calabuddhir asaṃdheyaḥ //
KāSū, 6, 4, 13.1 pūrvam ayogena vā mayā niṣkāsitaḥ sa māṃ śīlayitvā vairaṃ niryātayitukāmo dhanam abhiyogād vā mayāsyāpahṛtaṃ tadviśvāsya pratīpam ādātukāmo nirveṣṭukāmo vā māṃ vartamānodbhedayitvā tyaktukāma ityakalyāṇabuddhir asaṃdheyaḥ //
Hitopadeśa
Hitop, 4, 36.5 atha rājā hiraṇyagarbhaś cakravākaṃ pṛṣṭavān mantrin asaṃdheyāḥ kati tān śrotum icchāmi /