Occurrences

Aṣṭasāhasrikā
Lalitavistara
Mahābhārata
Mūlamadhyamakārikāḥ
Rāmāyaṇa
Aṣṭāṅgahṛdayasaṃhitā
Bhāgavatapurāṇa
Bhāratamañjarī

Aṣṭasāhasrikā
ASāh, 6, 10.16 yaccātītaṃ tatkṣīṇaṃ niruddhaṃ vigataṃ vipariṇatam yadapyanāgataṃ tadapyasaṃprāptam pratyutpannasya sthitirnopalabhyate yacca nopalabhyate tannaiva nimittaṃ na viṣayaḥ /
Lalitavistara
LalVis, 6, 35.2 rājñā cāpi śuddhodanena manuṣyātikrāntaṃ divyāsaṃprāptaṃ gṛhataraṃ pratisaṃskāritamabhūt /
Mahābhārata
MBh, 1, 20, 1.3 niḥsnehā vai dahen mātā asaṃprāptamanorathā /
MBh, 1, 217, 20.1 asaṃprāptāstu tā dhārāstejasā jātavedasaḥ /
MBh, 1, 223, 2.1 yastu kṛcchram asaṃprāptaṃ vicetā nāvabudhyate /
MBh, 6, 70, 20.2 asaṃprāptān asaṃprāptāṃścichedāśu mahārathaḥ //
MBh, 6, 70, 20.2 asaṃprāptān asaṃprāptāṃścichedāśu mahārathaḥ //
MBh, 7, 104, 18.2 asaṃprāptāṃstu tān bhīmaḥ sāyakair nataparvabhiḥ /
MBh, 7, 106, 43.2 cicheda bahubhir bhallair asaṃprāptān vṛkodaraḥ //
MBh, 14, 74, 14.1 arjunastān asaṃprāptān gāṇḍīvapreṣitaiḥ śaraiḥ /
Mūlamadhyamakārikāḥ
MMadhKār, 25, 3.1 aprahīṇam asaṃprāptam anucchinnam aśāśvatam /
Rāmāyaṇa
Rām, Yu, 72, 13.1 nikumbhilām asaṃprāptam ahutāgniṃ ca yo ripuḥ /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Cikitsitasthāna, 13, 40.2 phalakośam asaṃprāpte cikitsā vātavṛddhivat //
Bhāgavatapurāṇa
BhāgPur, 11, 5, 16.1 ye kaivalyam asaṃprāptā ye cātītāś ca mūḍhatām /
Bhāratamañjarī
BhāMañj, 1, 987.1 asaṃprāptasvasaṃtoṣo rākṣasāvṛtacetasā /
BhāMañj, 13, 755.2 asaṃprāpteṣvanudvegaṃ vidhatte niścalasthitiḥ //