Occurrences

Mahābhārata

Mahābhārata
MBh, 1, 30, 2.3 balaṃ tu mama jānīhi mahaccāsahyam eva ca //
MBh, 1, 181, 20.23 matvāsahyān bāṇaghātān dvijasyeva śacīpateḥ /
MBh, 2, 45, 5.1 na vai parīkṣase samyag asahyaṃ śatrusaṃbhavam /
MBh, 3, 118, 5.1 tatrārjunasyāgryadhanurdharasya niśamya tat karma parair asahyam /
MBh, 3, 170, 52.1 tad asahyaṃ kṛtaṃ karma devair api durāsadam /
MBh, 3, 170, 53.2 surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā /
MBh, 4, 19, 21.3 idaṃ tu duḥkhaṃ kaunteya mamāsahyaṃ nibodha tat //
MBh, 5, 1, 12.2 kleśān asahyāṃśca titikṣamāṇair yathoṣitaṃ tad viditaṃ ca sarvam //
MBh, 5, 1, 15.2 mithyopacāreṇa tathāpyanena kṛcchraṃ mahat prāptam asahyarūpam //
MBh, 5, 22, 27.1 tam asahyaṃ keśavaṃ tatra matvā sugrīvayuktena rathena kṛṣṇam /
MBh, 5, 47, 74.1 prāgjyotiṣaṃ nāma babhūva durgaṃ puraṃ ghoram asurāṇām asahyam /
MBh, 5, 47, 82.1 tam asahyaṃ viṣṇum anantavīryam āśaṃsate dhārtarāṣṭro balena /
MBh, 5, 103, 11.1 asahyaṃ sarvabhūtānāṃ mamāpi vipulaṃ balam /
MBh, 5, 155, 21.2 kariṣyāmi raṇe sāhyam asahyaṃ tava śatrubhiḥ //
MBh, 5, 164, 10.2 daṇḍapāṇir ivāsahyaḥ kālavat pracariṣyati //
MBh, 6, 55, 127.2 tad aindram astraṃ vitataṃ sughoram asahyam udvīkṣya yugāntakalpam //
MBh, 6, 60, 44.2 asahyaṃ manyamānāste nātipramanaso 'bhavan //
MBh, 6, 101, 27.2 tvaṃ hi saṃśrūyase 'tyartham asahyabalavikramaḥ //
MBh, 7, 3, 4.1 mahāntam iva mainākam asahyaṃ bhuvi pātitam /
MBh, 7, 27, 13.1 tasya vegam asahyaṃ tu kuntīputrasya dhīmataḥ /
MBh, 7, 51, 6.2 asahyam api taṃ bhāraṃ voḍhum evopacakrame //
MBh, 7, 64, 14.2 daṇḍapāṇir ivāsahyo mṛtyuḥ kālena coditaḥ //
MBh, 7, 94, 5.1 asahyavikrāntam adīnasattvaṃ sarve gaṇā bhārata durviṣahyam /
MBh, 7, 102, 19.1 na cāpyasahyaṃ bhīmasya vidyate bhuvi kiṃcana /
MBh, 7, 122, 76.2 asahyaṃ tam ahaṃ manye tanmamācakṣva saṃjaya //
MBh, 7, 154, 52.2 śaktiṃ śreṣṭhāṃ vaijayantīm asahyāṃ samādade tasya vadhaṃ cikīrṣan //
MBh, 7, 158, 2.2 anivāryām asahyāṃ ca devair api savāsavaiḥ //
MBh, 7, 168, 25.1 tathā māyāṃ prayuñjānam asahyaṃ brāhmaṇabruvam /
MBh, 8, 5, 14.2 nihataḥ puruṣavyāghraḥ prasahyāsahyavikramaḥ //
MBh, 8, 13, 5.1 sa māgadhānāṃ pravaro 'ṅkuśagraho graheṣv asahyo vikaco yathā grahaḥ /
MBh, 8, 24, 119.2 anirdeśyogravapuṣo devasyāsahyatejasaḥ //
MBh, 8, 53, 9.2 bhīmaṃ raṇe śastrabhṛtāṃ variṣṭhaṃ tadā samārchat tam asahyavegam //
MBh, 8, 65, 24.1 ity ūcivān brāhmam asahyam astraṃ prāduścakre manasā saṃvidheyam /
MBh, 8, 67, 21.2 kṛtyām atharvāṅgirasīm ivogrāṃ dīptām asahyāṃ yudhi mṛtyunāpi //
MBh, 9, 64, 14.1 na nūnaṃ vidyate 'sahyaṃ mānuṣye kiṃcid eva hi /
MBh, 10, 7, 35.2 hantāro dviṣatāṃ śūrāḥ prasahyāsahyavikramāḥ //
MBh, 10, 8, 2.2 asahyam iti vā matvā na nivṛttau mahārathau //
MBh, 12, 3, 9.1 karṇastu vedanāṃ dhairyād asahyāṃ vinigṛhya tām /
MBh, 14, 57, 25.1 tasya vegam asahyaṃ tam asahantī vasuṃdharā /