Occurrences

Atharvaveda (Śaunaka)
Jaiminigṛhyasūtra
Kauśikasūtra
Buddhacarita
Lalitavistara
Mahābhārata
Rāmāyaṇa
Agnipurāṇa
Garuḍapurāṇa
Āryāsaptaśatī

Atharvaveda (Śaunaka)
AVŚ, 7, 115, 1.2 ayasmayenāṅkena dviṣate tvā sajāmasi //
Jaiminigṛhyasūtra
JaimGS, 1, 9, 3.0 tam ahatena vāsasā samanuparigṛhya pitāṅkenāsīta //
Kauśikasūtra
KauśS, 3, 1, 17.0 nīlaṃ saṃdhāya lohitam ācchādya śuklaṃ pariṇahya dvitīyayoṣṇīṣam aṅkenopasādya savyena sahāṅkenāvāṅ apsvapavidhyati //
KauśS, 3, 1, 17.0 nīlaṃ saṃdhāya lohitam ācchādya śuklaṃ pariṇahya dvitīyayoṣṇīṣam aṅkenopasādya savyena sahāṅkenāvāṅ apsvapavidhyati //
Buddhacarita
BCar, 6, 54.1 jālinā svastikāṅkena cakramadhyena pāṇinā /
Lalitavistara
LalVis, 7, 94.1 iti hi asito maharṣirbodhisattvamavalokya dvātriṃśatā mahāpuruṣalakṣaṇaiḥ samanvāgatamaśītyanuvyañjanasuvicitragātraṃ śakrabrahmalokapālātirekavapuṣaṃ dinakaraśatasahasrātirekatejasaṃ sarvāṅgasundaraṃ dṛṣṭvā codānamudānayati sma āścaryapudgalo batāyaṃ loke prādurbhūta mahāścaryapudgalo batāyaṃ loke prādurbhūta ityutthāyāsanātkṛtāñjalipuṭo bodhisattvasya caraṇayoḥ praṇipatya pradakṣiṇīkṛtya ca bodhisattvamaṅkena parigṛhya nidhyāyannavasthito 'bhūt /
Mahābhārata
MBh, 1, 136, 18.1 skandham āropya jananīṃ yamāvaṅkena vīryavān /
MBh, 3, 13, 83.1 āryām aṅkena vāmena rājānaṃ dakṣiṇena ca /
MBh, 3, 263, 6.2 ūrdhvam ācakrame sītāṃ gṛhītvāṅkena rākṣasaḥ //
MBh, 12, 149, 3.2 aṅkenāṅkaṃ ca saṃkramya rurudur bhūtale tadā //
Rāmāyaṇa
Rām, Ay, 7, 23.2 āśīviṣa ivāṅkena bāle paridhṛtas tvayā //
Rām, Ār, 47, 19.2 aṅkenādāya vaidehīṃ ratham āropayat tadā //
Rām, Ār, 49, 15.2 aṅkenādāya vaidehīṃ papāta bhuvi rāvaṇaḥ //
Rām, Ār, 49, 32.1 sampariṣvajya vaidehīṃ vāmenāṅkena rāvaṇaḥ /
Rām, Ār, 52, 11.1 sa tu sītāṃ viveṣṭantīm aṅkenādāya rāvaṇaḥ /
Rām, Yu, 106, 1.2 aṅkenādāya vaidehīm utpapāta vibhāvasuḥ //
Rām, Yu, 110, 10.1 aṅkenādāya vaidehīṃ lajjamānāṃ yaśasvinīm /
Agnipurāṇa
AgniPur, 7, 18.1 jaṭāyuṣā sa bhinnāṅgo 'ṅkenādāya jānakīm /
Garuḍapurāṇa
GarPur, 1, 143, 21.2 rāvaṇo 'ntaramāsādya hyaṅkenādāya jānakīm //
Āryāsaptaśatī
Āsapt, 2, 139.2 sarvaṃsahe kaṭhoratvacaḥ kim aṅkena kamaṭhasya //