Occurrences

Pāraskaragṛhyasūtra
Arthaśāstra
Carakasaṃhitā
Mahābhārata
Saundarānanda
Aṣṭāṅgahṛdayasaṃhitā
Bodhicaryāvatāra
Bṛhatkathāślokasaṃgraha
Daśakumāracarita
Kātyāyanasmṛti
Suśrutasaṃhitā
Viṣṇupurāṇa
Aṣṭāvakragīta
Garuḍapurāṇa
Hitopadeśa
Kathāsaritsāgara
Narmamālā
Rasaratnasamuccaya
Rasendracūḍāmaṇi
Ānandakanda
Āryāsaptaśatī
Bhāvaprakāśa
Gūḍhārthadīpikā
Mugdhāvabodhinī
Rasasaṃketakalikā
Tarkasaṃgraha

Pāraskaragṛhyasūtra
PārGS, 3, 13, 5.3 dyaur ahaṃ pṛthivī cāhaṃ tau te krodhaṃ nayāmasi garbham aśvatary asahāsāviti //
Arthaśāstra
ArthaŚ, 2, 7, 10.1 pracāracaritrasaṃsthānānyanupalabhamāno hi prakṛtaḥ samudayam ajñānena parihāpayati utthānakleśāsahatvād ālasyena śabdādiṣvindriyārtheṣu prasaktaḥ pramādena saṃkrośādharmānarthabhīrubhayena kāryārthiṣvanugrahabuddhiḥ kāmena hiṃsābuddhiḥ kopena vidyādravyavallabhāpāśrayād darpeṇa tulāmānatarkagaṇitāntaropadhānāl lobhena //
Carakasaṃhitā
Ca, Sū., 13, 82.2 kleśāsahā madyanityāsteṣāmiṣṭā vicāraṇā //
Ca, Sū., 21, 4.4 tasya hyatimātramedasvino meda evopacīyate na tathetare dhātavaḥ tasmādasyāyuṣo hrāsaḥ śaithilyāt saukumāryādgurutvācca medaso javoparodhaḥ śukrābahutvānmedasāvṛtamārgatvācca kṛcchravyavāyatā daurbalyam asamatvād dhātūnāṃ daurgandhyaṃ medodoṣānmedasaḥ svabhāvāt svedanatvācca medasaḥ śleṣmasaṃsargād viṣyanditvād bahutvād gurutvād vyāyāmāsahatvācca svedābādhaḥ tīkṣṇāgnitvāt prabhūtakoṣṭhavāyutvācca kṣudatimātraṃ pipāsātiyogaśceti //
Ca, Nid., 3, 9.1 tat prakupitaṃ māruta āmāśayaikadeśe saṃvartya tāneva vedanāprakārānupajanayati ya uktā vātagulme pittaṃ tvenaṃ vidahati kukṣau hṛdyurasi kaṇṭhe ca sa vidahyamānaḥ sadhūmamivodgāramudgiratyamlānvitaṃ gulmāvakāśaścāsya dahyate dūyate dhūpyate ūṣmāyate svidyati klidyati śithila iva sparśāsaho 'lparomāñcaśca bhavati jvarabhramadavathupipāsāgalatālumukhaśoṣapramohaviḍbhedāś cainam upadravanti haritahāridratvaṅnakhanayanavadanamūtrapurīṣaśca bhavati nidānoktāni cāsya nopaśerate viparītānyupaśerata iti pittagulmaḥ //
Ca, Nid., 3, 15.1 eṣāṃ tu khalu pañcānāṃ gulmānāṃ prāg abhinivṛtter imāni pūrvarūpāṇi bhavanti tadyathānannābhilaṣaṇam arocakāvipākau agnivaiṣamyaṃ vidāho bhuktasya pākakāle cāyuktyā chardyudgārau vātamūtrapurīṣavegānāṃ cāprādurbhāvaḥ prādurbhūtānāṃ cāpravṛttirīṣadāgamanaṃ vā vātaśūlāṭopāntrakūjanāpariharṣaṇātivṛttapurīṣatāḥ abubhukṣā daurbalyaṃ sauhityasya cāsahatvamiti //
Ca, Nid., 6, 16.1 durbalaṃ tvatikṣīṇabalamāṃsaśoṇitamalpaliṅgamajātāriṣṭamapi bahuliṅgaṃ jātāriṣṭaṃ ca vidyāt asahatvād vyādhyauṣadhabalasya taṃ parivarjayet kṣaṇenaiva hi prādurbhavantyariṣṭāni animittaścāriṣṭaprādurbhāva iti //
Ca, Vim., 8, 97.2 tasyauṣṇyāt pittalā bhavantyuṣṇāsahā uṣṇamukhāḥ sukumārāvadātagātrāḥ prabhūtavipluvyaṅgatilapiḍakāḥ kṣutpipāsāvantaḥ kṣipravalīpalitakhālityadoṣāḥ prāyo mṛdvalpakapilaśmaśrulomakeśāśca taikṣṇyāttīkṣṇaparākramāḥ tīkṣṇāgnayaḥ prabhūtāśanapānāḥ kleśāsahiṣṇavo dandaśūkāḥ dravatvācchithilamṛdusandhimāṃsāḥ prabhūtasṛṣṭasvedamūtrapurīṣāśca visratvāt prabhūtapūtikakṣāsyaśiraḥśarīragandhāḥ kaṭvamlatvādalpaśukravyavāyāpatyāḥ ta evaṃguṇayogāt pittalā madhyabalā madhyāyuṣo madhyajñānavijñānavittopakaraṇavantaśca bhavanti //
Ca, Vim., 8, 119.4 tatra pravarasattvāḥ sattvasārāste sāreṣūpadiṣṭāḥ svalpaśarīrā hyapi te nijāgantunimittāsu mahatīṣvapi pīḍāsvavyathā dṛśyante sattvaguṇavaiśeṣyāt madhyasattvāstvaparānātmanyupanidhāya saṃstambhayantyātmanātmānaṃ parairvāpi saṃstabhyante hīnasattvāstu nātmanā nāpi paraiḥ sattvabalaṃ prati śakyante upastambhayituṃ mahāśarīrā hyapi te svalpānāmapi vedanānāmasahā dṛśyante saṃnihitabhayaśokalobhamohamānā raudrabhairavadviṣṭabībhatsavikṛtasaṃkathāsvapi ca paśupuruṣamāṃsaśoṇitāni cāvekṣya viṣādavaivarṇyamūrcchonmādabhramaprapatanānām anyatamam āpnuvantyathavā maraṇamiti //
Ca, Cik., 3, 79.2 svagandhasyāsahatvaṃ ca medaḥsthe glānyarocakau //
Ca, Cik., 5, 13.2 svedo vidāho vraṇavacca gulmaḥ sparśāsahaḥ paittikagulmarūpam //
Mahābhārata
MBh, 3, 141, 5.1 rathair aśvaiś ca ye cānye viprāḥ kleśāsahāḥ pathi /
Saundarānanda
SaundĀ, 3, 31.1 akṛśodyamaḥ kṛśadhano 'pi paraparibhavāsaho 'pi san /
Aṣṭāṅgahṛdayasaṃhitā
AHS, Sū., 29, 4.2 styānaṃ viṣyandayatyājyaṃ vraṇavat sparśanāsahaḥ //
AHS, Nidānasthāna, 6, 22.2 śabdāsahatvaṃ tandrā ca vikṣaye 'ṅgaśiro'tiruk //
AHS, Nidānasthāna, 11, 45.1 hāridratvaṃ tvagādyeṣu gulmaśca sparśanāsahaḥ /
AHS, Nidānasthāna, 13, 34.2 śītābhilāṣī viḍbhedī gandhī sparśāsaho mṛduḥ //
AHS, Utt., 19, 22.1 raktena nāsā dagdheva bāhyāntaḥsparśanāsahā /
AHS, Utt., 21, 5.1 pittāt tīkṣṇāsahau pītau sarṣapākṛtibhiścitau /
AHS, Utt., 21, 6.1 śītāsahau gurū śūnau savarṇapiṭikācitau /
AHS, Utt., 21, 43.2 kṣiprajā kṣiprapākātirāgiṇī sparśanāsahā //
AHS, Utt., 21, 59.1 jihvā śītāsahā gurvī sphuṭitā kaṇṭakācitā /
AHS, Utt., 23, 6.2 prakāśāsahatā ghrāṇasrāvo 'kasmād vyathāśamau //
AHS, Utt., 23, 31.2 śirorujodbhavaṃ cānyad vivarṇaṃ sparśanāsaham //
AHS, Utt., 33, 47.1 śūnā sparśāsahā sārtir nīlapītāsravāhinī /
Bodhicaryāvatāra
BoCA, 6, 44.1 gaṇḍo'yaṃ pratimākāro gṛhīto ghaṭṭanāsahaḥ /
Bṛhatkathāślokasaṃgraha
BKŚS, 4, 96.2 smarapīḍāsahatvāc ca maraṇāya mano dadhe //
Daśakumāracarita
DKCar, 2, 7, 38.0 tadasahā ca sā satī gararasādinā sadyaḥ saṃtiṣṭheta //
DKCar, 2, 7, 76.0 tattvasya hṛdayahāri jātam tadadhikṛtaiśca tatra kṛtye randhradarśanāsahair icchāṃ ca rājñā kanyakātirāgajanitāṃ nitāntaniścalāṃ niścityārtha eṣa na niṣiddhaḥ //
Kātyāyanasmṛti
KātySmṛ, 1, 479.1 dhanadānāsahaṃ buddhvā svādhīnaṃ karma kārayet /
Suśrutasaṃhitā
Su, Nid., 15, 6.1 tatra prasāraṇākuñcanavivartanākṣepaṇāśaktir ugrarujatvaṃ sparśāsahatvaṃ ceti sāmānyaṃ sandhimuktalakṣaṇamuktam //
Su, Cik., 1, 35.2 bālavṛddhāsahakṣīṇabhīrūṇāṃ yoṣitām api //
Su, Cik., 35, 21.1 tatronmādabhayaśokapipāsārocakājīrṇārśaḥpāṇḍurogabhramamadamūrcchācchardikuṣṭhamehodarasthaulyaśvāsakāsakaṇṭhaśoṣaśophopasṛṣṭakṣatakṣīṇacatustrimāsagarbhiṇīdurbalāgnyasahā bālavṛddhau ca vātarogādṛte kṣīṇā nānuvāsyā nāsthāpayitavyāḥ //
Su, Utt., 18, 15.1 rūkṣamāvilamasrāḍhyamasahaṃ rūpadarśane /
Su, Utt., 25, 8.2 raktātmakaḥ pittasamānaliṅgaḥ sparśāsahatvaṃ śiraso bhavecca //
Su, Utt., 39, 104.2 sṛṣṭamārutaviṇmūtraṃ kṣutpipāsāsahaṃ laghum //
Su, Utt., 42, 9.1 viṇmūtrānilasaṅgaśca sauhityāsahatā tathā /
Viṣṇupurāṇa
ViPur, 4, 24, 94.1 evaṃ cātilubdhakarājāsahāḥ śailānām antaradroṇīḥ prajāḥ saṃśrayiṣyanti //
Aṣṭāvakragīta
Aṣṭāvakragīta, 12, 1.2 kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ /
Aṣṭāvakragīta, 12, 1.2 kāyakṛtyāsahaḥ pūrvaṃ tato vāgvistarāsahaḥ /
Aṣṭāvakragīta, 12, 1.3 atha cintāsahas tasmād evam evāham āsthitaḥ //
Garuḍapurāṇa
GarPur, 1, 155, 16.2 śabdāsahatvaṃ taccittavikṣepo 'ṅge hi vātaruk //
GarPur, 1, 167, 15.2 sparśāsahatvaṃ rugrāvaḥ śoṣaḥ pāko bhṛśoṣmatā //
Hitopadeśa
Hitop, 2, 127.9 sā strīsvabhāvād asahā bharasya tayor dvayor ekataraṃ jahāti //
Kathāsaritsāgara
KSS, 1, 6, 114.1 sā jalairabhiṣiñcantaṃ rājānamasahā satī /
KSS, 2, 1, 37.2 ayodhyāṃ prāhiṇoddūtaṃ kālakṣepāsaho nṛpaḥ //
KSS, 3, 1, 84.1 asahaṃ tu manuṣyāṇāṃ tathā ca śrūyatāṃ kathā /
KSS, 3, 1, 90.1 gate dṛṣṭipathāt tasmin sā viyogāsahā tataḥ /
KSS, 5, 3, 239.1 atṛpyantaṃ ca vetālaṃ tam anyānayanāsaham /
KSS, 6, 2, 62.2 ratibhedāsahāḥ prāyo divyāḥ kāraṇasaṃgatāḥ //
Narmamālā
KṣNarm, 2, 11.1 nityapravāsinaṃ lubdhamīrṣyāluṃ suratāsaham /
Rasaratnasamuccaya
RRS, 5, 206.1 tatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
Rasendracūḍāmaṇi
RCūM, 14, 175.1 yatpītaṃ dahane tāmraṃ kharaṃ rūkṣaṃ ghanāsaham /
Ānandakanda
ĀK, 1, 4, 390.1 asahatvaṃ sūtavahnau toye maitraṃ suvarṇataḥ /
ĀK, 2, 6, 4.1 svaccham uṣṇāsahaṃ śītaṃ sūkṣmapatrakaraṃ laghu /
ĀK, 2, 7, 15.2 tatpītaṃ dahane tāmraṃ ghanaṃ rūkṣaṃ ghanāsaham //
Āryāsaptaśatī
Āsapt, 2, 210.2 lūtātantubhir iva kiṃ guṇair vimardāsahair bahubhiḥ //
Āsapt, 2, 277.2 kālāsaha kṣamasva priya prasīda prayātamahaḥ //
Bhāvaprakāśa
BhPr, 6, 8, 25.1 kṛṣṇaṃ rūkṣam atistabdhaṃ śvetaṃ cāpi ghanāsaham /
BhPr, 7, 3, 54.1 kṛṣṇaṃ rūkṣamatisvacchaṃ śvetaṃ cāpi ghanāsaham /
Gūḍhārthadīpikā
ŚGDīp zu ŚdhSaṃh, 2, 11, 35.2, 2.5 imaṃ rūkṣam atistabdhaṃ śvetaṃ vāpi ca vāsaham /
Mugdhāvabodhinī
MuA zu RHT, 4, 22.2, 4.1 mlecchastu kṣālitaḥ kṛṣṇo rūkṣasnigdho ghanāsahaḥ /
Rasasaṃketakalikā
RSK, 2, 15.1 mlecchastu kṣālitaḥ kṛṣṇo rūkṣaḥ stabdho ghanāsahaḥ /
Tarkasaṃgraha
Tarkasaṃgraha, 1, 56.4 prahare prehare 'sahoccāritāni gām ānayetyādipadāni na pramāṇaṃ saṃnidhyabhāvāt //