Occurrences

Aitareya-Āraṇyaka
Aitareyabrāhmaṇa
Atharvaveda (Paippalāda)
Atharvaveda (Śaunaka)
Baudhāyanaśrautasūtra
Bhāradvājaśrautasūtra
Drāhyāyaṇaśrautasūtra
Jaiminīyabrāhmaṇa
Kauśikasūtra
Kāṭhakagṛhyasūtra
Maitrāyaṇīsaṃhitā
Taittirīyasaṃhitā
Vājasaneyisaṃhitā (Mādhyandina)
Vārāhaśrautasūtra
Āpastambaśrautasūtra
Śatapathabrāhmaṇa
Ṛgveda
Ṛgvedakhilāni
Rājanighaṇṭu

Aitareya-Āraṇyaka
AĀ, 1, 3, 5, 5.0 patiṃ vo aghnyānām itī3ṁ āpo vā aghnyā yā agner dhūmāj jāyanta āpo vā aghnyā yā śiśnāt prasṛjyante //
AĀ, 1, 3, 5, 5.0 patiṃ vo aghnyānām itī3ṁ āpo vā aghnyā yā agner dhūmāj jāyanta āpo vā aghnyā yā śiśnāt prasṛjyante //
AĀ, 1, 3, 5, 5.0 patiṃ vo aghnyānām itī3ṁ āpo vā aghnyā yā agner dhūmāj jāyanta āpo vā aghnyā yā śiśnāt prasṛjyante //
AĀ, 5, 1, 6, 8.2 patiṃ vo aghnyānām /
Aitareyabrāhmaṇa
AB, 5, 27, 8.0 yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyāṃ payo vatseṣu payo astu tan mayīti //
AB, 7, 3, 4.0 tad āhur yasyāgnihotry upāvasṛṣṭā duhyamānā syandeta kā tatra prāyaścittir iti sā yat tatra skandayet tad abhimṛśya japed yad adya dugdham pṛthivīm asṛpta yad oṣadhīr atyasṛpad yad āpaḥ payo gṛheṣu payo aghnyāyām payo vatseṣu payo astu tan mayīti tatra yat pariśiṣṭaṃ syāt tena juhuyād yady alaṃ homāya syād yady u vai sarvaṃ siktaṃ syād athānyām āhūya tāṃ dugdhvā tena juhuyād ā tv eva śraddhāyai hotavyaṃ sā tatra prāyaścittiḥ //
Atharvaveda (Paippalāda)
AVP, 1, 111, 1.2 nīcīnam aghnyā duhe nyag bhavatu te viṣam //
AVP, 4, 22, 7.1 yābhyo varṣanti vṛṣṭayo yābhir jīvanty aghnyāḥ /
AVP, 5, 19, 1.2 anyo anyam abhi haryata vatsaṃ jātam ivāghnyā //
Atharvaveda (Śaunaka)
AVŚ, 3, 30, 1.2 anyo anyam abhi haryata vatsaṃ jātam ivāghnyā //
AVŚ, 6, 70, 1.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 2.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 70, 3.3 evā te aghnye mano 'dhi vatse ni hanyatām //
AVŚ, 6, 91, 2.2 nīcīnam aghnyā duhe nyag bhavatu te rapaḥ //
AVŚ, 7, 73, 8.2 duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya //
AVŚ, 7, 73, 11.2 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī //
AVŚ, 7, 83, 2.2 yad āpo aghnyā iti varuṇeti yad ūcima tato varuṇa muñca naḥ //
AVŚ, 8, 3, 15.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
AVŚ, 8, 7, 25.1 yāvatīnām oṣadhīnāṃ gāvaḥ prāśnanty aghnyā yāvatīnām ajāvayaḥ /
AVŚ, 9, 4, 2.2 pitā vatsānāṃ patir aghnyānāṃ sāhasre poṣe api naḥ kṛṇotu //
AVŚ, 9, 4, 4.1 pitā vatsānāṃ patir aghnyānāṃ atho pitā mahatāṃ gargarāṇām /
AVŚ, 9, 4, 19.2 puṣṭiṃ so aghnyānāṃ sve goṣṭhe 'va paśyate //
AVŚ, 9, 10, 5.2 duhām aśvibhyāṃ payo aghnyeyaṃ sā vardhatāṃ mahate saubhagāya //
AVŚ, 9, 10, 20.2 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī //
AVŚ, 10, 9, 3.1 bālās te prokṣaṇīḥ santu jihvā saṃ mārṣṭu aghnye /
AVŚ, 10, 9, 11.2 paktāram aghnye mā hiṃsīr divaṃ prehi śataudane //
AVŚ, 10, 9, 24.1 yat te carma śataudane yāni lomāny aghnye /
AVŚ, 10, 10, 1.2 bālebhyaḥ śaphebhyo rūpāyāghnye te namaḥ //
AVŚ, 12, 5, 58.0 aghnye padavīr bhava brāhmaṇasyābhiśastyā //
AVŚ, 12, 5, 60.0 aghnye pra śiro jahi brahmajyasya kṛtāgaso devapīyor arādhasaḥ //
AVŚ, 12, 5, 63.0 brahmajyaṃ devy aghnya ā mūlād anusaṃdaha //
AVŚ, 12, 5, 65.0 evā tvaṃ devy aghnye brahmajyasya kṛtāgaso devapīyor arādhasaḥ //
AVŚ, 18, 3, 4.1 prajānaty aghnye jīvalokaṃ devānāṃ panthām anusaṃcarantī /
Baudhāyanaśrautasūtra
BaudhŚS, 1, 1, 13.0 athaiṣāṃ mātṝḥ prerayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇe āpyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā mā va stena īśata māghaśaṃso rudrasya hetiḥ pari vo vṛṇaktu iti //
BaudhŚS, 4, 11, 2.0 athādbhir mārjayante dhāmno dhāmno rājan ito varuṇa no muñca yad āpo aghniyā varuṇeti śapāmahe tato varuṇa no muñceti //
BaudhŚS, 16, 26, 10.0 athāsyā upotthāya nāmabhir dakṣiṇaṃ karṇam ājapatīḍe rante 'dite sarasvati priye preyasi mahi viśruti etāni te aghniye nāmāni sukṛtaṃ mā deveṣu brūtād iti //
Bhāradvājaśrautasūtra
BhārŚS, 1, 2, 15.0 tayaiva gāḥ prasthāpayati devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghniyā indrāya devabhāgam iti //
Drāhyāyaṇaśrautasūtra
DrāhŚS, 13, 3, 22.3 yadāpo aghnyā varuṇeti śapāmahe tato varuṇa no muñca /
Jaiminīyabrāhmaṇa
JB, 2, 251, 12.0 sā yā sahasratamī syāt tasyai karṇam ājaped iḍe rante mahi viśruti śukre candre havye kāmye 'dite sarasvaty etāni te 'ghnye nāmāni deveṣu naḥ sukṛto brūtād iti //
Kauśikasūtra
KauśS, 11, 1, 37.0 prajānaty aghnya iti jaghanyāṃ gām edham agniṃ pariṇīya //
KauśS, 11, 2, 20.0 athobhayor apaśyaṃ yuvatiṃ prajānaty aghnya iti jaghanyāṃ gāṃ prasavyaṃ pariṇīyamānām anumantrayate //
KauśS, 14, 3, 15.1 viśve devā ahaṃ rudrebhiḥ siṃhe vyāghre yaśo havir yaśasaṃ mendro girāv arāgarāṭeṣu yathā somaḥ prātaḥsavane yac ca varco akṣeṣu yena mahānaghnyā jaghanaṃ svāhety agnau hutvā //
Kāṭhakagṛhyasūtra
KāṭhGS, 24, 19.5 addhi tṛṇam aghnye viśvadānīṃ piba śuddham udakam ācarantī /
Maitrāyaṇīsaṃhitā
MS, 1, 1, 1, 4.0 āpyāyadhvam aghnyā devebhyā indrāya bhāgam //
MS, 1, 2, 6, 5.1 vaneṣu vy antarikṣaṃ tatāna vājam arvatsu payo aghnyāsu /
MS, 1, 2, 18, 2.1 dhāmno dhāmno rājann ito varuṇa no muñca yad āpo aghnyā varuṇeti śapāmahai /
MS, 2, 5, 10, 27.1 pitā vatsānāṃ patir aghnyānām utāyaṃ pitā mahatāṃ gargarāṇām /
MS, 2, 7, 12, 18.1 vimucyadhvam aghnyā devayānā atāriṣṭa tamasas pāram asya /
Taittirīyasaṃhitā
TS, 1, 1, 1, 4.0 ā pyāyadhvam aghniyā devabhāgam ūrjasvatīḥ payasvatīḥ prajāvatīr anamīvā ayakṣmāḥ //
TS, 1, 3, 11, 1.6 dhāmno dhāmno rājann ito varuṇa no muñca yad āpo aghniyā varuṇeti śapāmahe tato varuṇa no muñca //
TS, 6, 1, 11, 25.0 payo aghniyāsv ity āha //
TS, 6, 1, 11, 26.0 payo hy aghniyāsu //
TS, 7, 1, 6, 9.5 iḍe rante 'dite sarasvati priye preyasi mahi viśruty etāni te aghniye nāmāni /
Vājasaneyisaṃhitā (Mādhyandina)
VSM, 1, 1.4 devo vaḥ savitā prārpayatu śreṣṭhatamāya karmaṇa āpyāyadhvam aghnyā indrāya bhāgaṃ prajāvatīr anamīvā ayakṣmā mā va stena īśata māghaśaṃso dhruvā asmin gopatau syāta bahvīḥ /
VSM, 6, 22.3 yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñca /
VSM, 8, 43.2 etā te aghnye nāmāni devebhyo mā sukṛtaṃ brūtāt //
VSM, 12, 73.1 vimucyadhvam aghnyā devayānā aganma tamasas pāram asya jyotir āpāma //
Vārāhaśrautasūtra
VārŚS, 1, 2, 1, 7.1 āpyāyadhvam aghnyā devebhyā indrāya bhāgam ity āpyāyati /
VārŚS, 2, 1, 5, 6.1 dvādaśa sītāḥ sampādya prāca utsṛjanti vimucyadhvam aghnyā iti //
Āpastambaśrautasūtra
ĀpŚS, 1, 2, 6.1 āpyāyadhvam aghniyā indrāya devabhāgam ity eke samāmananti /
ĀpŚS, 16, 19, 8.1 vimucyadhvam aghniyā devayānā atāriṣma tamasas pāram asya /
Śatapathabrāhmaṇa
ŚBM, 3, 8, 5, 10.2 yatra śuṣkasya cārdrasya ca saṃdhiḥ syāt tad upagūhed yady u abhyavāyanāya glāyedagreṇa yūpam udapātraṃ ninīya yatra śuṣkasya cārdrasya ca saṃdhir bhavati tadupagūhati nāpo nauṣadhīr hiṃsīriti tathā nāpo nauṣadhīr hinasti dhāmno dhāmno rājaṃstato varuṇa no muñca yad āhur aghnyā iti varuṇeti śapāmahe tato varuṇa no muñceti tad enaṃ sarvasmād varuṇapāśāt sarvasmād varuṇyāt pramuñcati //
ŚBM, 4, 5, 8, 10.1 atha dakṣiṇe karṇa ājapatīḍe rante havye kāmye candre jyote 'diti sarasvati mahi viśruti etā te aghnye nāmāni devebhyo mā sukṛtam brūtād iti /
Ṛgveda
ṚV, 1, 164, 27.2 duhām aśvibhyām payo aghnyeyaṃ sā vardhatām mahate saubhagāya //
ṚV, 1, 164, 40.2 addhi tṛṇam aghnye viśvadānīm piba śuddham udakam ācarantī //
ṚV, 4, 1, 6.2 śuci ghṛtaṃ na taptam aghnyāyā spārhā devasya maṃhaneva dhenoḥ //
ṚV, 5, 83, 8.2 ghṛtena dyāvāpṛthivī vy undhi suprapāṇam bhavatv aghnyābhyaḥ //
ṚV, 7, 68, 8.2 yāv aghnyām apinvatam apo na staryaṃ cicchakty aśvinā śacībhiḥ //
ṚV, 7, 68, 9.2 iṣā taṃ vardhad aghnyā payobhir yūyam pāta svastibhiḥ sadā naḥ //
ṚV, 7, 87, 4.1 uvāca me varuṇo medhirāya triḥ sapta nāmāghnyā bibharti /
ṚV, 8, 69, 2.2 patiṃ vo aghnyānāṃ dhenūnām iṣudhyasi //
ṚV, 8, 75, 8.2 kṛśaṃ na hāsur aghnyāḥ //
ṚV, 8, 102, 19.1 nahi me asty aghnyā na svadhitir vananvati /
ṚV, 9, 1, 9.1 abhīmam aghnyā uta śrīṇanti dhenavaḥ śiśum /
ṚV, 9, 80, 2.1 yaṃ tvā vājinn aghnyā abhy anūṣatāyohataṃ yonim ā rohasi dyumān /
ṚV, 9, 93, 3.1 uta pra pipya ūdhar aghnyāyā indur dhārābhiḥ sacate sumedhāḥ /
ṚV, 10, 46, 3.1 imaṃ trito bhūry avindad icchan vaibhūvaso mūrdhany aghnyāyāḥ /
ṚV, 10, 60, 11.2 nīcīnam aghnyā duhe nyag bhavatu te rapaḥ //
ṚV, 10, 87, 16.2 yo aghnyāyā bharati kṣīram agne teṣāṃ śīrṣāṇi harasāpi vṛśca //
ṚV, 10, 102, 7.2 indra ud āvat patim aghnyānām araṃhata padyābhiḥ kakudmān //
Ṛgvedakhilāni
ṚVKh, 2, 8, 3.1 anamīvā bhavantv aghnyā su san garbho vi mocatu /
ṚVKh, 4, 5, 26.1 aghnyāsye ghorarūpe vararūpe vināśani /
ṚVKh, 4, 5, 32.1 uttiṣṭhaiva parehīto3ghnyāsye kim ihecchasi /
Rājanighaṇṭu
RājNigh, Siṃhādivarga, 28.1 gaur mātosrā śṛṅgiṇī saurabheyī māheyī syādrohiṇī dhenuraghnyā /