Occurrences

Mahābhārata
Rāmāyaṇa
Divyāvadāna
Kirātārjunīya
Bhāgavatapurāṇa
Garuḍapurāṇa

Mahābhārata
MBh, 3, 170, 53.2 surāsurair asahyaṃ hi karma yat sādhitaṃ tvayā /
MBh, 5, 47, 74.1 prāgjyotiṣaṃ nāma babhūva durgaṃ puraṃ ghoram asurāṇām asahyam /
MBh, 5, 103, 11.1 asahyaṃ sarvabhūtānāṃ mamāpi vipulaṃ balam /
MBh, 7, 102, 19.1 na cāpyasahyaṃ bhīmasya vidyate bhuvi kiṃcana /
MBh, 9, 64, 14.1 na nūnaṃ vidyate 'sahyaṃ mānuṣye kiṃcid eva hi /
MBh, 10, 8, 2.2 asahyam iti vā matvā na nivṛttau mahārathau //
Rāmāyaṇa
Rām, Utt, 75, 18.2 asahyam idam anyeṣām agatīnāṃ gatir bhavān //
Divyāvadāna
Divyāv, 18, 11.1 tataḥ karṇadhāreṇoktam asahyaṃ vahanam //
Kirātārjunīya
Kir, 9, 30.2 sehire na kiraṇā himaraśmer duḥkhite manasi sarvam asahyam //
Bhāgavatapurāṇa
BhāgPur, 8, 7, 19.1 tadugravegaṃ diśi diśy upary adho visarpadutsarpadasahyamaprati /
Garuḍapurāṇa
GarPur, 1, 148, 14.1 asahyaṃ pratilomatvādasādhyādauṣadhasya ca /