Occurrences

Rāmāyaṇa

Rāmāyaṇa
Rām, Bā, 61, 3.2 papātāṅke mune rāma vākyaṃ cedam uvāca ha //
Rām, Ay, 7, 23.2 āśīviṣa ivāṅkena bāle paridhṛtas tvayā //
Rām, Ay, 66, 4.2 aṅke bharatam āropya praṣṭuṃ samupacakrame //
Rām, Ay, 94, 1.2 aṅke bharatam āropya paryapṛcchat samāhitaḥ //
Rām, Ay, 104, 15.1 tam aṅke bhrātaraṃ kṛtvā rāmo vacanam abravīt /
Rām, Ay, 110, 29.1 anapatyena ca snehād aṅkam āropya ca svayam /
Rām, Ār, 2, 15.1 tāṃ dṛṣṭvā rāghavaḥ sītāṃ virādhāṅkagatāṃ śubhām /
Rām, Ār, 2, 16.2 mama bhāryāṃ śubhācārāṃ virādhāṅke praveśitām /
Rām, Ār, 47, 19.2 aṅkenādāya vaidehīṃ ratham āropayat tadā //
Rām, Ār, 49, 15.2 aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ //
Rām, Ār, 49, 18.1 taṃ prahṛṣṭaṃ nidhāyāṅke gacchantaṃ janakātmajām /
Rām, Ār, 49, 32.1 sampariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ /
Rām, Ār, 50, 17.1 tasyās tad vimalaṃ vaktram ākāśe rāvaṇāṅkagam /
Rām, Ār, 51, 24.1 etac cānyac ca paruṣaṃ vaidehī rāvaṇāṅkagā /
Rām, Ār, 52, 11.1 sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ /
Rām, Ki, 6, 8.2 sphurantī rāvaṇasyāṅke pannagendravadhūr yathā //
Rām, Ki, 24, 32.2 āropyāṅke śiras tasya vilalāpa suduḥkhitā //
Rām, Ki, 27, 12.2 sphurantī rāvaṇasyāṅke vaidehīva tapasvinī //
Rām, Ki, 43, 11.1 dadau tasya tataḥ prītaḥ svanāmāṅkopaśobhitam /
Rām, Su, 4, 16.1 anyāḥ punar harmyatalopaviṣṭās tatra priyāṅkeṣu sukhopaviṣṭāḥ /
Rām, Su, 7, 22.1 mahatyā kuthayāstīrṇāṃ pṛthivīlakṣaṇāṅkayā /
Rām, Su, 7, 57.2 aparā tvaṅkam anyasyāstasyāścāpyaparā bhujau //
Rām, Su, 8, 30.1 nṛttavāditrakuśalā rākṣasendrabhujāṅkagāḥ /
Rām, Su, 12, 29.2 aṅkād iva samutpatya priyasya patitāṃ priyām //
Rām, Su, 25, 15.1 bhartur aṅkāt samutpatya tataḥ kamalalocanā /
Rām, Su, 33, 38.1 tānyaṅke darśanīyāni kṛtvā bahuvidhaṃ tataḥ /
Rām, Su, 36, 14.2 vihṛtya salilaklinnā tavāṅke samupāviśam //
Rām, Su, 36, 15.1 paryāyeṇa prasuptaśca mamāṅke bharatāgrajaḥ //
Rām, Su, 65, 4.1 paryāyeṇa ca suptastvaṃ devyaṅke bharatāgraja /
Rām, Yu, 24, 30.1 āgatasya hi rāmasya kṣipram aṅkagatāṃ satīm /
Rām, Yu, 71, 4.2 dadarśa moham āpannaṃ lakṣmaṇasyāṅkam āśritam //
Rām, Yu, 80, 45.3 nādyaivam anuśoceyaṃ bhartur aṅkagatā satī //
Rām, Yu, 98, 4.2 paripetuḥ kabandhāṅkāṃ mahīṃ śoṇitakardamām //
Rām, Yu, 98, 10.1 kācid aṅke śiraḥ kṛtvā ruroda mukham īkṣatī /
Rām, Yu, 103, 20.1 rāvaṇāṅkaparibhraṣṭāṃ dṛṣṭāṃ duṣṭena cakṣuṣā /
Rām, Yu, 106, 1.2 aṅkenādāya vaidehīm utpapāta vibhāvasuḥ //
Rām, Yu, 106, 3.2 dadau rāmāya vaidehīm aṅke kṛtvā vibhāvasuḥ //
Rām, Yu, 107, 12.1 āropyāṅkaṃ mahābāhur varāsanagataḥ prabhuḥ /
Rām, Yu, 110, 10.1 aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm /
Rām, Yu, 115, 32.2 aṅke bharatam āropya muditaḥ pariṣasvaje //
Rām, Yu, 115, 47.1 tataḥ praharṣād bharatam aṅkam āropya rāghavaḥ /
Rām, Utt, 34, 16.1 drakṣyantyariṃ mamāṅkasthaṃ sraṃsitorukarāmbaram /
Rām, Utt, 42, 17.2 aṅkam āropya hi purā rāvaṇena balāddhṛtām //
Rām, Utt, 55, 8.1 tato 'bhiṣiktaṃ śatrughnam aṅkam āropya rāghavaḥ /