Occurrences

Atharvaveda (Śaunaka)
Ṛgveda
Aṣṭasāhasrikā
Mahābhārata
Kathāsaritsāgara
Rājanighaṇṭu
Ānandakanda
Saddharmapuṇḍarīkasūtra

Atharvaveda (Śaunaka)
AVŚ, 12, 3, 38.1 upāstarīr akaro lokam etam uruḥ prathatām asamaḥ svargaḥ /
Ṛgveda
ṚV, 6, 36, 4.2 patir babhūthāsamo janānām eko viśvasya bhuvanasya rājā //
ṚV, 8, 62, 2.1 ayujo asamo nṛbhir ekaḥ kṛṣṭīr ayāsyaḥ /
Aṣṭasāhasrikā
ASāh, 6, 12.6 atra yaḥ puṇyaskandho yaś ca gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu ye sattvāḥ tān sarvān kaścideva kulaputro vā kuladuhitā vā daśasu kuśaleṣu karmapatheṣu samādāpayetpratiṣṭhāpayet tasya yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya dharmadhātupariṇāmajaḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
ASāh, 6, 12.7 tiṣṭhatu khalu punaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sarvasattvān daśasu kuśaleṣu karmapatheṣu pratiṣṭhāpya puṇyābhisaṃskāraḥ yāvantaḥ subhūte gaṅgānadīvālukopameṣu trisāhasramahāsāhasreṣu lokadhātuṣu sattvāḥ te sarve caturṇāṃ dhyānānāṃ lābhino bhaveyuḥ teṣāṃ ca yaḥ puṇyābhisaṃskāraḥ tato 'yameva bodhisattvasya mahāsattvasya pariṇāmanāsahagataḥ puṇyaskandho 'gra ākhyāyate śreṣṭha ākhyāyate jyeṣṭha ākhyāyate vara ākhyāyate pravara ākhyāyate praṇīta ākhyāyate uttama ākhyāyate anuttama ākhyāyate niruttama ākhyāyate asama ākhyāyate asamasama ākhyāyate /
Mahābhārata
MBh, 12, 288, 34.2 nenduḥ samaḥ syād asamo hi vāyur uccāvacaṃ viṣayaṃ yaḥ sa veda //
Kathāsaritsāgara
KSS, 4, 3, 32.2 yo raṇeṣviva sarveṣu dyūteṣvapyasamo jayī //
Rājanighaṇṭu
RājNigh, Guḍ, 148.2 tāsām eva vilāsabhūmir asamo vargaḥ śruto vīrudhāṃ vīrudvarga iti pratītamahimā naisargikair yo guṇaiḥ //
RājNigh, Prabh, 157.2 teṣām eṣa mahān asīmamahimā vanyātmanāṃ vāsabhūr vṛkṣāṇāṃ bhaṇito bhiṣagbhir asamo yo vṛkṣavargākhyayā //
Ānandakanda
ĀK, 1, 19, 208.1 caturvidhaḥ sa evāgnistīkṣṇo mandaḥ samo'samaḥ /
ĀK, 1, 19, 212.2 asamo'gnir amārgasthe samāne syāt subhojanam //
Saddharmapuṇḍarīkasūtra
SDhPS, 5, 87.1 punaraparaṃ kāśyapa tathāgataḥ sattvavinaye samo na cāsamaḥ //